Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 38

  1 शिशुपाल उवाच
      विभीषिकाभिर बह्वीभिर भीषयन सर्वपार्थिवान
      न वयपत्रपसे कस्माद वृद्धः सन कुलपांसनः
  2 युक्तम एतत तृतीयायां परकृतौ वर्तता तवया
      वक्तुं धर्माद अपेतार्थं तवं हि सर्वकुरूत्तमः
  3 नावि नौर इव संबद्धा यथान्धॊ वान्धम अन्वियात
      तथाभूता हि कौरव्या भीष्म येषां तवम अग्रणीः
  4 पूतनाघातपूर्वाणि कर्माण्य अस्य विशेषतः
      तवया कीर्तयतास्माकं भूयः परच्यावितं मनः
  5 अवलिप्तस्य मूर्खस्य केशवं सतॊतुम इच्छतः
      कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते
  6 यत्र कुत्सा परयॊक्तव्या भीष्म बालतरैर नरैः
      तम इमं जञानवृद्धः सन गॊपं संस्तॊतुम इच्छसि
  7 यद्य अनेन हता बाल्ये शकुनिश चित्रम अत्र किम
      तौ वाश्ववृषभौ भीष्म यौ न युद्धविशारदौ
  8 चेतनारहितं काष्ठं यद्य अनेन निपातितम
      पादेन शकटं भीष्म तत्र किं कृतम अद्भुतम
  9 वल्मीकमात्रः सप्ताहं यद्य अनेन धृतॊ ऽचलः
      तदा गॊवर्धनॊ भीष्म न तच चित्रं मतं मम
  10 भुक्तम एतेन बह्व अन्नं करीडता नगमूर्धनि
     इति ते भीष्म शृण्वानाः परं विस्मयम आगताः
 11 यस्य चानेन धर्मज्ञ भुक्तम अन्नं बलीयसः
     स चानेन हतः कंस इत्य एतन न महाद्भुतम
 12 न ते शरुतम इदं भीष्म नूनं कथयतां सताम
     यद वक्ष्ये तवाम अधर्मज्ञ वाक्यं कुरुकुलाधम
 13 सत्रीषु गॊषु न शस्त्राणि पातयेद बराह्मणेषु च
     यस्य चान्नानि भुञ्जीत यश च सयाच छरणागतः
 14 इति सन्तॊ ऽनुशासन्ति सज्जना धर्मिणः सदा
     भीष्म लॊके हि तत सर्वं वितथं तवयि दृश्यते
 15 जञानवृद्धं च वृद्धं च भूयांसं केशवं मम
     अजानत इवाख्यासि संस्तुवन कुरुसत्तम
     गॊघ्नः सत्रीघ्नश च सन भीष्म कथं संस्तवम अर्हति
 16 असौ मतिमतां शरेष्ठॊ य एष जगतः परभुः
     संभावयति यद्य एवं तवद्वाक्याच च जनार्दनः
     एवम एतत सर्वम इति सर्वं तद वितथं धरुवम
 17 न गाथा गाथिनं शास्ति बहु चेद अपि गायति
     परकृतिं यान्ति भूतानि भूलिङ्गशकुनिर यथा
 18 नूनं परकृतिर एषा ते जघन्या नात्र संशयः
     अतः पापीयसी चैषां पाण्डवानाम अपीष्यते
 19 येषाम अर्च्यतमः कृष्णस तवं च येषां परदर्शकः
     धर्मवाक तवम अधर्मज्ञः सतां मार्गाद अवप्लुतः
 20 कॊ हि धर्मिणम आत्मानं जानञ जञानवतां वरः
     कुर्याद यथा तवया भीष्म कृतं धर्मम अवेक्षता
 21 अन्यकामा हि धर्मज्ञ कन्यका पराज्ञमानिना
     अम्बा नामेति भद्रं ते कथं सापहृता तवया
 22 यां तवयापहृतां भीष्म कन्यां नैषितवान नृपः
     भराता विचित्रवीर्यस ते सतां वृत्तम अनुष्ठितः
 23 दारयॊर यस्य चान्येन मिषतः पराज्ञमानिनः
     तव जातान्य अपत्यानि सज्जनाचरिते पथि
 24 न हि धर्मॊ ऽसति ते भीष्म बरह्मचर्यम इदं वृथा
     यद धारयसि मॊहाद वा कलीबत्वाद वा न संशयः
 25 न तव अहं तव धर्मज्ञ पश्याम्य उपचयं कव चित
     न हि ते सेविता वृद्धा य एवं धर्मम अब्रुवन
 26 इष्टं दत्तम अधीतं च यज्ञाश च बहुदक्षिणाः
     सर्वम एतद अपत्यस्य कलां नार्हति षॊडशीम
 27 वरतॊपवासैर बहुभिः कृतं भवति भीष्म यत
     सर्वं तद अनपत्यस्य मॊघं भवति निश्चयात
 28 सॊ ऽनपत्यश च वृद्धश च मिथ्याधर्मानुशासनात
     हंसवत तवम अपीदानीं जञातिभ्यः पराप्नुया वधम
 29 एवं हि कथयन्त्य अन्ये नरा जञानविदः पुरा
     भीष्म यत तद अहं सम्यग वक्ष्यामि तव शृण्वतः
 30 वृद्धः किल समुद्रान्ते कश चिद धंसॊ ऽभवत पुरा
     धर्मवाग अन्यथावृत्तः पक्षिणः सॊ ऽनुशास्ति ह
 31 धर्मं चरत माधर्मम इति तस्य वचः किल
     पक्षिणः शुश्रुवुर भीष्म सततं धर्मवादिनः
 32 अथास्य भक्ष्यम आजह्रुः समुद्रजलचारिणः
     अण्डजा भीष्म तस्यान्ये धर्मार्थम इति शुश्रुम
 33 तस्य चैव समभ्याशे निक्षिप्याण्डानि सर्वशः
     समुद्राम्भस्य अमॊदन्त चरन्तॊ भीष्म पक्षिणः
 34 तेषाम अण्डानि सर्वेषां भक्षयाम आस पापकृत
     स हंसः संप्रमत्तानाम अप्रमत्तः सवकर्मणि
 35 ततः परक्षीयमाणेषु तेष्व अण्डेष्व अण्डजॊ ऽपरः
     अशङ्कत महाप्राज्ञस तं कदा चिद ददर्श ह
 36 ततः स कथयाम आस दृष्ट्वा हंसस्य किल्बिषम
     तेषां परमदुःखार्तः स पक्षी सर्वपक्षिणाम
 37 ततः परत्यक्षतॊ दृष्ट्वा पक्षिणस ते समागताः
     निजघ्नुस तं तदा हंसं मिथ्यावृत्तं कुरूद्वह
 38 ते तवां हंससधर्माणम अपीमे वसुधाधिपाः
     निहन्युर भीष्म संक्रुद्धाः पक्षिणस तम इवाण्डजम
 39 गाथाम अप्य अत्र गायन्ति ये पुराणविदॊ जनाः
     भीष्म यां तां च ते सम्यक कथयिष्यामि भारत
 40 अन्तरात्मनि विनिहिते; रौषि पत्ररथ वितथम
     अण्डभक्षणम अशुचि ते; कर्म वाचम अतिशयते
  1 śiśupāla uvāca
      vibhīṣikābhir bahvībhir bhīṣayan sarvapārthivān
      na vyapatrapase kasmād vṛddhaḥ san kulapāṃsanaḥ
  2 yuktam etat tṛtīyāyāṃ prakṛtau vartatā tvayā
      vaktuṃ dharmād apetārthaṃ tvaṃ hi sarvakurūttamaḥ
  3 nāvi naur iva saṃbaddhā yathāndho vāndham anviyāt
      tathābhūtā hi kauravyā bhīṣma yeṣāṃ tvam agraṇīḥ
  4 pūtanāghātapūrvāṇi karmāṇy asya viśeṣataḥ
      tvayā kīrtayatāsmākaṃ bhūyaḥ pracyāvitaṃ manaḥ
  5 avaliptasya mūrkhasya keśavaṃ stotum icchataḥ
      kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate
  6 yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ
      tam imaṃ jñānavṛddhaḥ san gopaṃ saṃstotum icchasi
  7 yady anena hatā bālye śakuniś citram atra kim
      tau vāśvavṛṣabhau bhīṣma yau na yuddhaviśāradau
  8 cetanārahitaṃ kāṣṭhaṃ yady anena nipātitam
      pādena śakaṭaṃ bhīṣma tatra kiṃ kṛtam adbhutam
  9 valmīkamātraḥ saptāhaṃ yady anena dhṛto 'calaḥ
      tadā govardhano bhīṣma na tac citraṃ mataṃ mama
  10 bhuktam etena bahv annaṃ krīḍatā nagamūrdhani
     iti te bhīṣma śṛṇvānāḥ paraṃ vismayam āgatāḥ
 11 yasya cānena dharmajña bhuktam annaṃ balīyasaḥ
     sa cānena hataḥ kaṃsa ity etan na mahādbhutam
 12 na te śrutam idaṃ bhīṣma nūnaṃ kathayatāṃ satām
     yad vakṣye tvām adharmajña vākyaṃ kurukulādhama
 13 strīṣu goṣu na śastrāṇi pātayed brāhmaṇeṣu ca
     yasya cānnāni bhuñjīta yaś ca syāc charaṇāgataḥ
 14 iti santo 'nuśāsanti sajjanā dharmiṇaḥ sadā
     bhīṣma loke hi tat sarvaṃ vitathaṃ tvayi dṛśyate
 15 jñānavṛddhaṃ ca vṛddhaṃ ca bhūyāṃsaṃ keśavaṃ mama
     ajānata ivākhyāsi saṃstuvan kurusattama
     goghnaḥ strīghnaś ca san bhīṣma kathaṃ saṃstavam arhati
 16 asau matimatāṃ śreṣṭho ya eṣa jagataḥ prabhuḥ
     saṃbhāvayati yady evaṃ tvadvākyāc ca janārdanaḥ
     evam etat sarvam iti sarvaṃ tad vitathaṃ dhruvam
 17 na gāthā gāthinaṃ śāsti bahu ced api gāyati
     prakṛtiṃ yānti bhūtāni bhūliṅgaśakunir yathā
 18 nūnaṃ prakṛtir eṣā te jaghanyā nātra saṃśayaḥ
     ataḥ pāpīyasī caiṣāṃ pāṇḍavānām apīṣyate
 19 yeṣām arcyatamaḥ kṛṣṇas tvaṃ ca yeṣāṃ pradarśakaḥ
     dharmavāk tvam adharmajñaḥ satāṃ mārgād avaplutaḥ
 20 ko hi dharmiṇam ātmānaṃ jānañ jñānavatāṃ varaḥ
     kuryād yathā tvayā bhīṣma kṛtaṃ dharmam avekṣatā
 21 anyakāmā hi dharmajña kanyakā prājñamāninā
     ambā nāmeti bhadraṃ te kathaṃ sāpahṛtā tvayā
 22 yāṃ tvayāpahṛtāṃ bhīṣma kanyāṃ naiṣitavān nṛpaḥ
     bhrātā vicitravīryas te satāṃ vṛttam anuṣṭhitaḥ
 23 dārayor yasya cānyena miṣataḥ prājñamāninaḥ
     tava jātāny apatyāni sajjanācarite pathi
 24 na hi dharmo 'sti te bhīṣma brahmacaryam idaṃ vṛthā
     yad dhārayasi mohād vā klībatvād vā na saṃśayaḥ
 25 na tv ahaṃ tava dharmajña paśyāmy upacayaṃ kva cit
     na hi te sevitā vṛddhā ya evaṃ dharmam abruvan
 26 iṣṭaṃ dattam adhītaṃ ca yajñāś ca bahudakṣiṇāḥ
     sarvam etad apatyasya kalāṃ nārhati ṣoḍaśīm
 27 vratopavāsair bahubhiḥ kṛtaṃ bhavati bhīṣma yat
     sarvaṃ tad anapatyasya moghaṃ bhavati niścayāt
 28 so 'napatyaś ca vṛddhaś ca mithyādharmānuśāsanāt
     haṃsavat tvam apīdānīṃ jñātibhyaḥ prāpnuyā vadham
 29 evaṃ hi kathayanty anye narā jñānavidaḥ purā
     bhīṣma yat tad ahaṃ samyag vakṣyāmi tava śṛṇvataḥ
 30 vṛddhaḥ kila samudrānte kaś cid dhaṃso 'bhavat purā
     dharmavāg anyathāvṛttaḥ pakṣiṇaḥ so 'nuśāsti ha
 31 dharmaṃ carata mādharmam iti tasya vacaḥ kila
     pakṣiṇaḥ śuśruvur bhīṣma satataṃ dharmavādinaḥ
 32 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ
     aṇḍajā bhīṣma tasyānye dharmārtham iti śuśruma
 33 tasya caiva samabhyāśe nikṣipyāṇḍāni sarvaśaḥ
     samudrāmbhasy amodanta caranto bhīṣma pakṣiṇaḥ
 34 teṣām aṇḍāni sarveṣāṃ bhakṣayām āsa pāpakṛt
     sa haṃsaḥ saṃpramattānām apramattaḥ svakarmaṇi
 35 tataḥ prakṣīyamāṇeṣu teṣv aṇḍeṣv aṇḍajo 'paraḥ
     aśaṅkata mahāprājñas taṃ kadā cid dadarśa ha
 36 tataḥ sa kathayām āsa dṛṣṭvā haṃsasya kilbiṣam
     teṣāṃ paramaduḥkhārtaḥ sa pakṣī sarvapakṣiṇām
 37 tataḥ pratyakṣato dṛṣṭvā pakṣiṇas te samāgatāḥ
     nijaghnus taṃ tadā haṃsaṃ mithyāvṛttaṃ kurūdvaha
 38 te tvāṃ haṃsasadharmāṇam apīme vasudhādhipāḥ
     nihanyur bhīṣma saṃkruddhāḥ pakṣiṇas tam ivāṇḍajam
 39 gāthām apy atra gāyanti ye purāṇavido janāḥ
     bhīṣma yāṃ tāṃ ca te samyak kathayiṣyāmi bhārata
 40 antarātmani vinihite; rauṣi patraratha vitatham
     aṇḍabhakṣaṇam aśuci te; karma vācam atiśayate


Next: Chapter 39