Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 51

  1 बृहदश्व उवाच
      दमयन्ती तु तच छरुत्वा वचॊ हंसस्य भारत
      तदा परभृति न सवस्था नलं परति बभूव सा
  2 ततश चिन्तापरा दीना विवर्णवदना कृशा
      बभूव दमयन्ती तु निःश्वासपरमा तदा
  3 ऊर्ध्वदृष्टिर धयानपरा बभूवॊन्मत्त दर्शना
      न शय्यासनभॊगेषु रतिं विन्दति कर्हि चित
  4 न नक्तं न दिवा शेते हा हेति वदती मुहुः
      ताम अस्वस्थां तदाकारां सख्यस ता जज्ञुर इङ्गितैः
  5 ततॊ विदर्भपतये दमयन्त्याः सखीगणः
      नयवेदयत न सवस्थां दमयन्तीं नरेश्वर
  6 तच छरुत्वा नृपतिर भीमॊ दमयन्तीसखीगणात
      चिन्तयाम आस तत कार्यं सुमहत सवां सुतां परति
  7 स समीक्ष्य महीपालः सवां सुतां पराप्तयौवनाम
      अपश्यद आत्मनः कार्यं दमयन्त्याः सवयंवरम
  8 स संनिपातयाम आस महीपालान विशां पते
      अनुभूयताम अयं वीराः सवयंवर इति परभॊ
  9 शरुत्वा तु पार्थिवाः सर्वे दमयन्त्याः सवयंवरम
      अभिजग्मुस तदा भीमं राजानॊ भीमशासनात
  10 हस्त्यश्वरथघॊषेण नादयन्तॊ वसुंधराम
     विचित्रमाल्याभरणैर बलैर दृश्यैः सवलंकृतैः
 11 एतस्मिन्न एव काले तु पुराणाव ऋषिसत्तमौ
     अटमानौ महात्मानाव इन्द्रलॊकम इतॊ गतौ
 12 नारदः पर्वतश चैव महात्मानौ महाव्रतौ
     देवराजस्य भवनं विविशाते सुपूजितौ
 13 ताव अर्चित्वा सहस्राक्षस ततः कुशलम अव्ययम
     पप्रच्छानामयं चापि तयॊः सर्वगतं विभुः
 14 नारद उवाच
     आवयॊः कुशलं देव सर्वत्रगतम ईश्वर
     लॊके च मघवन कृत्स्ने नृपाः कुशलिनॊ विभॊ
 15 बृहदश्व उवाच
     नारदस्य वचः शरुत्वा पप्रच्छ बलवृत्रहा
     धर्मज्ञाः पृथिवीपालास तयक्तजीवितयॊधिनः
 16 शस्त्रेण निधनं काले ये गच्छन्त्य अपराङ्मुखाः
     अयं लॊकॊ ऽकषयस तेषां यथैव मम कामधुक
 17 कव नु ते कषत्रियाः शूरा न हि पश्यामि तान अहम
     आगच्छतॊ महीपालान अतिथीन दयितान मम
 18 एवम उक्तस तु शक्रेण नारदः परत्यभाषत
     शृणु मे भगवन येन न दृश्यन्ते महीक्षितः
 19 विदर्भराजदुहिता दमयन्तीति विश्रुता
     रूपेण समतिक्रान्ता पृथिव्यां सर्वयॊषितः
 20 तस्याः सवयंवरः शक्र भविता नचिराद इव
     तत्र गच्छन्ति राजानॊ राजपुत्राश च सर्वशः
 21 तां रत्नभूतां लॊकस्य परार्थयन्तॊ महीक्षितः
     काङ्क्षन्ति सम विशेषेण बलवृत्रनिषूदन
 22 एतस्मिन कथ्यमाने तु लॊकपालाश च साग्निकाः
     आजग्मुर देवराजस्य समीपम अमरॊत्तमाः
 23 ततस तच छुश्रुवुः सर्वे नारदस्य वचॊ महत
     शरुत्वा चैवाब्रुवन हृष्टा गच्छामॊ वयम अप्य उत
 24 ततः सर्वे महाराज सगणाः सहवाहनाः
     विदर्भान अभितॊ जग्मुर यत्र सर्वे महीक्षितः
 25 नलॊ ऽपि राजा कौन्तेय शरुत्वा राज्ञां समागमम
     अभ्यगच्छद अदीनात्मा दमयन्तीम अनुव्रतः
 26 अथ देवाः पथि नलं ददृशुर भूतले सथितम
     साक्षाद इव सथितं मूर्त्या मन्मथं रूपसंपदा
 27 तं दृष्ट्वा लॊकपालास ते भराजमानं यथा रविम
     तस्थुर विगतसंकल्पा विस्मिता रूपसंपदा
 28 ततॊ ऽनतरिक्षे विष्टभ्य विमानानि दिवौकसः
     अब्रुवन नैषधं राजन्न अवतीर्य नभस्तलात
 29 भॊ भॊ नैषध राजेन्द्र नल सत्यव्रतॊ भवान
     अस्माकं कुरु साहाय्यं दूतॊ भव नरॊत्तम
  1 bṛhadaśva uvāca
      damayantī tu tac chrutvā vaco haṃsasya bhārata
      tadā prabhṛti na svasthā nalaṃ prati babhūva sā
  2 tataś cintāparā dīnā vivarṇavadanā kṛśā
      babhūva damayantī tu niḥśvāsaparamā tadā
  3 ūrdhvadṛṣṭir dhyānaparā babhūvonmatta darśanā
      na śayyāsanabhogeṣu ratiṃ vindati karhi cit
  4 na naktaṃ na divā śete hā heti vadatī muhuḥ
      tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ
  5 tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ
      nyavedayata na svasthāṃ damayantīṃ nareśvara
  6 tac chrutvā nṛpatir bhīmo damayantīsakhīgaṇāt
      cintayām āsa tat kāryaṃ sumahat svāṃ sutāṃ prati
  7 sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām
      apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram
  8 sa saṃnipātayām āsa mahīpālān viśāṃ pate
      anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
  9 śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram
      abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt
  10 hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām
     vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ
 11 etasminn eva kāle tu purāṇāv ṛṣisattamau
     aṭamānau mahātmānāv indralokam ito gatau
 12 nāradaḥ parvataś caiva mahātmānau mahāvratau
     devarājasya bhavanaṃ viviśāte supūjitau
 13 tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam
     papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ
 14 nārada uvāca
     āvayoḥ kuśalaṃ deva sarvatragatam īśvara
     loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho
 15 bṛhadaśva uvāca
     nāradasya vacaḥ śrutvā papraccha balavṛtrahā
     dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ
 16 śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ
     ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk
 17 kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham
     āgacchato mahīpālān atithīn dayitān mama
 18 evam uktas tu śakreṇa nāradaḥ pratyabhāṣata
     śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ
 19 vidarbharājaduhitā damayantīti viśrutā
     rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ
 20 tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva
     tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
 21 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ
     kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana
 22 etasmin kathyamāne tu lokapālāś ca sāgnikāḥ
     ājagmur devarājasya samīpam amarottamāḥ
 23 tatas tac chuśruvuḥ sarve nāradasya vaco mahat
     śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta
 24 tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ
     vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ
 25 nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam
     abhyagacchad adīnātmā damayantīm anuvrataḥ
 26 atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam
     sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā
 27 taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim
     tasthur vigatasaṃkalpā vismitā rūpasaṃpadā
 28 tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ
     abruvan naiṣadhaṃ rājann avatīrya nabhastalāt
 29 bho bho naiṣadha rājendra nala satyavrato bhavān
     asmākaṃ kuru sāhāyyaṃ dūto bhava narottama


Next: Chapter 52