Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 57

  1 [दुर]
      परेषाम एव यशसा शलाघसे तवं; सदा छन्नः कुत्सयन धार्तराष्ट्रान
      जानीमस तवां विदुर यत परियस तवं; बालान इवास्मान अवमन्यसे तवम
  2 सुविज्ञेयः पुरुषॊ ऽनयत्र कामॊ; निन्दा परशंसे हि तथा युनक्ति
      जिह्वा मनस ते हृदयं निर्व्यनक्ति; जयायॊ निराह मनसः परातिकूल्यम
  3 उत्सङ्गेन वयाल इवाहृतॊ ऽसि; मार्जारवत पॊषकं चॊपहंसि
      भर्तृघ्नत्वान न हि पापीय आहुस; तस्मात कषत्तः किं न बिभेषि पापात
  4 जित्वा शत्रून फलम आप्तं महन नॊ; मास्मान कषत्तः परुषाणीह वॊचः
      दविषद्भिस तवं संप्रयॊगाभिनन्दी; मुहुर दवेषं यासि नः संप्रमॊहात
  5 अमित्रतां याति नरॊ ऽकषमं बरुवन; निगूहते गुह्यम अमित्रसंस्तवे
      तद आश्रितापत्रपा किं न बाधते; यद इच्छसि तवं तद इहाद्य भाषसे
  6 मा नॊ ऽवमन्स्था विद्म मनस तवेदं; शिक्षस्व बुद्धिं सथविराणां सकाशात
      यशॊ रक्षस्व विदुर संप्रणीतं; मा वयापृतः परकार्येषु भूस तवम
  7 अहं कर्तेति विदुर मावमन्स्था; मा नॊ नित्यं परुषाणीह वॊचः
      न तवां पृच्छामि विदुर यद धितं मे; सवस्ति कषत्तर मा तितिक्षून कषिणु तवम
  8 एकः शास्ता न दवितीयॊ ऽसति शास्ता; गर्भे शयानं पुरुषं शास्ति शास्ता
      तेनानुशिष्टः परवणाद इवाम्भॊ; यथा नियुक्तॊ ऽसमि तथा वहामि
  9 भिनत्ति शिरसा शैलम अहिं भॊजयते च यः
      स एव तस्य कुरुते कार्याणाम अनुशासनम
  10 यॊ बलाद अनुशास्तीह सॊ ऽमित्रं तेन विन्दति
     मित्रताम अनुवृत्तं तु समुपेक्षेत पण्डितः
 11 परदीप्य यः परदीप्ताग्निं पराक तवरन नाभिधावति
     भस्मापि न स विन्देत शिष्टं कव चन भारत
 12 न वासयेत पारवर्ग्यं दविषन्तं; विशेषतः कषत्तर अहितं मनुष्यम
     स यत्रेच्छसि विदुर तत्र गच्छ; सुसान्त्वितापि हय असती सत्री जहाति
 13 [वि]
     एतावता ये पुरुषं तयजन्ति; तेषां सख्यम अन्तवद बरूहि राजन
     राज्ञां हि चित्तानि परिप्लुतानि; सान्त्वं दत्त्वा मुसलैर घातयन्ति
 14 अबालस तवं मन्यसे राजपुत्र; बालॊ ऽहम इत्य एव सुमन्दबुद्धे
     यः सौहृदे पुरुषं सथापयित्वा; पश्चाद एनं दूषयते स बालः
 15 न शरेयसे नीयते मन्दबुद्धिः; सत्री शरॊत्रियस्येव गृहे परदुष्टा
     धरुवं न रॊचेद भरतर्षभस्य; पतिः कुमार्या इव षष्टिवर्षः
 16 अनुप्रियं चेद अनुकाङ्क्षसे तवं; सर्वेषु कार्येषु हिताहितेषु
     सत्रियश च राजञ जद पङ्गुकांश च; पृच्छ तवं वै तादृशांश चैव मूढान
 17 लभ्यः खलु परातिपीय नरॊ ऽनुप्रिय वाग इह
     अप्रियस्य तु पथ्यस्य वक्ता शरॊता च दुर्लभः
 18 यस तु धर्मे पराश्वस्य हित्वा भर्तुः परियाप्रिये
     अप्रियाण्य आह पथ्यानि तेन राजा सहायवान
 19 अव्याधिजं कटुकं तीक्ष्णम उष्णं; यशॊ मुषं परुषं पूति गन्धि
     सतां पेयं यन न पिबन्त्य असन्तॊ; मन्युं महाराज पिब परशाम्य
 20 वैचित्रवीर्यस्य यशॊ धनं च; वाञ्छाम्य अहं सहपुत्रस्य शश्वत
     यथातथा वॊ ऽसतु नमश च वॊ ऽसतु; ममापि च सवस्ति दिशन्तु विप्राः
 21 आशीविषान नेत्रविषान कॊपयेन न तु पण्डितः
     एवं ते ऽहं वदामीदं परयतः कुरुनन्दन
  1 [dur]
      pareṣām eva yaśasā ślāghase tvaṃ; sadā channaḥ kutsayan dhārtarāṣṭrān
      jānīmas tvāṃ vidura yat priyas tvaṃ; bālān ivāsmān avamanyase tvam
  2 suvijñeyaḥ puruṣo 'nyatra kāmo; nindā praśaṃse hi tathā yunakti
      jihvā manas te hṛdayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam
  3 utsaṅgena vyāla ivāhṛto 'si; mārjāravat poṣakaṃ copahaṃsi
      bhartṛghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt
  4 jitvā śatrūn phalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ
      dviṣadbhis tvaṃ saṃprayogābhinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt
  5 amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave
      tad āśritāpatrapā kiṃ na bādhate; yad icchasi tvaṃ tad ihādya bhāṣase
  6 mā no 'vamansthā vidma manas tavedaṃ; śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt
      yaśo rakṣasva vidura saṃpraṇītaṃ; mā vyāpṛtaḥ parakāryeṣu bhūs tvam
  7 ahaṃ karteti vidura māvamansthā; mā no nityaṃ paruṣāṇīha vocaḥ
      na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā titikṣūn kṣiṇu tvam
  8 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā
      tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto 'smi tathā vahāmi
  9 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ
      sa eva tasya kurute kāryāṇām anuśāsanam
  10 yo balād anuśāstīha so 'mitraṃ tena vindati
     mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ
 11 pradīpya yaḥ pradīptāgniṃ prāk tvaran nābhidhāvati
     bhasmāpi na sa vindeta śiṣṭaṃ kva cana bhārata
 12 na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam
     sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti
 13 [vi]
     etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakhyam antavad brūhi rājan
     rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair ghātayanti
 14 abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddhe
     yaḥ sauhṛde puruṣaṃ sthāpayitvā; paścād enaṃ dūṣayate sa bālaḥ
 15 na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gṛhe praduṣṭā
     dhruvaṃ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
 16 anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu
     striyaś ca rājañ jada paṅgukāṃś ca; pṛccha tvaṃ vai tādṛśāṃś caiva mūḍhān
 17 labhyaḥ khalu prātipīya naro 'nupriya vāg iha
     apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
 18 yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye
     apriyāṇy āha pathyāni tena rājā sahāyavān
 19 avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśo muṣaṃ paruṣaṃ pūti gandhi
     satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
 20 vaicitravīryasya yaśo dhanaṃ ca; vāñchāmy ahaṃ sahaputrasya śaśvat
     yathātathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ
 21 āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ
     evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana


Next: Chapter 58