Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 55

  1 बृहदश्व उवाच
      वृते तु नैषधे भैम्या लॊकपाला महौजसः
      यान्तॊ ददृशुर आयान्तं दवापरं कलिना सह
  2 अथाब्रवीत कलिं शक्रः संप्रेक्ष्य बलवृत्रहा
      दवापरेण सहायेन कले बरूहि कव यास्यसि
  3 ततॊ ऽबरवीत कलिः शक्रं दमयन्त्याः सवयंवरम
      गत्वाहं वरयिष्ये तां मनॊ हि मम तद्गतम
  4 तम अब्रवीत परहस्येन्द्रॊ निर्वृत्तः स सवयंवरः
      वृतस तया नलॊ राजा पतिर अस्मत्समीपतः
  5 एवम उक्तस तु शक्रेण कलिः कॊपसमन्वितः
      देवान आमन्त्र्य तान सर्वान उवाचेदं वचस तदा
  6 देवानां मानुषं मध्ये यत सा पतिम अविन्दत
      ननु तस्या भवेन नयाय्यं विपुलं दण्डधारणम
  7 एवम उक्ते तु कलिना परत्यूचुस ते दिवौकसः
      अस्माभिः समनुज्ञातॊ दमयन्त्या नलॊ वृतः
  8 कश च सर्वगुणॊपेतं नाश्रयेत नलं नृपम
      यॊ वेद धर्मान अखिलान यथावच चरितव्रतः
  9 यस्मिन सत्यं धृतिर दानं तपः शौचं दमः शमः
      धरुवाणि पुरुषव्याघ्रे लॊकपालसमे नृपे
  10 आत्मानं स शपेन मूढॊ हन्याच चात्मानम आत्मना
     एवंगुणं नलं यॊ वै कामयेच छपितुं कले
 11 कृच्छ्रे स नरके मज्जेद अगाधे विपुले ऽपलवे
     एवम उक्त्वा कलिं देवा दवापरं च दिवं ययुः
 12 ततॊ गतेषु देवेषु कलिर दवापरम अब्रवीत
     संहर्तुं नॊत्सहे कॊपं नले वत्स्यामि दवापर
 13 भरंशयिष्यामि तं राज्यान न भैम्या सह रंस्यते
     तवम अप्य अक्षान समाविश्य कर्तुं साहाय्यम अर्हसि
  1 bṛhadaśva uvāca
      vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
      yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha
  2 athābravīt kaliṃ śakraḥ saṃprekṣya balavṛtrahā
      dvāpareṇa sahāyena kale brūhi kva yāsyasi
  3 tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram
      gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam
  4 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ
      vṛtas tayā nalo rājā patir asmatsamīpataḥ
  5 evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ
      devān āmantrya tān sarvān uvācedaṃ vacas tadā
  6 devānāṃ mānuṣaṃ madhye yat sā patim avindata
      nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam
  7 evam ukte tu kalinā pratyūcus te divaukasaḥ
      asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ
  8 kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam
      yo veda dharmān akhilān yathāvac caritavrataḥ
  9 yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ
      dhruvāṇi puruṣavyāghre lokapālasame nṛpe
  10 ātmānaṃ sa śapen mūḍho hanyāc cātmānam ātmanā
     evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale
 11 kṛcchre sa narake majjed agādhe vipule 'plave
     evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ
 12 tato gateṣu deveṣu kalir dvāparam abravīt
     saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara
 13 bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate
     tvam apy akṣān samāviśya kartuṃ sāhāyyam arhasi


Next: Chapter 56