Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 39

  1 [ज]
      भगवञ शरॊतुम इच्छामि पार्थस्याक्लिष्ट कर्मणः
      विस्तरेण कथाम एतां यथास्त्राण्य उपलब्धवान
  2 कथं स पुरुषव्याघ्रॊ दीर्घबाहुर धनंजयः
      वनं परविष्टस तेजस्वी निर्मनुष्यम अभीतवत
  3 किं च तेन कृतं तत्र वसता बरह्मवित्तम
      कथं च भगवान सथाणुर देवराजश च तॊषितः
  4 एतद इच्छाम्य अहं शरॊतुं तवत्प्रसादाद दविजॊत्तम
      तवं हि सर्वज्ञ दिव्यं च मानुषं चैव वेत्थ ह
  5 अत्यद्भुतं महाप्राज्ञ रॊमहर्षणम अर्जुनः
      भवेन सह संग्रामं चकाराप्रतिमं किल
      पुरा परहरतां शरेष्ठः संग्रामेष्व अपराजितः
  6 यच छरुत्वा नरसिंहानां दैन्यहर्षातिविस्मयात
      शूराणाम अपि पार्थानां हृदयानि चकम्पिरे
  7 यद यच च कृतवान अन्यत पार्थस तद अखिलं वद
      न हय अस्य निन्दितं जिष्णॊः सुसूक्ष्मम अपि लक्षये
      चरितं तस्य शूरस्य तन मे सर्वं परकीर्तय
  8 [वै]
      कथयिष्यामि ते तात कथाम एतां महात्मनः
      दिव्यां कौरव शार्दूलमहतीम अद्भुतॊपमाम
  9 गात्रसंस्पर्श संबन्धं तर्यम्बकेण सहानघ
      पार्थस्य देवदेवेन शृणु सम्यक समागमम
  10 युधिष्ठिर नियॊगात स जगामामित विक्रमः
     शक्रं सुरेश्वरं दरष्टुं देवदेवं च शंकरम
 11 दिव्यं तद धनुर आदाय खड्गं च पुरुषर्षभः
     महाबलॊ महाबाहुर अर्जुनः कार्यसिद्धये
     दिशं हय उदीचीं कौरव्यॊ हिमवच्छिखरं परति
 12 ऐन्द्रिः सथिरमना राजन सर्वलॊकमहारथः
     तवरया परया युक्तस तपसे धृतनिश्चयः
     वनं कण्टकितं घॊरम एक एवान्वपद्यत
 13 नानापुष्पफलॊपेतं नानापक्षिनिषेवितम
     नानामृगगणाकीर्णं सिद्धचारणसेवितम
 14 ततः परयाते कौन्तेय वनं मानुषवर्जितम
     शङ्खानां पटहानां च शब्दः समभवद दिवि
 15 पुष्पवर्षं च सुमहन निपपात महीतले
     मेघजालं च विततं छादयाम आस सर्वतः
 16 अतीत्य वनदुर्गाणि संनिकर्षे महागिरेः
     शुशुभे हिमवत्पृष्ठे वसमानॊ ऽरजुनस तदा
 17 तत्रापश्यद दरुमान फुल्लान विहगैर वल्गु नादितान
     नदीश च बहुलावर्ता नीलवैडूर्य संनिभाः
 18 हंसकारण्डवॊद्गीताः सारसाभिरुतास तथा
     पुंस्कॊकिल रुताश चैव करौञ्चबर्हिण नादिताः
 19 मनॊहरवनॊपेतास तस्मिन्न अतिरथॊ ऽरजुनः
     पुण्यशीतामल जलाः पश्यन परीतमनाभवत
 20 रमणीये वनॊद्देशे रममाणॊ ऽरजुनस तदा
     तपस्य उग्रे वर्तमान उग्रतेजा महामनाः
 21 दर्भचीरं निवस्याथ दण्डाजिन विभूषितः
     पूर्णे पूर्णे तरिरात्रे तु मासम एकं फलाशनः
     दविगुणेनैव कालेन दवितीयं मासम अत्यगात
 22 तृतीयम अपि मासं स पक्षेणाहारम आचरन
     शीर्णं च पतितं भूमौ पर्णं समुपयुक्तवान
 23 चतुर्थे तव अथ संप्राप्ते मासि पूर्णे ततः परम
     वायुभक्षॊ महाबाहुर अभवत पाण्डुनन्दनः
     ऊर्ध्वबाहुर निरालम्बः पादाङ्गुष्ठाग्रविष्ठितः
 24 सदॊपस्पर्शनाच चास्य बभूवुर अमितौजसः
     विद्युद अम्भॊ रुहनिभा जटास तस्य महात्मनः
 25 ततॊ महर्षयः सर्वे जग्मुर देवं पिनाकिनम
     शितिकण्ठं महाभागं परणिपत्य परसाद्य च
     सर्वे निवेदयाम आसुः कर्म तत फल्गुनस्य ह
 26 एष पार्थॊ महातेजा हिमवत्पृष्ठम आश्रितः
     उग्रे तपसि दुष्पारे सथितॊ धूमाययन दिशः
 27 तस्य देवेश न वयं विद्मः सर्वे चिकीर्षितम
     संतापयति नः सर्वान असौ साधु निवार्यताम
 28 [महेष्वर]
     शीघ्रं गच्छत संहृष्टा यथागतम अतन्द्रिताः
     अहम अस्य विजानामि संकल्पं मनसि सथितम
 29 नास्य सवर्गस्पृहा का चिन नैश्वर्यस्य न चायुषः
     यत तव अस्य काङ्क्षितं सर्वं तत करिष्ये ऽहम अद्य वै
 30 [वै]
     ते शरुत्व शर्व वचनम ऋषयः सत्यवादिनः
     परहृष्टमनसॊ जग्मुर यथा सवं पुनर आश्रमान
  1 [j]
      bhagavañ śrotum icchāmi pārthasyākliṣṭa karmaṇaḥ
      vistareṇa kathām etāṃ yathāstrāṇy upalabdhavān
  2 kathaṃ sa puruṣavyāghro dīrghabāhur dhanaṃjayaḥ
      vanaṃ praviṣṭas tejasvī nirmanuṣyam abhītavat
  3 kiṃ ca tena kṛtaṃ tatra vasatā brahmavittama
      kathaṃ ca bhagavān sthāṇur devarājaś ca toṣitaḥ
  4 etad icchāmy ahaṃ śrotuṃ tvatprasādād dvijottama
      tvaṃ hi sarvajña divyaṃ ca mānuṣaṃ caiva vettha ha
  5 atyadbhutaṃ mahāprājña romaharṣaṇam arjunaḥ
      bhavena saha saṃgrāmaṃ cakārāpratimaṃ kila
      purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣv aparājitaḥ
  6 yac chrutvā narasiṃhānāṃ dainyaharṣātivismayāt
      śūrāṇām api pārthānāṃ hṛdayāni cakampire
  7 yad yac ca kṛtavān anyat pārthas tad akhilaṃ vada
      na hy asya ninditaṃ jiṣṇoḥ susūkṣmam api lakṣaye
      caritaṃ tasya śūrasya tan me sarvaṃ prakīrtaya
  8 [vai]
      kathayiṣyāmi te tāta kathām etāṃ mahātmanaḥ
      divyāṃ kaurava śārdūlamahatīm adbhutopamām
  9 gātrasaṃsparśa saṃbandhaṃ tryambakeṇa sahānagha
      pārthasya devadevena śṛṇu samyak samāgamam
  10 yudhiṣṭhira niyogāt sa jagāmāmita vikramaḥ
     śakraṃ sureśvaraṃ draṣṭuṃ devadevaṃ ca śaṃkaram
 11 divyaṃ tad dhanur ādāya khaḍgaṃ ca puruṣarṣabhaḥ
     mahābalo mahābāhur arjunaḥ kāryasiddhaye
     diśaṃ hy udīcīṃ kauravyo himavacchikharaṃ prati
 12 aindriḥ sthiramanā rājan sarvalokamahārathaḥ
     tvarayā parayā yuktas tapase dhṛtaniścayaḥ
     vanaṃ kaṇṭakitaṃ ghoram eka evānvapadyata
 13 nānāpuṣpaphalopetaṃ nānāpakṣiniṣevitam
     nānāmṛgagaṇākīrṇaṃ siddhacāraṇasevitam
 14 tataḥ prayāte kaunteya vanaṃ mānuṣavarjitam
     śaṅkhānāṃ paṭahānāṃ ca śabdaḥ samabhavad divi
 15 puṣpavarṣaṃ ca sumahan nipapāta mahītale
     meghajālaṃ ca vitataṃ chādayām āsa sarvataḥ
 16 atītya vanadurgāṇi saṃnikarṣe mahāgireḥ
     śuśubhe himavatpṛṣṭhe vasamāno 'rjunas tadā
 17 tatrāpaśyad drumān phullān vihagair valgu nāditān
     nadīś ca bahulāvartā nīlavaiḍūrya saṃnibhāḥ
 18 haṃsakāraṇḍavodgītāḥ sārasābhirutās tathā
     puṃskokila rutāś caiva krauñcabarhiṇa nāditāḥ
 19 manoharavanopetās tasminn atiratho 'rjunaḥ
     puṇyaśītāmala jalāḥ paśyan prītamanābhavat
 20 ramaṇīye vanoddeśe ramamāṇo 'rjunas tadā
     tapasy ugre vartamāna ugratejā mahāmanāḥ
 21 darbhacīraṃ nivasyātha daṇḍājina vibhūṣitaḥ
     pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ
     dviguṇenaiva kālena dvitīyaṃ māsam atyagāt
 22 tṛtīyam api māsaṃ sa pakṣeṇāhāram ācaran
     śīrṇaṃ ca patitaṃ bhūmau parṇaṃ samupayuktavān
 23 caturthe tv atha saṃprāpte māsi pūrṇe tataḥ param
     vāyubhakṣo mahābāhur abhavat pāṇḍunandanaḥ
     ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ
 24 sadopasparśanāc cāsya babhūvur amitaujasaḥ
     vidyud ambho ruhanibhā jaṭās tasya mahātmanaḥ
 25 tato maharṣayaḥ sarve jagmur devaṃ pinākinam
     śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca
     sarve nivedayām āsuḥ karma tat phalgunasya ha
 26 eṣa pārtho mahātejā himavatpṛṣṭham āśritaḥ
     ugre tapasi duṣpāre sthito dhūmāyayan diśaḥ
 27 tasya deveśa na vayaṃ vidmaḥ sarve cikīrṣitam
     saṃtāpayati naḥ sarvān asau sādhu nivāryatām
 28 [maheṣvara]
     śīghraṃ gacchata saṃhṛṣṭā yathāgatam atandritāḥ
     aham asya vijānāmi saṃkalpaṃ manasi sthitam
 29 nāsya svargaspṛhā kā cin naiśvaryasya na cāyuṣaḥ
     yat tv asya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai
 30 [vai]
     te śrutva śarva vacanam ṛṣayaḥ satyavādinaḥ
     prahṛṣṭamanaso jagmur yathā svaṃ punar āśramān


Next: Chapter 40