Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 216

  1 [वै]
      एवम उक्तस तु भगवान धूमकेतुर हुताशनः
      चिन्तयाम आस वरुणं लॊकपालं दिदृक्षया
      आदित्यम उदके देवं निवसन्तं जलेश्वरम
  2 स च तच चिन्तितं जञात्वा दर्शयाम आस पावकम
      तम अब्रवीद धूमकेतुः परतिपूज्य जलेश्वरम
      चतुर्थं लॊकपालानां रक्षितारं महेश्वरम
  3 सॊमेन राज्ञा यद दत्तं धनुश चैवेषुधी च ते
      तत परयच्छॊभयं शीघ्रं रथं च कपिलक्षणम
  4 कार्यं हि सुमहत पार्थॊ गाण्डीवेन करिष्यति
      चक्रेण वासुदेवश च तन मदर्थे परदीयताम
      ददानीत्य एव वरुणः पावकं परत्यभाषत
  5 ततॊ ऽदभुतं महावीर्यं यशः कीर्तिविवर्धनम
      सर्वशस्त्रैर अनाधृष्यं सर्वशस्त्रप्रमाथि च
      सर्वायुधमहामात्रं परसेना परधर्षणम
  6 एकं शतसहस्रेण संमितं राष्ट्रवर्धनम
      चित्रम उच्चावचैर वर्णैः शॊभितं शलक्ष्णम अव्रणम
  7 देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
      परादाद वै धनु रत्नं तद अक्षय्यौ च महेषुधी
  8 रथं च दिव्याश्वयुजं कपिप्रवर केतनम
      उपेतं राजतैर अश्वैर गान्धर्वैर हेममालिभिः
      पाण्डुराभ्रप्रतीकाशैर मनॊ वायुसमैर जवे
  9 सर्वॊपकरणैर युक्तम अजय्यं देवदानवैः
      भानुमन्तं महाघॊषं सर्वभूतमनॊहरम
  10 ससर्ज यत सवतपसा भौवनॊ भुवन परभुः
     परजापतिर अनिर्देश्यं यस्य रूपं रवेर इव
 11 यं सम सॊमः समारुह्य दानवान अजयत परभुः
     नगमेघप्रतीकाशं जवलन्तम इव च शरिया
 12 आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा
     तापनीया सुरुचिरा धवजयष्टिर अनुत्तमा
 13 तस्यां तु वानरॊ दिव्यः सिंहशार्दूललक्षणः
     विनर्दन्न इव तत्रस्थः संस्थितॊ मूर्ध्न्य अशॊभत
 14 धवजे भूतानि तत्रासन विविधानि महान्ति च
     नादेन रिपुसैन्यानां येषां संज्ञा परणश्यति
 15 स तं नानापताकाभिः शॊभितं रथम उत्तमम
     परदक्षिणम उपावृत्य दैवतेभ्यः परणम्य च
 16 संनद्धः कवची खड्गी बद्धगॊधाङ्गुलि तरवान
     आरुरॊह रथं पार्थॊ विमानं सुकृती यथा
 17 तच च दिव्यं धनुःश्रेष्ठं बरह्मणा निर्मितं पुरा
     गाण्डीवम उपसंगृह्य बभूव मुदितॊ ऽरजुनः
 18 हुताशनं नमस्कृत्य ततस तद अपि वीर्यवान
     जग्राह बलम आस्थाय जयया च युयुजे धनुः
 19 मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह
     ये ऽशृण्वन कूजितं तत्र तेषां वै वयथितं मनः
 20 लब्ध्वा रथं धनुश चैव तथाक्षय्यौ महेषुधी
     बभूव कल्यः कौन्तेयः परहृष्टः साह्यकर्मणि
 21 वज्रनाभं ततश चक्रं ददौ कृष्णाय पावकः
     आग्नेयम अस्त्रं दयितं स च कल्यॊ ऽभवत तदा
 22 अब्रवीत पावकैश चैनम एतेन मधुसूदन
     अमानुषान अपि रणे विजेष्यसि न संशयः
 23 अनेन तवं मनुष्याणां देवानाम अपि चाहवे
     रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा
     भविष्यसि न संदेहः परवरारि निबर्हणे
 24 कषिप्तं कषिप्तं रणे चैतत तवया माधव शत्रुषु
     हत्वाप्रतिहतं संख्ये पाणिम एष्यति ते पुनः
 25 वरुणश च ददौ तस्मै गदाम अशनिनिःस्वनाम
     दैत्यान्त करणीं घॊरां नाम्ना कौमॊदकीं हरेः
 26 ततः पावकम अब्रूतां परहृष्टौ कृष्ण पाण्डवौ
     कृतास्त्रौ शस्त्रसंपन्नौ रथिनौ धवजिनाव अपि
 27 कल्यौ सवॊ भगवन यॊद्धुम अपि सर्वैः सुरासुरैः
     किं पुनर वज्रिणैकेन पन्नगार्थे युयुत्सुना
 28 [आर्ज]
     चक्रम अस्त्रं च वार्ष्णेयॊ विसृजन युधि वीर्यवान
     तरिषु लॊकेषु तन नास्ति यन न जीयाज जनार्दनः
 29 गाण्डीवं धनुर आदाय तथाक्षय्यौ महेषुधी
     अहम अप्य उत्सहे लॊकान विजेतुं युधि पावक
 30 सर्वतः परिवार्यैनं दावेन महता परभॊ
     कामं संप्रज्वलाद्यैव कल्यौ सवः साह्यकर्मणि
 31 [वै]
     एवम उक्तः स भगवान दाशार्हेणार्जुनेन च
     तैजसं रूपम आस्थाय दावं दग्धुं परचक्रमे
 32 सर्वतः परिवार्याथ सप्तार्चिर जवलनस तदा
     ददाह खाण्डवं करुद्धॊ युगान्तम इव दर्शयन
 33 परिगृह्य समाविष्टस तद वनं भरतर्षभ
     मेघस्तनित निर्घॊषं सर्वभूतानि निर्दहन
 34 दह्यतस तस्य विबभौ रूपं दावस्य भारत
     मेरॊर इव नगेन्द्रस्य काञ्चनस्य महाद्युतेः
  1 [vai]
      evam uktas tu bhagavān dhūmaketur hutāśanaḥ
      cintayām āsa varuṇaṃ lokapālaṃ didṛkṣayā
      ādityam udake devaṃ nivasantaṃ jaleśvaram
  2 sa ca tac cintitaṃ jñātvā darśayām āsa pāvakam
      tam abravīd dhūmaketuḥ pratipūjya jaleśvaram
      caturthaṃ lokapālānāṃ rakṣitāraṃ maheśvaram
  3 somena rājñā yad dattaṃ dhanuś caiveṣudhī ca te
      tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam
  4 kāryaṃ hi sumahat pārtho gāṇḍīvena kariṣyati
      cakreṇa vāsudevaś ca tan madarthe pradīyatām
      dadānīty eva varuṇaḥ pāvakaṃ pratyabhāṣata
  5 tato 'dbhutaṃ mahāvīryaṃ yaśaḥ kīrtivivardhanam
      sarvaśastrair anādhṛṣyaṃ sarvaśastrapramāthi ca
      sarvāyudhamahāmātraṃ parasenā pradharṣaṇam
  6 ekaṃ śatasahasreṇa saṃmitaṃ rāṣṭravardhanam
      citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam
  7 devadānavagandharvaiḥ pūjitaṃ śāśvatīḥ samāḥ
      prādād vai dhanu ratnaṃ tad akṣayyau ca maheṣudhī
  8 rathaṃ ca divyāśvayujaṃ kapipravara ketanam
      upetaṃ rājatair aśvair gāndharvair hemamālibhiḥ
      pāṇḍurābhrapratīkāśair mano vāyusamair jave
  9 sarvopakaraṇair yuktam ajayyaṃ devadānavaiḥ
      bhānumantaṃ mahāghoṣaṃ sarvabhūtamanoharam
  10 sasarja yat svatapasā bhauvano bhuvana prabhuḥ
     prajāpatir anirdeśyaṃ yasya rūpaṃ raver iva
 11 yaṃ sma somaḥ samāruhya dānavān ajayat prabhuḥ
     nagameghapratīkāśaṃ jvalantam iva ca śriyā
 12 āśritā taṃ rathaśreṣṭhaṃ śakrāyudhasamā śubhā
     tāpanīyā surucirā dhvajayaṣṭir anuttamā
 13 tasyāṃ tu vānaro divyaḥ siṃhaśārdūlalakṣaṇaḥ
     vinardann iva tatrasthaḥ saṃsthito mūrdhny aśobhata
 14 dhvaje bhūtāni tatrāsan vividhāni mahānti ca
     nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati
 15 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam
     pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca
 16 saṃnaddhaḥ kavacī khaḍgī baddhagodhāṅguli travān
     āruroha rathaṃ pārtho vimānaṃ sukṛtī yathā
 17 tac ca divyaṃ dhanuḥśreṣṭhaṃ brahmaṇā nirmitaṃ purā
     gāṇḍīvam upasaṃgṛhya babhūva mudito 'rjunaḥ
 18 hutāśanaṃ namaskṛtya tatas tad api vīryavān
     jagrāha balam āsthāya jyayā ca yuyuje dhanuḥ
 19 maurvyāṃ tu yujyamānāyāṃ balinā pāṇḍavena ha
     ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ
 20 labdhvā rathaṃ dhanuś caiva tathākṣayyau maheṣudhī
     babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi
 21 vajranābhaṃ tataś cakraṃ dadau kṛṣṇāya pāvakaḥ
     āgneyam astraṃ dayitaṃ sa ca kalyo 'bhavat tadā
 22 abravīt pāvakaiś cainam etena madhusūdana
     amānuṣān api raṇe vijeṣyasi na saṃśayaḥ
 23 anena tvaṃ manuṣyāṇāṃ devānām api cāhave
     rakṣaḥpiśācadaityānāṃ nāgānāṃ cādhikaḥ sadā
     bhaviṣyasi na saṃdehaḥ pravarāri nibarhaṇe
 24 kṣiptaṃ kṣiptaṃ raṇe caitat tvayā mādhava śatruṣu
     hatvāpratihataṃ saṃkhye pāṇim eṣyati te punaḥ
 25 varuṇaś ca dadau tasmai gadām aśaniniḥsvanām
     daityānta karaṇīṃ ghorāṃ nāmnā kaumodakīṃ hareḥ
 26 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇa pāṇḍavau
     kṛtāstrau śastrasaṃpannau rathinau dhvajināv api
 27 kalyau svo bhagavan yoddhum api sarvaiḥ surāsuraiḥ
     kiṃ punar vajriṇaikena pannagārthe yuyutsunā
 28 [ārj]
     cakram astraṃ ca vārṣṇeyo visṛjan yudhi vīryavān
     triṣu lokeṣu tan nāsti yan na jīyāj janārdanaḥ
 29 gāṇḍīvaṃ dhanur ādāya tathākṣayyau maheṣudhī
     aham apy utsahe lokān vijetuṃ yudhi pāvaka
 30 sarvataḥ parivāryainaṃ dāvena mahatā prabho
     kāmaṃ saṃprajvalādyaiva kalyau svaḥ sāhyakarmaṇi
 31 [vai]
     evam uktaḥ sa bhagavān dāśārheṇārjunena ca
     taijasaṃ rūpam āsthāya dāvaṃ dagdhuṃ pracakrame
 32 sarvataḥ parivāryātha saptārcir jvalanas tadā
     dadāha khāṇḍavaṃ kruddho yugāntam iva darśayan
 33 parigṛhya samāviṣṭas tad vanaṃ bharatarṣabha
     meghastanita nirghoṣaṃ sarvabhūtāni nirdahan
 34 dahyatas tasya vibabhau rūpaṃ dāvasya bhārata
     meror iva nagendrasya kāñcanasya mahādyuteḥ


Next: Chapter 217