Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 66

  1 सुदेव उवाच
      विदर्भराजॊ धर्मात्मा भीमॊ भीमपराक्रमः
      सुतेयं तस्य कल्याणी दमयन्तीति विश्रुता
  2 राजा तु नैषधॊ नाम वीरसेनसुतॊ नलः
      भार्येयं तस्य कल्याणी पुण्यश्लॊकस्य धीमतः
  3 स वै दयूते जितॊ भरात्रा हृतराज्यॊ महीपतिः
      दमयन्त्या गतः सार्धं न परज्ञायत कर्हि चित
  4 ते वयं दमयन्त्यर्थं चरामः पृथिवीम इमाम
      सेयम आसादिता बाला तव पुत्रनिवेशने
  5 अस्या रूपेण सदृशी मानुषी नेह विद्यते
      अस्याश चैव भरुवॊर मध्ये सहजः पिप्लुर उत्तमः
      शयामायाः पद्मसंकाशॊ लक्षितॊ ऽनतर्हितॊ मया
  6 मलेन संवृतॊ हय अस्यास तन्वभ्रेणेव चन्द्रमाः
      चिह्नभूतॊ विभूत्यर्थम अयं धात्रा विनिर्मितः
  7 परतिपत कलुषेवेन्दॊर लेखा नाति विराजते
      न चास्या नश्यते रूपं वपुर मलसमाचितम
      असंस्कृतम अपि वयक्तं भाति काञ्चनसंनिभम
  8 अनेन वपुषा बाला पिप्लुनानेन चैव ह
      लक्षितेयं मया देवी पिहितॊ ऽगनिर इवॊष्मणा
  9 बृहदश्व उवाच
      तच छरुत्वा वचनं तस्य सुदेवस्य विशां पते
      सुनन्दा शॊधयाम आस पिप्लुप्रच्छादनं मलम
  10 स मलेनापकृष्टेन पिप्लुस तस्या वयरॊचत
     दमयन्त्यास तदा वयभ्रे नभसीव निशाकरः
 11 पिप्लुं दृष्ट्वा सुनन्दा च राजमाता च भारत
     रुदन्त्यौ तां परिष्वज्य मुहूर्तम इव तस्थतुः
     उत्सृज्य बाष्पं शनकै राजमातेदम अब्रवीत
 12 भगिन्या दुहिता मे ऽसि पिप्लुनानेन सूचिता
     अहं च तव माता च राजन्यस्य महात्मनः
     सुते दशार्णाधिपतेः सुदाम्नश चारुदर्शने
 13 भीमस्य राज्ञः सा दत्ता वीरबाहॊर अहं पुनः
     तवं तु जाता मया दृष्टा दशार्णेषु पितुर गृहे
 14 यथैव ते पितुर गेहं तथेदम अपि भामिनि
     यथैव हि ममैश्वर्यं दमयन्ति तथा तव
 15 तां परहृष्टेन मनसा दमयन्ती विशां पते
     अभिवाद्य मातुर भगिनीम इदं वचनम अब्रवीत
 16 अज्ञायमानापि सती सुखम अस्म्य उषितेह वै
     सर्वकामैः सुविहिता रक्ष्यमाणा सदा तवया
 17 सुखात सुखतरॊ वासॊ भविष्यति न संशयः
     चिरविप्रॊषितां मातर माम अनुज्ञातुम अर्हसि
 18 दारकौ च हि मे नीतौ वसतस तत्र बालकौ
     पित्रा विहीनौ शॊकार्तौ मया चैव कथं नु तौ
 19 यदि चापि परियं किं चिन मयि कर्तुम इहेच्छसि
     विदर्भान यातुम इच्छामि शीघ्रं मे यानम आदिश
 20 बाढम इत्य एव ताम उक्त्वा हृष्टा मातृष्वसा नृप
     गुप्तां बलेन महता पुत्रस्यानुमते ततः
 21 परस्थापयद राजमाता शरीमता नरवाहिना
     यानेन भरतश्रेष्ठ सवन्नपानपरिच्छदाम
 22 ततः सा नचिराद एव विदर्भान अगमच छुभा
     तां तु बन्धुजनः सर्वः परहृष्टः परत्यपूजयत
 23 सर्वान कुशलिनॊ दृष्ट्वा बान्धवान दारकौ च तौ
     मातरं पितरं चैव सर्वं चैव सखीजनम
 24 देवताः पूजयाम आस बराह्मणांश च यशस्विनी
     विधिना परेण कल्याणी दमयन्ती विशां पते
 25 अतर्पयत सुदेवं च गॊसहस्रेण पार्थिवः
     परीतॊ दृष्ट्वैव तनयां गरामेण दरविणेन च
 26 सा वयुष्टा रजनीं तत्र पितुर वेश्मनि भामिनी
     विश्रान्तां मातरं राजन्न इदं वचनम अब्रवीत
  1 sudeva uvāca
      vidarbharājo dharmātmā bhīmo bhīmaparākramaḥ
      suteyaṃ tasya kalyāṇī damayantīti viśrutā
  2 rājā tu naiṣadho nāma vīrasenasuto nalaḥ
      bhāryeyaṃ tasya kalyāṇī puṇyaślokasya dhīmataḥ
  3 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ
      damayantyā gataḥ sārdhaṃ na prajñāyata karhi cit
  4 te vayaṃ damayantyarthaṃ carāmaḥ pṛthivīm imām
      seyam āsāditā bālā tava putraniveśane
  5 asyā rūpeṇa sadṛśī mānuṣī neha vidyate
      asyāś caiva bhruvor madhye sahajaḥ piplur uttamaḥ
      śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā
  6 malena saṃvṛto hy asyās tanvabhreṇeva candramāḥ
      cihnabhūto vibhūtyartham ayaṃ dhātrā vinirmitaḥ
  7 pratipat kaluṣevendor lekhā nāti virājate
      na cāsyā naśyate rūpaṃ vapur malasamācitam
      asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham
  8 anena vapuṣā bālā piplunānena caiva ha
      lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā
  9 bṛhadaśva uvāca
      tac chrutvā vacanaṃ tasya sudevasya viśāṃ pate
      sunandā śodhayām āsa piplupracchādanaṃ malam
  10 sa malenāpakṛṣṭena piplus tasyā vyarocata
     damayantyās tadā vyabhre nabhasīva niśākaraḥ
 11 pipluṃ dṛṣṭvā sunandā ca rājamātā ca bhārata
     rudantyau tāṃ pariṣvajya muhūrtam iva tasthatuḥ
     utsṛjya bāṣpaṃ śanakai rājamātedam abravīt
 12 bhaginyā duhitā me 'si piplunānena sūcitā
     ahaṃ ca tava mātā ca rājanyasya mahātmanaḥ
     sute daśārṇādhipateḥ sudāmnaś cārudarśane
 13 bhīmasya rājñaḥ sā dattā vīrabāhor ahaṃ punaḥ
     tvaṃ tu jātā mayā dṛṣṭā daśārṇeṣu pitur gṛhe
 14 yathaiva te pitur gehaṃ tathedam api bhāmini
     yathaiva hi mamaiśvaryaṃ damayanti tathā tava
 15 tāṃ prahṛṣṭena manasā damayantī viśāṃ pate
     abhivādya mātur bhaginīm idaṃ vacanam abravīt
 16 ajñāyamānāpi satī sukham asmy uṣiteha vai
     sarvakāmaiḥ suvihitā rakṣyamāṇā sadā tvayā
 17 sukhāt sukhataro vāso bhaviṣyati na saṃśayaḥ
     ciraviproṣitāṃ mātar mām anujñātum arhasi
 18 dārakau ca hi me nītau vasatas tatra bālakau
     pitrā vihīnau śokārtau mayā caiva kathaṃ nu tau
 19 yadi cāpi priyaṃ kiṃ cin mayi kartum ihecchasi
     vidarbhān yātum icchāmi śīghraṃ me yānam ādiśa
 20 bāḍham ity eva tām uktvā hṛṣṭā mātṛṣvasā nṛpa
     guptāṃ balena mahatā putrasyānumate tataḥ
 21 prasthāpayad rājamātā śrīmatā naravāhinā
     yānena bharataśreṣṭha svannapānaparicchadām
 22 tataḥ sā nacirād eva vidarbhān agamac chubhā
     tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat
 23 sarvān kuśalino dṛṣṭvā bāndhavān dārakau ca tau
     mātaraṃ pitaraṃ caiva sarvaṃ caiva sakhījanam
 24 devatāḥ pūjayām āsa brāhmaṇāṃś ca yaśasvinī
     vidhinā pareṇa kalyāṇī damayantī viśāṃ pate
 25 atarpayat sudevaṃ ca gosahasreṇa pārthivaḥ
     prīto dṛṣṭvaiva tanayāṃ grāmeṇa draviṇena ca
 26 sā vyuṣṭā rajanīṃ tatra pitur veśmani bhāminī
     viśrāntāṃ mātaraṃ rājann idaṃ vacanam abravīt


Next: Chapter 67