Sacred Texts  Hinduism  Mahabharata  Index  Book 2 Index  Previous  Next 

Book 2 in English

The Mahabharata in Sanskrit

Book 2
Chapter 30

  1 [व]
      रक्षणाद धर्मराजस्य सत्यस्य परिपालनात
      शत्रूणां कषपणाच चैव सवकर्मनिरताः परजाः
  2 बलीनां सम्यग आदानाद धर्मतश चानुशासनात
      निकामवर्षी पर्जन्यः सफीतॊ जनपदॊ ऽभवत
  3 सर्वारम्भाः सुप्रवृत्ता गॊरक्षं कर्षणं वनिक
      विशेषात सर्वम एवैतत संजज्ञे राजकर्मणः
  4 दस्युभ्यॊ वञ्चकेभ्यॊ वा राजन परति परस्परम
      राजवल्लभतश चैव नाश्रूयन्त मृषा गिरः
  5 अवर्षं चातिवर्षं च वयाधिपावक मूर्छनम
      सर्वम एतत तदा नासीद धर्मनित्ये युधिष्ठिरे
  6 परियं कर्तुम उपस्थातुं बलिकर्म सवभावजम
      अभिहर्तुं नृपा जग्मुर नान्यैः कार्यैः पृथक पृथक
  7 धर्म्यैर धनागमैस तस्य ववृधे निचयॊ महान
      कर्तुं यस्य न शक्येत कषयॊ वर्षशतैर अपि
  8 सवकॊशस्य परीमाणं कॊष्ठस्य च महीपतिः
      विज्ञाय राजा कौन्तेयॊ यज्ञायैव मनॊ दधे
  9 सुहृदश चैव तं सर्वे पृथक च सह चाब्रुवन
      यज्ञकालस तव विभॊ करियताम अत्र सांप्रतम
  10 अथैवं बरुवताम एव तेषाम अभ्याययौ हरिः
     ऋषिः पुराणॊ वेदात्मा दृश्यश चापि विजानताम
 11 जगतस तस्थुषां शरेष्ठः परभवश चाप्ययश च ह
     भूतभव्य भवन नाथः केशवः केशि सूदनः
 12 पराकारः सर्ववृष्णीनाम आपत्स्व अभयदॊ ऽरिहा
     बलाधिकारे निक्षिप्य संहत्यानक दुन्दुभिम
 13 उच्चावचम उपादाय धर्मराजाय माधवः
     धनौघं पुरुषव्याघ्रॊ बलेन महता वृतः
 14 तं धनौघम अपर्यन्तं रत्नसागरम अक्षयम
     नादयन रथघॊषेण परविवेश पुरॊत्तमम
 15 असूर्यम इव सूर्येण निवातम इव वायुना
     कृष्णेन समुपेतेन जहृषे भारतं पुरम
 16 तं मुदाभिसमागम्य सत्कृत्य च यथाविधि
     संपृष्ट्वा कुशलं चैव सुखासीनं युधिष्ठिरः
 17 धौम्य दवैपायन मुखैर ऋत्विग्भिः पुरुषर्षभ
     भीमार्जुनयमैश चापि सहितः कृष्णम अब्रवीत
 18 तवत्कृते पृथिवी सर्वा मद वशे कृष्ण वर्तते
     धनं च बहु वार्ष्णेय तवत्प्रसादाद उपार्जितम
 19 सॊ ऽहम इच्छामि तत सर्वं विधिवद देवकी सुत
     उपयॊक्तुं दविजाग्र्येषु हव्यवाहे च माधव
 20 तद अहं यष्टुम इच्छामि दाशार्ह सहितस तवया
     अनुजैश च महाबाहॊ तन मानुज्ञातुम अर्हसि
 21 स दीक्षापय गॊविन्द तवम आत्मानं महाभुज
     तवयीष्टवति दाशार्ह विपाप्मा भविता हय अहम
 22 मां वाप्य अभ्यनुजानीहि सहैभिर अनुजैर विभॊ
     अनुज्ञातस तवया कृष्ण पराप्नुयां करतुम उत्तमम
 23 तं कृष्णः परत्युवाचेदं बहूक्त्वा गुणविस्तरम
     तवम एव राजशार्दूल सम्राड अर्हॊ महाक्रतुम
     संप्राप्नुहि तवया पराप्ते कृतकृत्यास ततॊ वयम
 24 यजस्वाभीप्सितं यज्ञं मयि शरेयस्य अवस्थिते
     नियुङ्क्ष्व चापि मां कृत्ये सर्वं कर्तास्मि ते वचः
 25 [य]
     सफलः कृष्ण संकल्पः सिद्धिश च नियता मम
     यस्य मे तवं हृषीकेशयथेप्सितम उपस्थितः
 26 [व]
     अनुज्ञातस तु कृष्णेन पाण्डवॊ भरातृभिः सह
     ईहितुं राजसूयाय साधनान्य उपचक्रमे
 27 तत आज्ञापयाम आस पाण्डवॊ ऽरिनिबर्हणः
     सहदेवं युधां शरेष्ठं मन्त्रिणश चैव सर्वशः
 28 अस्मिन करतौ यथॊक्तानि यज्ञाङ्गानि दविजातिभिः
     तथॊपकरणं सर्वं मङ्गलानि च सर्वशः
 29 अधियज्ञांश च संभारान धौम्यॊक्तान कषिप्रम एव हि
     समानयन्तु पुरुषा यथायॊगं यथाक्रमम
 30 इन्द्रसेनॊ विशॊकश च पूरुश चार्जुन सारथिः
     अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया
 31 सर्वकामाश च कार्यन्तां रसगन्धसमन्विताः
     मनॊहराः परीतिकरा दविजानां कुरुसत्तम
 32 तद वाक्यसमकालं तु कृतं सर्वम अवेदयत
     सहदेवॊ युधां शरेष्ठॊ धर्मराजे महात्मनि
 33 ततॊ दवैपायनॊ राजन्न ऋत्विजः समुपानयत
     वेदान इव महाभागान साक्षान मूर्तिमतॊ दविजान
 34 सवयं बरह्मत्वम अकरॊत तस्य सत्यवती सुतः
     धनंजयानाम ऋषभः सुसामा सामगॊ ऽभवत
 35 याज्ञवल्क्यॊ बभूवाथ बरह्मिष्ठॊ ऽधवर्यु सत्तमः
     पैलॊ हॊता वसॊः पुत्रॊ धौम्येन सहितॊ ऽभवत
 36 एतेषां शिष्यवर्गाश च पुत्राश च भरतर्षभ
     बभूवुर हॊत्रगाः सर्वे वेदवेदाङ्गपारगाः
 37 ते वाचयित्वा पुण्याहम ईहयित्वा च तं विधिम
     शास्त्रॊक्तं यॊजयाम आसुस तद देवयजनं महत
 38 तत्र चक्रुर अनुज्ञाताः शरणान्य उत शिल्पिनः
     रत्नवन्ति विशालानि वेश्मानीव दिवौकसाम
 39 तत आज्ञापयाम आस स राजा राजसत्तमः
     सहदेवं तदा सद्यॊ मन्त्रिणं कुरुसत्तमः
 40 आमन्त्रणार्थं दूतांस तवं परेषयस्वाशुगान दरुतम
     उपश्रुत्य वचॊ राज्ञॊ स दूतान पराहिनॊत तदा
 41 आमन्त्रयध्वं राष्ट्रेषु बराह्मणान भूमिपान अपि
     विशश च मान्याञ शूद्रांश च सर्वान आनयतेति च
 42 ते सर्वान पृथिवीपालान पाण्डवेयस्य शासनात
     आमन्त्रयां बभूवुश च परेषयाम आस चापरान
 43 ततस ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम
     दीक्षयां चक्रिरे विप्रा राजसूयाय भारत
 44 दीक्षितः स तु धर्मात्मा धर्मराजॊ युधिष्ठिरः
     जगाम यज्ञायतनं वृतॊ विप्रैः सहस्रशः
 45 भरातृभिर जञातिभिश चैव सुहृद्भिः सचिवैस तथा
     कषत्रियैश च मनुष्येन्द्र नानादेशसमागतैः
     अमात्यैश च नृपश्रेष्ठॊ धर्मॊ विग्रहवान इव
 46 आजग्मुर बराह्मणास तत्र विषयेभ्यस ततस ततः
     सर्वविद्यासु निष्णाता वेदवेदाङ्गपार गाः
 47 तेषाम आवसथांश चक्रुर धर्मराजस्य शासनात
     बह्व अन्नाञ शयनैर युक्तान सगणानां पृथक पृथक
     सर्वर्तुगुणसंपन्नाञ शिल्पिनॊ ऽथ सहस्रशः
 48 तेषु ते नयवसन राजन बराह्मणा भृशसत्कृताः
     कथयन्तः कथा बह्वीः पश्यन्तॊ नटनर्तकान
 49 भुञ्जतां चैव विप्राणां वदतां च महास्वनः
     अनिशं शरूयते समात्र मुदितानां महात्मनाम
 50 दीयतां दीयताम एषां भुज्यतां भुज्यताम इति
     एवं परकाराः संजल्पाः शरूयन्ते समात्र नित्यशः
 51 गवां शतसहस्राणि शयनानां च भारत
     रुक्मस्य यॊषितां चैव धर्मराजः पृथग ददौ
 52 परावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः
     पृथिव्याम एकवीरस्य शक्रस्येव तरिविष्टपे
 53 ततॊ युधिष्ठिरॊ राजा परेषयाम आस पाण्डवम
     नकुलं हास्तिनपुरं भीष्माय भरतर्षभ
 54 दरॊणाय धृतराष्ट्राय विदुराय कृपाय च
     भरातॄणां चैव सर्वेषां ये ऽनुरक्ता युधिष्ठिर
  1 [v]
      rakṣaṇād dharmarājasya satyasya paripālanāt
      śatrūṇāṃ kṣapaṇāc caiva svakarmaniratāḥ prajāḥ
  2 balīnāṃ samyag ādānād dharmataś cānuśāsanāt
      nikāmavarṣī parjanyaḥ sphīto janapado 'bhavat
  3 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vanik
      viśeṣāt sarvam evaitat saṃjajñe rājakarmaṇaḥ
  4 dasyubhyo vañcakebhyo vā rājan prati parasparam
      rājavallabhataś caiva nāśrūyanta mṛṣā giraḥ
  5 avarṣaṃ cātivarṣaṃ ca vyādhipāvaka mūrchanam
      sarvam etat tadā nāsīd dharmanitye yudhiṣṭhire
  6 priyaṃ kartum upasthātuṃ balikarma svabhāvajam
      abhihartuṃ nṛpā jagmur nānyaiḥ kāryaiḥ pṛthak pṛthak
  7 dharmyair dhanāgamais tasya vavṛdhe nicayo mahān
      kartuṃ yasya na śakyeta kṣayo varṣaśatair api
  8 svakośasya parīmāṇaṃ koṣṭhasya ca mahīpatiḥ
      vijñāya rājā kaunteyo yajñāyaiva mano dadhe
  9 suhṛdaś caiva taṃ sarve pṛthak ca saha cābruvan
      yajñakālas tava vibho kriyatām atra sāṃpratam
  10 athaivaṃ bruvatām eva teṣām abhyāyayau hariḥ
     ṛṣiḥ purāṇo vedātmā dṛśyaś cāpi vijānatām
 11 jagatas tasthuṣāṃ śreṣṭhaḥ prabhavaś cāpyayaś ca ha
     bhūtabhavya bhavan nāthaḥ keśavaḥ keśi sūdanaḥ
 12 prākāraḥ sarvavṛṣṇīnām āpatsv abhayado 'rihā
     balādhikāre nikṣipya saṃhatyānaka dundubhim
 13 uccāvacam upādāya dharmarājāya mādhavaḥ
     dhanaughaṃ puruṣavyāghro balena mahatā vṛtaḥ
 14 taṃ dhanaugham aparyantaṃ ratnasāgaram akṣayam
     nādayan rathaghoṣeṇa praviveśa purottamam
 15 asūryam iva sūryeṇa nivātam iva vāyunā
     kṛṣṇena samupetena jahṛṣe bhārataṃ puram
 16 taṃ mudābhisamāgamya satkṛtya ca yathāvidhi
     saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ
 17 dhaumya dvaipāyana mukhair ṛtvigbhiḥ puruṣarṣabha
     bhīmārjunayamaiś cāpi sahitaḥ kṛṣṇam abravīt
 18 tvatkṛte pṛthivī sarvā mad vaśe kṛṣṇa vartate
     dhanaṃ ca bahu vārṣṇeya tvatprasādād upārjitam
 19 so 'ham icchāmi tat sarvaṃ vidhivad devakī suta
     upayoktuṃ dvijāgryeṣu havyavāhe ca mādhava
 20 tad ahaṃ yaṣṭum icchāmi dāśārha sahitas tvayā
     anujaiś ca mahābāho tan mānujñātum arhasi
 21 sa dīkṣāpaya govinda tvam ātmānaṃ mahābhuja
     tvayīṣṭavati dāśārha vipāpmā bhavitā hy aham
 22 māṃ vāpy abhyanujānīhi sahaibhir anujair vibho
     anujñātas tvayā kṛṣṇa prāpnuyāṃ kratum uttamam
 23 taṃ kṛṣṇaḥ pratyuvācedaṃ bahūktvā guṇavistaram
     tvam eva rājaśārdūla samrāḍ arho mahākratum
     saṃprāpnuhi tvayā prāpte kṛtakṛtyās tato vayam
 24 yajasvābhīpsitaṃ yajñaṃ mayi śreyasy avasthite
     niyuṅkṣva cāpi māṃ kṛtye sarvaṃ kartāsmi te vacaḥ
 25 [y]
     saphalaḥ kṛṣṇa saṃkalpaḥ siddhiś ca niyatā mama
     yasya me tvaṃ hṛṣīkeśayathepsitam upasthitaḥ
 26 [v]
     anujñātas tu kṛṣṇena pāṇḍavo bhrātṛbhiḥ saha
     īhituṃ rājasūyāya sādhanāny upacakrame
 27 tata ājñāpayām āsa pāṇḍavo 'rinibarhaṇaḥ
     sahadevaṃ yudhāṃ śreṣṭhaṃ mantriṇaś caiva sarvaśaḥ
 28 asmin kratau yathoktāni yajñāṅgāni dvijātibhiḥ
     tathopakaraṇaṃ sarvaṃ maṅgalāni ca sarvaśaḥ
 29 adhiyajñāṃś ca saṃbhārān dhaumyoktān kṣipram eva hi
     samānayantu puruṣā yathāyogaṃ yathākramam
 30 indraseno viśokaś ca pūruś cārjuna sārathiḥ
     annādyāharaṇe yuktāḥ santu matpriyakāmyayā
 31 sarvakāmāś ca kāryantāṃ rasagandhasamanvitāḥ
     manoharāḥ prītikarā dvijānāṃ kurusattama
 32 tad vākyasamakālaṃ tu kṛtaṃ sarvam avedayat
     sahadevo yudhāṃ śreṣṭho dharmarāje mahātmani
 33 tato dvaipāyano rājann ṛtvijaḥ samupānayat
     vedān iva mahābhāgān sākṣān mūrtimato dvijān
 34 svayaṃ brahmatvam akarot tasya satyavatī sutaḥ
     dhanaṃjayānām ṛṣabhaḥ susāmā sāmago 'bhavat
 35 yājñavalkyo babhūvātha brahmiṣṭho 'dhvaryu sattamaḥ
     pailo hotā vasoḥ putro dhaumyena sahito 'bhavat
 36 eteṣāṃ śiṣyavargāś ca putrāś ca bharatarṣabha
     babhūvur hotragāḥ sarve vedavedāṅgapāragāḥ
 37 te vācayitvā puṇyāham īhayitvā ca taṃ vidhim
     śāstroktaṃ yojayām āsus tad devayajanaṃ mahat
 38 tatra cakrur anujñātāḥ śaraṇāny uta śilpinaḥ
     ratnavanti viśālāni veśmānīva divaukasām
 39 tata ājñāpayām āsa sa rājā rājasattamaḥ
     sahadevaṃ tadā sadyo mantriṇaṃ kurusattamaḥ
 40 āmantraṇārthaṃ dūtāṃs tvaṃ preṣayasvāśugān drutam
     upaśrutya vaco rājño sa dūtān prāhinot tadā
 41 āmantrayadhvaṃ rāṣṭreṣu brāhmaṇān bhūmipān api
     viśaś ca mānyāñ śūdrāṃś ca sarvān ānayateti ca
 42 te sarvān pṛthivīpālān pāṇḍaveyasya śāsanāt
     āmantrayāṃ babhūvuś ca preṣayām āsa cāparān
 43 tatas te tu yathākālaṃ kuntīputraṃ yudhiṣṭhiram
     dīkṣayāṃ cakrire viprā rājasūyāya bhārata
 44 dīkṣitaḥ sa tu dharmātmā dharmarājo yudhiṣṭhiraḥ
     jagāma yajñāyatanaṃ vṛto vipraiḥ sahasraśaḥ
 45 bhrātṛbhir jñātibhiś caiva suhṛdbhiḥ sacivais tathā
     kṣatriyaiś ca manuṣyendra nānādeśasamāgataiḥ
     amātyaiś ca nṛpaśreṣṭho dharmo vigrahavān iva
 46 ājagmur brāhmaṇās tatra viṣayebhyas tatas tataḥ
     sarvavidyāsu niṣṇātā vedavedāṅgapāra gāḥ
 47 teṣām āvasathāṃś cakrur dharmarājasya śāsanāt
     bahv annāñ śayanair yuktān sagaṇānāṃ pṛthak pṛthak
     sarvartuguṇasaṃpannāñ śilpino 'tha sahasraśaḥ
 48 teṣu te nyavasan rājan brāhmaṇā bhṛśasatkṛtāḥ
     kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān
 49 bhuñjatāṃ caiva viprāṇāṃ vadatāṃ ca mahāsvanaḥ
     aniśaṃ śrūyate smātra muditānāṃ mahātmanām
 50 dīyatāṃ dīyatām eṣāṃ bhujyatāṃ bhujyatām iti
     evaṃ prakārāḥ saṃjalpāḥ śrūyante smātra nityaśaḥ
 51 gavāṃ śatasahasrāṇi śayanānāṃ ca bhārata
     rukmasya yoṣitāṃ caiva dharmarājaḥ pṛthag dadau
 52 prāvartataivaṃ yajñaḥ sa pāṇḍavasya mahātmanaḥ
     pṛthivyām ekavīrasya śakrasyeva triviṣṭape
 53 tato yudhiṣṭhiro rājā preṣayām āsa pāṇḍavam
     nakulaṃ hāstinapuraṃ bhīṣmāya bharatarṣabha
 54 droṇāya dhṛtarāṣṭrāya vidurāya kṛpāya ca
     bhrātṝṇāṃ caiva sarveṣāṃ ye 'nuraktā yudhiṣṭhira


Next: Chapter 31