Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 94

  1 [व]
      ततः संप्रस्थितॊ राजा कौन्तेयॊ भूरिदक्षिणः
      अगस्त्याश्रमम आसाद्य दुर्जयायाम उवास ह
  2 तत्र वै लॊमशं राजा पप्रच्छ वदतां वरः
      अगस्त्येनेह वातापिः किमर्थम उपशामितः
  3 आसीद वा किंप्रभावश च स दैत्यॊ मानवान्तकः
      किमर्थं चॊद्गतॊ मन्युर अगस्त्यस्य महात्मनः
  4 [ल]
      इल्वलॊ नाम दैतेय आसीत कौरवनन्दन
      मणिमत्यां पुरि पुरा वातापिस तस्य चानुजः
  5 स बराह्मणं तपॊ युक्तम उवाच दितिनन्दनः
      पुत्रं मे भगवान एकम इन्द्र तुल्यं परयच्छतु
  6 तस्मै स बराह्मणॊ नादात पुत्रं वासव संमितम
      चुक्रॊध सॊ ऽसुरस तस्य बराह्मणस्य ततॊ भृशम
  7 समाह्वयति यं वाचा गतं वैवस्वतक्षयम
      स पुनर देहम आस्थाय जीवन सम परतिदृश्यते
  8 ततॊ वातापिम असुरं छागं कृत्वा सुसंस्कृतम
      तं बराह्मणं भॊजयित्वा पुनर एव समाह्वयत
  9 तस्य पार्श्वं विनिर्भिद्य बराह्मणस्य महासुरः
      वातापिः परहसन राजन निश्चक्राम विशां पते
  10 एवं स बराह्मणान राजन भॊजयित्वा पुनः पुनः
     हिंसयाम आस दैतेय इल्वलॊ दुष्टचेतनः
 11 अगस्त्यश चापि भगवान एतस्मिन काल एव तु
     पितॄन ददर्श गर्ते वै लम्बमानान अधॊमुखान
 12 सॊ ऽपृच्छल लम्बमानांस तान भवन्त इह किं पराः
     संतानहेतॊर इति ते तम ऊचुर बरह्मवादिनः
 13 ते तस्मै कथयाम आसुर वयं ते पितरः सवकाः
     गर्तम एतम अनुप्राप्ता लम्बामः परसवार्थिनः
 14 यदि नॊ जनयेथास तवम अगस्त्यापत्यम उत्तमम
     सयान नॊ ऽसमान निरयान मॊक्षस तवं च पुत्राप्नुया गतिम
 15 स तान उवाच तेजस्वी सत्यधर्मपरायणः
     करिष्ये पितरः कामं वयेतु वॊ मानसॊ जवरः
 16 ततः परसव संतानं चिन्तयन भगवान ऋषिः
     आत्मनः परसवस्यार्थे नापश्यत सदृशीं सत्रियम
 17 स तस्य तस्य सत्त्वस्य तत तद अङ्गम अनुत्तमम
     संभृत्य तत समैर अङ्गैर निर्ममे सत्रियम उत्तमाम
 18 स तां विदर्भराजाय पुत्र कामाय ताम्यते
     निर्मिताम आत्मनॊ ऽरथाय मुनिः परादान महातपः
 19 सा तत्र जज्ञे सुभगा विद्युत्सौदामनी यथा
     विभ्राजमाना वपुसा वयवर्धत शुभानना
 20 जातमात्रां च तां दृष्ट्वा वैदर्भः पृथिवीपतिः
     परहर्षेण दविजातिभ्यॊ नयवेदयत भारत
 21 अभ्यनन्दन्त तां सर्वे बराह्मणा वसुधाधिप
     लॊपामुद्रेति तस्याश च चक्रिरे नाम ते दविजाः
 22 ववृधे सा महाराज बिभ्रती रूपम उत्तमम
     अप्स्व इवॊत्पलिनी शीघ्रम अग्नेर इव शिखा शुभा
 23 तां यौवनस्थां राजेन्द्र शतं कन्याः सवलंकृताः
     दाशी शतं च कल्याणीम उपतस्थुर वशानुगाः
 24 सा च दासी शतवृता मध्ये कन्याशतस्य च
     आस्ते तेजस्विनी कन्या रॊहिणीव दिवि परभॊ
 25 यौवनस्थाम अपि च तां शीलाचार समन्विताम
     न वव्रे पुरुषः कश चिद भयात तस्य महात्मनः
 26 सा तु सत्यवती कन्या रूपेणाप्सरसॊ ऽपय अति
     तॊषयाम आस पितरं शीलेन सवजनं तथा
 27 वैदर्भीं तु तथायुक्तां युवतीं परेक्ष्य वै पिता
     मनसा चिन्तयाम आस कस्मै दद्यां सुताम इति
  1 [v]
      tataḥ saṃprasthito rājā kaunteyo bhūridakṣiṇaḥ
      agastyāśramam āsādya durjayāyām uvāsa ha
  2 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ
      agastyeneha vātāpiḥ kimartham upaśāmitaḥ
  3 āsīd vā kiṃprabhāvaś ca sa daityo mānavāntakaḥ
      kimarthaṃ codgato manyur agastyasya mahātmanaḥ
  4 [l]
      ilvalo nāma daiteya āsīt kauravanandana
      maṇimatyāṃ puri purā vātāpis tasya cānujaḥ
  5 sa brāhmaṇaṃ tapo yuktam uvāca ditinandanaḥ
      putraṃ me bhagavān ekam indra tulyaṃ prayacchatu
  6 tasmai sa brāhmaṇo nādāt putraṃ vāsava saṃmitam
      cukrodha so 'suras tasya brāhmaṇasya tato bhṛśam
  7 samāhvayati yaṃ vācā gataṃ vaivasvatakṣayam
      sa punar deham āsthāya jīvan sma pratidṛśyate
  8 tato vātāpim asuraṃ chāgaṃ kṛtvā susaṃskṛtam
      taṃ brāhmaṇaṃ bhojayitvā punar eva samāhvayat
  9 tasya pārśvaṃ vinirbhidya brāhmaṇasya mahāsuraḥ
      vātāpiḥ prahasan rājan niścakrāma viśāṃ pate
  10 evaṃ sa brāhmaṇān rājan bhojayitvā punaḥ punaḥ
     hiṃsayām āsa daiteya ilvalo duṣṭacetanaḥ
 11 agastyaś cāpi bhagavān etasmin kāla eva tu
     pitṝn dadarśa garte vai lambamānān adhomukhān
 12 so 'pṛcchal lambamānāṃs tān bhavanta iha kiṃ parāḥ
     saṃtānahetor iti te tam ūcur brahmavādinaḥ
 13 te tasmai kathayām āsur vayaṃ te pitaraḥ svakāḥ
     gartam etam anuprāptā lambāmaḥ prasavārthinaḥ
 14 yadi no janayethās tvam agastyāpatyam uttamam
     syān no 'smān nirayān mokṣas tvaṃ ca putrāpnuyā gatim
 15 sa tān uvāca tejasvī satyadharmaparāyaṇaḥ
     kariṣye pitaraḥ kāmaṃ vyetu vo mānaso jvaraḥ
 16 tataḥ prasava saṃtānaṃ cintayan bhagavān ṛṣiḥ
     ātmanaḥ prasavasyārthe nāpaśyat sadṛśīṃ striyam
 17 sa tasya tasya sattvasya tat tad aṅgam anuttamam
     saṃbhṛtya tat samair aṅgair nirmame striyam uttamām
 18 sa tāṃ vidarbharājāya putra kāmāya tāmyate
     nirmitām ātmano 'rthāya muniḥ prādān mahātapaḥ
 19 sā tatra jajñe subhagā vidyutsaudāmanī yathā
     vibhrājamānā vapusā vyavardhata śubhānanā
 20 jātamātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthivīpatiḥ
     praharṣeṇa dvijātibhyo nyavedayata bhārata
 21 abhyanandanta tāṃ sarve brāhmaṇā vasudhādhipa
     lopāmudreti tasyāś ca cakrire nāma te dvijāḥ
 22 vavṛdhe sā mahārāja bibhratī rūpam uttamam
     apsv ivotpalinī śīghram agner iva śikhā śubhā
 23 tāṃ yauvanasthāṃ rājendra śataṃ kanyāḥ svalaṃkṛtāḥ
     dāśī śataṃ ca kalyāṇīm upatasthur vaśānugāḥ
 24 sā ca dāsī śatavṛtā madhye kanyāśatasya ca
     āste tejasvinī kanyā rohiṇīva divi prabho
 25 yauvanasthām api ca tāṃ śīlācāra samanvitām
     na vavre puruṣaḥ kaś cid bhayāt tasya mahātmanaḥ
 26 sā tu satyavatī kanyā rūpeṇāpsaraso 'py ati
     toṣayām āsa pitaraṃ śīlena svajanaṃ tathā
 27 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā
     manasā cintayām āsa kasmai dadyāṃ sutām iti


Next: Chapter 95