Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 26

  1 [वै]
      तत काननं पराप्य नरेन्द्रपुत्राः; सुखॊचिता वासम उपेत्य कृच्छ्रम
      विजह्रुर इन्द्र परतिमाः शिवेषु; सरस्वती शालवनेषु तेषु
  2 यतींश च सर्वान स मुनींश च राजा; तस्मिन वने मूलफलैर उदग्रैः
      दविजातिमुख्यान ऋषभः कुरूणां; संतर्पयाम आस महानुभावः
  3 इष्टीश च पित्र्याणि तथाग्रियाणि; महावने वसतां पाण्डवानाम
      पुरॊहितः सर्वसमृद्धतेजाश; चकार धौम्यः पितृवत कुरूणाम
  4 अपेत्य राष्ट्राद वसतां तु तेषाम; ऋषिः पुराणॊ ऽतिथिर आजगाम
      तम आश्रमं तीव्रसमृद्धतेजा; मार्कण्डेयः शरीमतां पाण्डवानाम
  5 स सर्वविद दरौपदीं परेक्ष्य कृष्णां; युधिष्ठिरं भीमसेनार्जुनौ च
      संस्मृत्य रामं मनसा महात्मा; तपस्विमध्ये ऽसमयतामितौजाः
  6 तं धर्मराजॊ विमना इवाब्रवीत; सर्वे हरिया सन्ति तपस्विनॊ ऽमी
      भवान इदं किं समयतीव हृष्टस; तपस्विनां पश्यतां माम उदीक्ष्य
  7 [मार]
      न तात हृष्यामि न च समयामि; परहर्षजॊ मां भजते न दर्पः
      तवापदं तव अद्य समीक्ष्य रामं; सत्यव्रतं दाशरथिं समरामि
  8 स चापि राजा सह लक्ष्मणेन; वने निवासं पितुर एव शासनात
      धन्वी चरन पार्थ पुरा मयैव; दृष्टॊ गिरेर ऋष्यमूकस्य सानौ
  9 सहस्रनेत्र परतिमॊ महात्मा; मयस्य जेत नमुचेश च हन्ता
      पितुर निदेशाद अनघः सवधर्मं; वनेवासं दाशरथिश चकार
  10 स चापि शक्रस्य समप्रभावॊ; महानुभावः समरेष्व अजेयः
     विहाय भॊगान अचरद वनेषु; नेशे बलस्येति चरेद अधर्मम
 11 नृपाश च नाभाग भगीरथादयॊ; महीम इमां सागरान्तां विजित्य
     सत्येन ते ऽपय अजयंस तात लॊकान; नेशे बलस्येति चरेद अधर्मम
 12 अलर्कम आहुर नरवर्य सन्तं; सत्यव्रतं काशिकरूष राजम
     विहाय रष्ट्राणि वसूनि चैव; नेशे बलस्येति चरेद अधर्मम
 13 धात्रा विधिर यॊ विहितः पुराणस; तं पूजयन्तॊ नरवर्य सन्तः
     सप्तर्षयः पार्थ दिवि परभान्ति; नेशे बलस्येति चरेद अधर्मम
 14 महाबलान पर्वतकूटमात्रान; विषाणिनः पश्य गजान नरेन्द्र
     सथितान निदेशे नरवर्य धातुर; नेशे बलस्येति चरेद अधर्मम
 15 सर्वाणि भूतानि नरेन्द्र पश्य; यथा यथावद विहितं विधात्रा
     सवयॊनितस तत कुरुते परभावान; नेशे बलस्येति चरेद अधर्मम
 16 सत्येन धर्मेण यथार्ह वृत्त्या; हरिया तथा सर्वभूतान्य अतीत्य
     यशश च तेजश च तवापि दीप्तं; विभावसॊर भास्करस्येव पार्थ
 17 यथाप्रतिज्ञं च महानुभाव; कृच्छ्रं वनेवासम इमं निरुष्य
     ततः शरियं तेजसा सवेन दीप्ताम; आदास्यसे पार्थिव कौरवेभ्यः
 18 [वै]
     तम एवम उक्त्वा वचनं महर्षिस; तपस्विमध्ये सहितं सुहृद्भिः
     आमन्त्र्य धौम्यं सहितांश च पार्थांस; ततः परतस्थे दिशम उत्तरां सः
  1 [vai]
      tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram
      vijahrur indra pratimāḥ śiveṣu; sarasvatī śālavaneṣu teṣu
  2 yatīṃś ca sarvān sa munīṃś ca rājā; tasmin vane mūlaphalair udagraiḥ
      dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāvaḥ
  3 iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām
      purohitaḥ sarvasamṛddhatejāś; cakāra dhaumyaḥ pitṛvat kurūṇām
  4 apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma
      tam āśramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām
  5 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca
      saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ
  6 taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī
      bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paśyatāṃ mām udīkṣya
  7 [mār]
      na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ
      tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāśarathiṃ smarāmi
  8 sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva śāsanāt
      dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau
  9 sahasranetra pratimo mahātmā; mayasya jeta namuceś ca hantā
      pitur nideśād anaghaḥ svadharmaṃ; vanevāsaṃ dāśarathiś cakāra
  10 sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ
     vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam
 11 nṛpāś ca nābhāga bhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya
     satyena te 'py ajayaṃs tāta lokān; neśe balasyeti cared adharmam
 12 alarkam āhur naravarya santaṃ; satyavrataṃ kāśikarūṣa rājam
     vihāya raṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam
 13 dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ
     saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam
 14 mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra
     sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam
 15 sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṃ vidhātrā
     svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam
 16 satyena dharmeṇa yathārha vṛttyā; hriyā tathā sarvabhūtāny atītya
     yaśaś ca tejaś ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha
 17 yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vanevāsam imaṃ niruṣya
     tataḥ śriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ
 18 [vai]
     tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ
     āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs; tataḥ pratasthe diśam uttarāṃ saḥ


Next: Chapter 27