Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 60

  1 बृहदश्व उवाच
      अपक्रान्ते नले राजन दमयन्ती गतक्लमा
      अबुध्यत वरारॊहा संत्रस्ता विजने वने
  2 सापश्यमाना भर्तारं दुःखशॊकसमन्विता
      पराक्रॊशद उच्चैः संत्रस्ता महाराजेति नैषधम
  3 हा नाथ हा महाराज हा सवामिन किं जहासि माम
      हा हतास्मि विनष्टास्मि भीतास्मि विजने वने
  4 ननु नाम महाराज धर्मज्ञः सत्यवाग असि
      कथम उक्त्वा तथासत्यं सुप्ताम उत्सृज्य मां गतः
  5 कथम उत्सृज्य गन्तासि वश्यां भार्याम अनुव्रताम
      विशेषतॊ ऽनपकृते परेणापकृते सति
  6 शक्ष्यसे ता गिरः सत्याः कर्तुं मयि नरेश्वर
      यास तवया लॊकपालानां संनिधौ कथिताः पुरा
  7 पर्याप्तः परिहासॊ ऽयम एतावान पुरुषर्षभ
      भीताहम अस्मि दुर्धर्ष दर्शयात्मानम ईश्वर
  8 दृश्यसे दृश्यसे राजन्न एष तिष्ठसि नैषध
      आवार्य गुल्मैर आत्मानं किं मां न परतिभाषसे
  9 नृशंसं बत राजेन्द्र यन माम एवंगताम इह
      विलपन्तीं समालिङ्ग्य नाश्वासयसि पार्थिव
  10 न शॊचाम्य अहम आत्मानं न चान्यद अपि किं चन
     कथं नु भवितास्य एक इति तवां नृप शॊचिमि
 11 कथं नु राजंस तृषितः कषुधितः शरमकर्शितः
     सायाह्ने वृक्षमूलेषु माम अपश्यन भविष्यसि
 12 ततः सा तीव्रशॊकार्ता परदीप्तेव च मन्युना
     इतश चेतश च रुदती पर्यधावत दुःखिता
 13 मुहुर उत्पतते बाला मुहुः पतति विह्वला
     मुहुर आलीयते भीता मुहुः करॊशति रॊदिति
 14 सा तीव्रशॊकसंतप्ता मुहुर निःश्वस्य विह्वला
     उवाच भैमी निष्क्रम्य रॊदमाना पतिव्रता
 15 यस्याभिशापाद दुःखार्तॊ दुःखं विन्दति नैषधः
     तस्य भूतस्य तद दुःखाद दुःखम अभ्यधिकं भवेत
 16 अपापचेतसं पापॊ य एवं कृतवान नलम
     तस्माद दुःखतरं पराप्य जीवत्व असुखजीविकाम
 17 एवं तु विलपन्ती सा राज्ञॊ भार्या महात्मनः
     अन्वेषति सम भर्तारं वने शवापदसेविते
 18 उन्मत्तवद भीमसुता विलपन्ती ततस ततः
     हा हा राजन्न इति मुहुर इतश चेतश च धावति
 19 तां शुष्यमाणाम अत्यर्थं कुररीम इव वाशतीम
     करुणं बहु शॊचन्तीं विलपन्तीं मुहुर मुहुः
 20 सहसाभ्यागतां भैमीम अभ्याशपरिवर्तिनीम
     जग्राहाजगरॊ गराहॊ महाकायः कषुधान्वितः
 21 सा गरस्यमाना गराहेण शॊकेन च पराजिता
     नात्मानं शॊचति तथा यथा शॊचति नैषधम
 22 हा नाथ माम इह वने गरस्यमानाम अनाथवत
     गराहेणानेन विपिने किमर्थं नाभिधावसि
 23 कथं भविष्यसि पुनर माम अनुस्मृत्य नैषध
     पापान मुक्तः पुनर लब्ध्वा बुद्धिं चेतॊ धनानि च
 24 शरान्तस्य ते कषुधार्तस्य परिग्लानस्य नैषध
     कः शरमं राजशार्दूल नाशयिष्यति मानद
 25 ताम अकस्मान मृगव्याधॊ विचरन गहने वने
     आक्रन्दतीम उपश्रुत्य जवेनाभिससार ह
 26 तां स दृष्ट्वा तथा गरस्ताम उरगेणायतेक्षणाम
     तवरमाणॊ मृगव्याधः समभिक्रम्य वेगितः
 27 मुखतः पातयाम आस शस्त्रेण निशितेन ह
     निर्विचेष्टं भुजंगं तं विशस्य मृगजीविनः
 28 मॊक्षयित्वा च तां वयाधः परक्षाल्य सलिलेन च
     समाश्वास्य कृताहाराम अथ पप्रच्छ भारत
 29 कस्य तवं मृगशावाक्षि कथं चाभ्यागता वनम
     कथं चेदं महत कृच्छ्रं पराप्तवत्य असि भामिनि
 30 दमयन्ती तथा तेन पृच्छ्यमाना विशां पते
     सर्वम एतद यथावृत्तम आचचक्षे ऽसय भारत
 31 ताम अर्धवस्त्रसंवीतां पीनश्रॊणिपयॊधराम
     सुकुमारानवद्याङ्गीं पूर्णचन्द्रनिभाननाम
 32 अरालपक्ष्मनयनां तथा मधुरभाषिणीम
     लक्षयित्वा मृगव्याधः कामस्य वशम एयिवान
 33 ताम अथ शलक्ष्णया वाचा लुब्धकॊ मृदुपुर्वया
     सान्त्वयाम आस कामार्तस तद अबुध्यत भामिनी
 34 दमयन्ती तु तं दुष्टम उपलभ्य पतिव्रता
     तीव्ररॊषसमाविष्टा परजज्वालेव मन्युना
 35 स तु पापमतिः कषुद्रः परधर्षयितुम आतुरः
     दुर्धर्षां तर्कयाम आस दीप्ताम अग्निशिखाम इव
 36 दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता
     अतीतवाक्पथे काले शशापैनं रुषा किल
 37 यथाहं नैषधाद अन्यं मनसापि न चिन्तये
     तथायं पततां कषुद्रः परासुर मृगजीवनः
 38 उक्तमात्रे तु वचने तया स मृगजीवनः
     वयसुः पपात मेदिन्याम अग्निदग्ध इव दरुमः
  1 bṛhadaśva uvāca
      apakrānte nale rājan damayantī gataklamā
      abudhyata varārohā saṃtrastā vijane vane
  2 sāpaśyamānā bhartāraṃ duḥkhaśokasamanvitā
      prākrośad uccaiḥ saṃtrastā mahārājeti naiṣadham
  3 hā nātha hā mahārāja hā svāmin kiṃ jahāsi mām
      hā hatāsmi vinaṣṭāsmi bhītāsmi vijane vane
  4 nanu nāma mahārāja dharmajñaḥ satyavāg asi
      katham uktvā tathāsatyaṃ suptām utsṛjya māṃ gataḥ
  5 katham utsṛjya gantāsi vaśyāṃ bhāryām anuvratām
      viśeṣato 'napakṛte pareṇāpakṛte sati
  6 śakṣyase tā giraḥ satyāḥ kartuṃ mayi nareśvara
      yās tvayā lokapālānāṃ saṃnidhau kathitāḥ purā
  7 paryāptaḥ parihāso 'yam etāvān puruṣarṣabha
      bhītāham asmi durdharṣa darśayātmānam īśvara
  8 dṛśyase dṛśyase rājann eṣa tiṣṭhasi naiṣadha
      āvārya gulmair ātmānaṃ kiṃ māṃ na pratibhāṣase
  9 nṛśaṃsaṃ bata rājendra yan mām evaṃgatām iha
      vilapantīṃ samāliṅgya nāśvāsayasi pārthiva
  10 na śocāmy aham ātmānaṃ na cānyad api kiṃ cana
     kathaṃ nu bhavitāsy eka iti tvāṃ nṛpa śocimi
 11 kathaṃ nu rājaṃs tṛṣitaḥ kṣudhitaḥ śramakarśitaḥ
     sāyāhne vṛkṣamūleṣu mām apaśyan bhaviṣyasi
 12 tataḥ sā tīvraśokārtā pradīpteva ca manyunā
     itaś cetaś ca rudatī paryadhāvata duḥkhitā
 13 muhur utpatate bālā muhuḥ patati vihvalā
     muhur ālīyate bhītā muhuḥ krośati roditi
 14 sā tīvraśokasaṃtaptā muhur niḥśvasya vihvalā
     uvāca bhaimī niṣkramya rodamānā pativratā
 15 yasyābhiśāpād duḥkhārto duḥkhaṃ vindati naiṣadhaḥ
     tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet
 16 apāpacetasaṃ pāpo ya evaṃ kṛtavān nalam
     tasmād duḥkhataraṃ prāpya jīvatv asukhajīvikām
 17 evaṃ tu vilapantī sā rājño bhāryā mahātmanaḥ
     anveṣati sma bhartāraṃ vane śvāpadasevite
 18 unmattavad bhīmasutā vilapantī tatas tataḥ
     hā hā rājann iti muhur itaś cetaś ca dhāvati
 19 tāṃ śuṣyamāṇām atyarthaṃ kurarīm iva vāśatīm
     karuṇaṃ bahu śocantīṃ vilapantīṃ muhur muhuḥ
 20 sahasābhyāgatāṃ bhaimīm abhyāśaparivartinīm
     jagrāhājagaro grāho mahākāyaḥ kṣudhānvitaḥ
 21 sā grasyamānā grāheṇa śokena ca parājitā
     nātmānaṃ śocati tathā yathā śocati naiṣadham
 22 hā nātha mām iha vane grasyamānām anāthavat
     grāheṇānena vipine kimarthaṃ nābhidhāvasi
 23 kathaṃ bhaviṣyasi punar mām anusmṛtya naiṣadha
     pāpān muktaḥ punar labdhvā buddhiṃ ceto dhanāni ca
 24 śrāntasya te kṣudhārtasya pariglānasya naiṣadha
     kaḥ śramaṃ rājaśārdūla nāśayiṣyati mānada
 25 tām akasmān mṛgavyādho vicaran gahane vane
     ākrandatīm upaśrutya javenābhisasāra ha
 26 tāṃ sa dṛṣṭvā tathā grastām urageṇāyatekṣaṇām
     tvaramāṇo mṛgavyādhaḥ samabhikramya vegitaḥ
 27 mukhataḥ pātayām āsa śastreṇa niśitena ha
     nirviceṣṭaṃ bhujaṃgaṃ taṃ viśasya mṛgajīvinaḥ
 28 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca
     samāśvāsya kṛtāhārām atha papraccha bhārata
 29 kasya tvaṃ mṛgaśāvākṣi kathaṃ cābhyāgatā vanam
     kathaṃ cedaṃ mahat kṛcchraṃ prāptavaty asi bhāmini
 30 damayantī tathā tena pṛcchyamānā viśāṃ pate
     sarvam etad yathāvṛttam ācacakṣe 'sya bhārata
 31 tām ardhavastrasaṃvītāṃ pīnaśroṇipayodharām
     sukumārānavadyāṅgīṃ pūrṇacandranibhānanām
 32 arālapakṣmanayanāṃ tathā madhurabhāṣiṇīm
     lakṣayitvā mṛgavyādhaḥ kāmasya vaśam eyivān
 33 tām atha ślakṣṇayā vācā lubdhako mṛdupurvayā
     sāntvayām āsa kāmārtas tad abudhyata bhāminī
 34 damayantī tu taṃ duṣṭam upalabhya pativratā
     tīvraroṣasamāviṣṭā prajajvāleva manyunā
 35 sa tu pāpamatiḥ kṣudraḥ pradharṣayitum āturaḥ
     durdharṣāṃ tarkayām āsa dīptām agniśikhām iva
 36 damayantī tu duḥkhārtā patirājyavinākṛtā
     atītavākpathe kāle śaśāpainaṃ ruṣā kila
 37 yathāhaṃ naiṣadhād anyaṃ manasāpi na cintaye
     tathāyaṃ patatāṃ kṣudraḥ parāsur mṛgajīvanaḥ
 38 uktamātre tu vacane tayā sa mṛgajīvanaḥ
     vyasuḥ papāta medinyām agnidagdha iva drumaḥ


Next: Chapter 61