Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 207

  1 [वै]
      कथयित्वा तु तत सर्वं बराह्मणेभ्यः स भारत
      परययौ हिमवत्पार्श्वं ततॊ वज्रधरात्मजः
  2 अगस्त्यवटम आसाद्य वसिष्ठस्य च पर्वतम
      भृगुतुङ्गे च कौन्तेयः कृतवाञ शौचम आत्मनः
  3 परददौ गॊसहस्राणि तीर्थेष्व आयतनेषु च
      निवेशांश च दविजातिभ्यः सॊ ऽददत कुरुसत्तमः
  4 हिरण्यबिन्दॊस तीर्थे च सनात्वा पुरुषसत्तमः
      दृष्टवान पर्वतश्रेष्ठं पुण्यान्य आयतनानि च
  5 अवतीर्य नरश्रेष्ठॊ बराह्मणैः सह भारत
      पराचीं दिशम अभिप्रेप्सुर जगाम भरतर्षभः
  6 आनुपूर्व्येण तीर्थानि दृष्टवान कुरुसत्तमः
      नदीं चॊत्पलिनीं रम्याम अरण्यं नैमिषं परति
  7 नन्दाम अपरनन्दां च कौशिकीं च यशस्विनीम
      महानदीं गयां चैव गङ्गाम अपि च भारत
  8 एवं सर्वाणि तीर्थानि पश्यमानस तथाश्रमान
      आत्मनः पावनं कुर्वन बराह्मणेभ्यॊ ददौ वसु
  9 अङ्गवङ्ग कलिङ्गेषु यानि पुण्यानि कानि चित
      जगाम तानि सर्वाणि तीर्थान्य आयतनानि च
      दृष्ट्वा च विधिवत तानि धनं चापि ददौ ततः
  10 कलिङ्ग राष्ट्रद्वारेषु बराह्मणाः पाण्डवानुगाः
     अभ्यनुज्ञाय कौन्तेयम उपावर्तन्त भारत
 11 स तु तैर अभ्यनुज्ञातः कुन्तीपुत्रॊ धनंजयः
     सहायैर अल्पकैः शूरः परययौ येन सागरम
 12 स कलिङ्गान अतिक्रम्य देशान आयतनानि च
     धर्म्याणि रमणीयानि परेक्षमाणॊ ययौ परभुः
 13 महेन्द्र पर्वतं दृष्ट्वा तापसैर उपशॊभितम
     समुद्रतीरेण शनैर मणलूरं जगाम ह
 14 तत्र सर्वाणि तीर्थानि पुण्यान्य आयतनानि च
     अभिगम्य महाबाहुर अभ्यगच्छन महीपतिम
     मणलूरेश्वरं राजन धर्मज्ञं चित्रवाहनम
 15 तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना
     तां ददर्श पुरे तस्मिन विचरन्तीं यदृच्छया
 16 दृष्ट्वा च तां वरारॊहां चकमे चैत्रवाहिनीम
     अभिगम्य च राजानं जञापयत सवं परयॊजनम
     तम उवाचाथ राजा स सान्त्वपूर्वम इदं वचः
 17 राजा परभंकरॊ नाम कुले अस्मिन बभूव ह
     अपुत्रः परसवेनार्थी तपस तेपे स उत्तमम
 18 उग्रेण तपसा तेन परणिपातेन शंकरः
     ईश्वरस तॊषितस तेन महादेव उमापतिः
 19 स तस्मै भगवान परादाद एकैकं परसवं कुले
     एकैकः परसवस तस्माद भवत्य अस्मिन कुले सदा
 20 तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे
     कन्या तु मम जातेयं कुलस्यॊत्पादनी धरुवम
 21 पुत्रॊ ममेयम इति मे भावना पुरुषॊत्तम
     पुत्रिका हेतुविधिना संज्ञिता भरतर्षभ
 22 एतच छुल्कं भवत्व अस्याः कुलकृज जायताम इह
     एतेन समयेनेमां परतिगृह्णीष्व पाण्डव
 23 स तथेति परतिज्ञाय कन्यां तां परतिगृह्य च
     उवास नगरे तस्मिन कौन्तेयस तरिहिमाः समाः
  1 [vai]
      kathayitvā tu tat sarvaṃ brāhmaṇebhyaḥ sa bhārata
      prayayau himavatpārśvaṃ tato vajradharātmajaḥ
  2 agastyavaṭam āsādya vasiṣṭhasya ca parvatam
      bhṛgutuṅge ca kaunteyaḥ kṛtavāñ śaucam ātmanaḥ
  3 pradadau gosahasrāṇi tīrtheṣv āyataneṣu ca
      niveśāṃś ca dvijātibhyaḥ so 'dadat kurusattamaḥ
  4 hiraṇyabindos tīrthe ca snātvā puruṣasattamaḥ
      dṛṣṭavān parvataśreṣṭhaṃ puṇyāny āyatanāni ca
  5 avatīrya naraśreṣṭho brāhmaṇaiḥ saha bhārata
      prācīṃ diśam abhiprepsur jagāma bharatarṣabhaḥ
  6 ānupūrvyeṇa tīrthāni dṛṣṭavān kurusattamaḥ
      nadīṃ cotpalinīṃ ramyām araṇyaṃ naimiṣaṃ prati
  7 nandām aparanandāṃ ca kauśikīṃ ca yaśasvinīm
      mahānadīṃ gayāṃ caiva gaṅgām api ca bhārata
  8 evaṃ sarvāṇi tīrthāni paśyamānas tathāśramān
      ātmanaḥ pāvanaṃ kurvan brāhmaṇebhyo dadau vasu
  9 aṅgavaṅga kaliṅgeṣu yāni puṇyāni kāni cit
      jagāma tāni sarvāṇi tīrthāny āyatanāni ca
      dṛṣṭvā ca vidhivat tāni dhanaṃ cāpi dadau tataḥ
  10 kaliṅga rāṣṭradvāreṣu brāhmaṇāḥ pāṇḍavānugāḥ
     abhyanujñāya kaunteyam upāvartanta bhārata
 11 sa tu tair abhyanujñātaḥ kuntīputro dhanaṃjayaḥ
     sahāyair alpakaiḥ śūraḥ prayayau yena sāgaram
 12 sa kaliṅgān atikramya deśān āyatanāni ca
     dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ
 13 mahendra parvataṃ dṛṣṭvā tāpasair upaśobhitam
     samudratīreṇa śanair maṇalūraṃ jagāma ha
 14 tatra sarvāṇi tīrthāni puṇyāny āyatanāni ca
     abhigamya mahābāhur abhyagacchan mahīpatim
     maṇalūreśvaraṃ rājan dharmajñaṃ citravāhanam
 15 tasya citrāṅgadā nāma duhitā cārudarśanā
     tāṃ dadarśa pure tasmin vicarantīṃ yadṛcchayā
 16 dṛṣṭvā ca tāṃ varārohāṃ cakame caitravāhinīm
     abhigamya ca rājānaṃ jñāpayat svaṃ prayojanam
     tam uvācātha rājā sa sāntvapūrvam idaṃ vacaḥ
 17 rājā prabhaṃkaro nāma kule asmin babhūva ha
     aputraḥ prasavenārthī tapas tepe sa uttamam
 18 ugreṇa tapasā tena praṇipātena śaṃkaraḥ
     īśvaras toṣitas tena mahādeva umāpatiḥ
 19 sa tasmai bhagavān prādād ekaikaṃ prasavaṃ kule
     ekaikaḥ prasavas tasmād bhavaty asmin kule sadā
 20 teṣāṃ kumārāḥ sarveṣāṃ pūrveṣāṃ mama jajñire
     kanyā tu mama jāteyaṃ kulasyotpādanī dhruvam
 21 putro mameyam iti me bhāvanā puruṣottama
     putrikā hetuvidhinā saṃjñitā bharatarṣabha
 22 etac chulkaṃ bhavatv asyāḥ kulakṛj jāyatām iha
     etena samayenemāṃ pratigṛhṇīṣva pāṇḍava
 23 sa tatheti pratijñāya kanyāṃ tāṃ pratigṛhya ca
     uvāsa nagare tasmin kaunteyas trihimāḥ samāḥ


Next: Chapter 208