Sacred Texts  Hinduism  Mahabharata  Index  Book 3 Index  Previous  Next 

Book 3 in English

The Mahabharata in Sanskrit

Book 3
Chapter 4

  1 [व]
      ततॊ दिवाकरः परीतॊ दर्शयाम आस पाण्डवम
      दीप्यमानः सववपुषा जवलन्न इव हुताशनः
  2 यत ते ऽभिलषितं राजन सर्वम एतद अवाप्स्यसि
      अहम अन्नं परदास्यामि सप्त पञ्च च ते समाः
  3 फलमूलामिषं शाकं संस्कृतं यन महानसे
      चतुर्विधं तदन्नाद्यम अक्षय्यं ते भविष्यति
      धनं च विविधं तुभ्यम इत्य उक्त्वान्तरधीयत
  4 लब्ध्वा वरं तु कौन्तेयॊ जलाद उत्तीर्य धर्मवित
      जग्राह पादौ धौम्यस्य भरातॄंश चास्वजताच्युतः
  5 दरौपद्या सह संगम्य पश्यमानॊ ऽभययात परभुः
      महानसे तदान्नं तु साधयाम आस पाण्डवः
  6 संस्कृतं परसवं याति वन्यम अन्नं चतुर्विधम
      अक्षय्यं वर्धते चान्नं तेन भॊजयते दविजान
  7 भुक्तवत्सु च विप्रेषु भॊजयित्वानुजान अपि
      शेषं विघस संज्ञं तु पश्चाद भुङ्क्ते युधिष्ठिरः
      युधिष्ठिरं भॊजयित्वा शेषम अश्नाति पार्षती
  8 एवं दिवाकरात पराप्य दिवाकरसमद्युतिः
      कामान मनॊ ऽभिलषितान बराह्मणेभ्यॊ ददौ परभुः
  9 पुरॊहित पुरॊगाश च तिथि नक्षत्रपर्वसु
      यज्ञियार्थः परवर्तन्ते विधिमन्त्रप्रमाणतः
  10 ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः
     दविजसंघैः परिवृताः परययुः काम्यकं वनम
  1 [v]
      tato divākaraḥ prīto darśayām āsa pāṇḍavam
      dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ
  2 yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi
      aham annaṃ pradāsyāmi sapta pañca ca te samāḥ
  3 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase
      caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati
      dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata
  4 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit
      jagrāha pādau dhaumyasya bhrātṝṃś cāsvajatācyutaḥ
  5 draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ
      mahānase tadānnaṃ tu sādhayām āsa pāṇḍavaḥ
  6 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham
      akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān
  7 bhuktavatsu ca vipreṣu bhojayitvānujān api
      śeṣaṃ vighasa saṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ
      yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī
  8 evaṃ divākarāt prāpya divākarasamadyutiḥ
      kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ
  9 purohita purogāś ca tithi nakṣatraparvasu
      yajñiyārthaḥ pravartante vidhimantrapramāṇataḥ
  10 tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ
     dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam


Next: Chapter 5