Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 67

  1 वैशंपायन उवाच
      ततॊ वयध्वगतं पार्थं परातिकामी युधिष्ठिरम
      उवाच वचनाद राज्ञॊ धृतराष्ट्रस्य धीमतः
  2 उपस्तीर्णा सभा राजन्न अक्षान उप्त्वा युधिष्ठिर
      एहि पाण्डव दीव्येति पिता तवाम आह भारत
  3 युधिष्ठिर उवाच
      धातुर नियॊगाद भूतानि पराप्नुवन्ति शुभाशुभम
      न निवृत्तिस तयॊर अस्ति देवितव्यं पुनर यदि
  4 अक्षद्यूते समाह्वानं नियॊगात सथविरस्य च
      जानन्न अपि कषयकरं नातिक्रमितुम उत्सहे
  5 वैशंपायन उवाच
      इति बरुवन निववृते भरातृभिः सह पाण्डवः
      जानंश च शकुनेर मायां पार्थॊ दयूतम इयात पुनः
  6 विविशुस ते सभां तां तु पुनर एव महारथाः
      वयथयन्ति सम चेतांसि सुहृदां भरतर्षभाः
  7 यथॊपजॊषम आसीनाः पुनर्द्यूतप्रवृत्तये
      सर्वलॊकविनाशाय दैवेनॊपनिपीडिताः
  8 शकुनिर उवाच
      अमुञ्चत सथविरॊ यद वॊ धनं पूजितम एव तत
      महाधनं गलहं तव एकं शृणु मे भरतर्षभ
  9 वयं दवादश वर्षाणि युष्माभिर दयूतनिर्जिताः
      परविशेम महारण्यं रौरवाजिनवाससः
  10 तरयॊदशं च सजने अज्ञाताः परिवत्सरम
     जञाताश च पुनर अन्यानि वने वर्षाणि दवादश
 11 अस्माभिर वा जिता यूयं वने वर्षाणि दवादश
     वसध्वं कृष्णया सार्धम अजिनैः परतिवासिताः
 12 तरयॊदशे च निर्वृत्ते पुनर एव यथॊचितम
     सवराज्यं परतिपत्तव्यम इतरैर अथ वेतरैः
 13 अनेन वयवसायेन सहास्माभिर युधिष्ठिर
     अक्षान उप्त्वा पुनर्द्यूतम एहि दीव्यस्व भारत
 14 सभासद ऊचुः
     अहॊ धिग बान्धवा नैनं बॊधयन्ति महद भयम
     बुद्ध्या बॊध्यं न बुध्यन्ते सवयं च भरतर्षभाः
 15 वैशंपायन उवाच
     जनप्रवादान सुबहून इति शृण्वन नराधिपः
     हरिया च धर्मसङ्गाच च पार्थॊ दयूतम इयात पुनः
 16 जानन्न अपि महाबुद्धिः पुनर्द्यूतम अवर्तयत
     अप्य अयं न विनाशः सयात कुरूणाम इति चिन्तयन
 17 युधिष्ठिर उवाच
     कथं वै मद्विधॊ राजा सवधर्मम अनुपालयन
     आहूतॊ विनिवर्तेत दीव्यामि शकुने तवया
 18 शकुनिर उवाच
     गवाश्वं बहुधेनूकम अपर्यन्तम अजाविकम
     गजाः कॊशॊ हिरण्यं च दासीदासं च सर्वशः
 19 एष नॊ गलह एवैकॊ वनवासाय पाण्डवाः
     यूयं वयं वा विजिता वसेम वनम आश्रिताः
 20 अनेन वयवसायेन दीव्याम भरतर्षभ
     समुत्क्षेपेण चैकेन वनवासाय भारत
 21 वैशंपायन उवाच
     परतिजग्राह तं पार्थॊ गलहं जग्राह सौबलः
     जितम इत्य एव शकुनिर युधिष्ठिरम अभाषत
  1 vaiśaṃpāyana uvāca
      tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram
      uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ
  2 upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira
      ehi pāṇḍava dīvyeti pitā tvām āha bhārata
  3 yudhiṣṭhira uvāca
      dhātur niyogād bhūtāni prāpnuvanti śubhāśubham
      na nivṛttis tayor asti devitavyaṃ punar yadi
  4 akṣadyūte samāhvānaṃ niyogāt sthavirasya ca
      jānann api kṣayakaraṃ nātikramitum utsahe
  5 vaiśaṃpāyana uvāca
      iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ
      jānaṃś ca śakuner māyāṃ pārtho dyūtam iyāt punaḥ
  6 viviśus te sabhāṃ tāṃ tu punar eva mahārathāḥ
      vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ
  7 yathopajoṣam āsīnāḥ punardyūtapravṛttaye
      sarvalokavināśāya daivenopanipīḍitāḥ
  8 śakunir uvāca
      amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat
      mahādhanaṃ glahaṃ tv ekaṃ śṛṇu me bharatarṣabha
  9 vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ
      praviśema mahāraṇyaṃ rauravājinavāsasaḥ
  10 trayodaśaṃ ca sajane ajñātāḥ parivatsaram
     jñātāś ca punar anyāni vane varṣāṇi dvādaśa
 11 asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa
     vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ
 12 trayodaśe ca nirvṛtte punar eva yathocitam
     svarājyaṃ pratipattavyam itarair atha vetaraiḥ
 13 anena vyavasāyena sahāsmābhir yudhiṣṭhira
     akṣān uptvā punardyūtam ehi dīvyasva bhārata
 14 sabhāsada ūcuḥ
     aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam
     buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ
 15 vaiśaṃpāyana uvāca
     janapravādān subahūn iti śṛṇvan narādhipaḥ
     hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ
 16 jānann api mahābuddhiḥ punardyūtam avartayat
     apy ayaṃ na vināśaḥ syāt kurūṇām iti cintayan
 17 yudhiṣṭhira uvāca
     kathaṃ vai madvidho rājā svadharmam anupālayan
     āhūto vinivarteta dīvyāmi śakune tvayā
 18 śakunir uvāca
     gavāśvaṃ bahudhenūkam aparyantam ajāvikam
     gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ
 19 eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ
     yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ
 20 anena vyavasāyena dīvyāma bharatarṣabha
     samutkṣepeṇa caikena vanavāsāya bhārata
 21 vaiśaṃpāyana uvāca
     pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ
     jitam ity eva śakunir yudhiṣṭhiram abhāṣata


Next: Chapter 68