Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 32

  1 [व]
      पिता महं गुरुं चैव परत्युद्गम्य युधिष्ठिरः
      अभिवाद्य ततॊ राजन्न इदं वचनम अब्रवीत
      भीष्मं दरॊणं कृपं दरौणिं दुर्यॊधन विविंशती
  2 अस्मिन यज्ञे भवन्तॊ माम अनुगृह्णन्तु सर्वशः
      इदं वः सवम अहं चैव यद इहास्ति धनं मम
      परीणयन्तु भवन्तॊ मां यथेष्टम अनियन्त्रिताः
  3 एवम उक्त्वा स तान सर्वान दीक्षितः पाण्डवाग्रजः
      युयॊज ह यथायॊगम अधिकारेष्व अनन्तरम
  4 भक्ष्यभॊज्याधिकारेषु दुःशासनम अयॊजयत
      परिग्रहे बराह्मणानाम अश्वत्थामानम उक्तवान
  5 राज्ञां तु परतिपूजार्थं संजयं संन्ययॊजयत
      कृताकृत परिज्ञाने भीष्मद्रॊणौ महामती
  6 हिरण्यस्य सुवर्णस्य रत्नानां चान्ववेक्षणे
      दक्षिणानां च वै दाने कृपं राजा नययॊजयत
      तथान्यान पुरुषव्याघ्रांस तस्मिंस तस्मिन नययॊजयत
  7 बाह्लिकॊ धृतराष्ट्रश च सॊमदत्तॊ जयद्रथः
      नकुलेन समानीताः सवामिवत तत्र रेमिरे
  8 कषत्ता वययकरस तव आसीद विदुरः सर्वधर्मवित
      दुर्यॊधनस तव अर्हणानि परतिजग्राह सर्वशः
  9 सर्वलॊकः समावृत्तः पिप्रीषुः फलम उत्तमम
      दरष्टुकामः सभां चैव धर्मराजं च पाण्डवम
  10 न कश चिद आहरत तत्र सहस्रावरम अर्हणम
     रत्नैश च बहुभिस तत्र धर्मराजम अवर्धयन
 11 कथं नु मम कौरव्यॊ रत्नदानैः समाप्नुयात
     यज्ञम इत्य एव राजानः सपर्धमाना ददुर धनम
 12 भवनैः सविमानाग्रैः सॊदर्कैर बलसंवृतैः
     लॊकराज विमानैश च बराह्मणावसथैः सह
 13 कृतैर आवसथैर दिव्यैर विमानप्रतिमैस तथा
     विचित्रै रत्नवद्भिश च ऋद्ध्या परमया युतैः
 14 राजभिश च समावृत्तैर अतीव शरीसमृद्धिभिः
     अशॊभत सदॊ राजन कौन्तेयस्य महात्मनः
 15 ऋद्द्या च वरुणं देवं सपर्धमानॊ युधिष्ठिरः
     षड अग्निनाथ यज्ञेन सॊ ऽयजद दक्षिणावता
     सर्वाञ जनान सर्वकामैः समृद्धैर समतर्पयत
 16 अन्नवान बहुभक्ष्यश च भुक्तवज जनसंवृतः
     रत्नॊपहार कर्मण्यॊ बभूव स समागमः
 17 इडाज्य हॊमाहुतिभिर मन्त्रशिक्षा समन्वितैः
     तस्मिन हि ततृपुर देवास तते यज्ञे महर्षिभिः
 18 यथा देवास तथा विप्रा दक्षिणान्न महाधनैः
     ततृपुः सर्ववर्णाश च तस्मिन यज्ञे मुदान्विताः
  1 [v]
      pitā mahaṃ guruṃ caiva pratyudgamya yudhiṣṭhiraḥ
      abhivādya tato rājann idaṃ vacanam abravīt
      bhīṣmaṃ droṇaṃ kṛpaṃ drauṇiṃ duryodhana viviṃśatī
  2 asmin yajñe bhavanto mām anugṛhṇantu sarvaśaḥ
      idaṃ vaḥ svam ahaṃ caiva yad ihāsti dhanaṃ mama
      prīṇayantu bhavanto māṃ yatheṣṭam aniyantritāḥ
  3 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ
      yuyoja ha yathāyogam adhikāreṣv anantaram
  4 bhakṣyabhojyādhikāreṣu duḥśāsanam ayojayat
      parigrahe brāhmaṇānām aśvatthāmānam uktavān
  5 rājñāṃ tu pratipūjārthaṃ saṃjayaṃ saṃnyayojayat
      kṛtākṛta parijñāne bhīṣmadroṇau mahāmatī
  6 hiraṇyasya suvarṇasya ratnānāṃ cānvavekṣaṇe
      dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat
      tathānyān puruṣavyāghrāṃs tasmiṃs tasmin nyayojayat
  7 bāhliko dhṛtarāṣṭraś ca somadatto jayadrathaḥ
      nakulena samānītāḥ svāmivat tatra remire
  8 kṣattā vyayakaras tv āsīd viduraḥ sarvadharmavit
      duryodhanas tv arhaṇāni pratijagrāha sarvaśaḥ
  9 sarvalokaḥ samāvṛttaḥ piprīṣuḥ phalam uttamam
      draṣṭukāmaḥ sabhāṃ caiva dharmarājaṃ ca pāṇḍavam
  10 na kaś cid āharat tatra sahasrāvaram arhaṇam
     ratnaiś ca bahubhis tatra dharmarājam avardhayan
 11 kathaṃ nu mama kauravyo ratnadānaiḥ samāpnuyāt
     yajñam ity eva rājānaḥ spardhamānā dadur dhanam
 12 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ
     lokarāja vimānaiś ca brāhmaṇāvasathaiḥ saha
 13 kṛtair āvasathair divyair vimānapratimais tathā
     vicitrai ratnavadbhiś ca ṛddhyā paramayā yutaiḥ
 14 rājabhiś ca samāvṛttair atīva śrīsamṛddhibhiḥ
     aśobhata sado rājan kaunteyasya mahātmanaḥ
 15 ṛddyā ca varuṇaṃ devaṃ spardhamāno yudhiṣṭhiraḥ
     ṣaḍ agninātha yajñena so 'yajad dakṣiṇāvatā
     sarvāñ janān sarvakāmaiḥ samṛddhair samatarpayat
 16 annavān bahubhakṣyaś ca bhuktavaj janasaṃvṛtaḥ
     ratnopahāra karmaṇyo babhūva sa samāgamaḥ
 17 iḍājya homāhutibhir mantraśikṣā samanvitaiḥ
     tasmin hi tatṛpur devās tate yajñe maharṣibhiḥ
 18 yathā devās tathā viprā dakṣiṇānna mahādhanaiḥ
     tatṛpuḥ sarvavarṇāś ca tasmin yajñe mudānvitāḥ


Next: Chapter 33