Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 189

  1 [वयास]
      पुरा वै नैमिषारण्ये देवाः सत्रम उपासते
      तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा
  2 ततॊ यमॊ दीक्षितस तत्र राजन; नामारयत किं चिद अपि परजाभ्यः
      ततः परजास ता बहुला बभूवुः; कालातिपातान मरणात परहीणाः
  3 ततस तु शक्रॊ वरुणः कुबेरः; साध्या रुद्रा वसवश चाश्विनौ च
      परणेतारं भुवनस्य परजापतिं; समाजग्मुस तत्र देवास तथान्ये
  4 ततॊ ऽबरुवँल लॊकगुरुं समेता; भयं नस तीव्रं मानुषाणां विवृद्ध्या
      तस्माद भयाद उद्विजन्तः सुखेप्सवः; परयाम सर्वे शरणं भवन्तम
  5 [बरह्मा]
      किं वॊ भयं मानुषेभ्यॊ यूयं सर्वे यदामराः
      मा वॊ मर्त्यसकाशाद वै भयं भवतु कर्हि चित
  6 [देवाह]
      मर्त्या हय अमर्त्याः संवृत्ता न विशेषॊ ऽसति कश चन
      अविशेषाद उद्विजन्तॊ विशेषार्थम इहागताः
  7 [बरह्मा]
      वैवस्वतॊ वयापृतः सत्र हेतॊस; तेन तव इमे न मरियन्ते मनुष्याः
      तस्मिन्न एकाग्रे कृतसर्वकार्ये; तत एषां भवितैवान्त कालः
  8 वैवस्वतस्यापि तनुर विभूता; वीर्येण युष्माकम उत परयुक्ता
      सैषाम अन्तॊ भविता हय अन्तकाले; तनुर हि वीर्यं भविता नरेषु
  9 [वयास]
      ततस तु ते पूर्वज देववाक्यं; शरुत्वा देवा यत्र देवा यजन्ते
      समासीनास ते समेता महाबला; भागी रथ्यां ददृशुः पुण्डरीकम
  10 दृष्ट्वा च तद विस्मितास ते बभूवुस; तेषाम इन्द्रस तत्र शूरॊ जगाम
     सॊ ऽपश्यद यॊषाम अथ पावकप्रभां; यत्र गङ्गा सततं संप्रसूता
 11 सा तत्र यॊषा रुदती जलार्थिनी; गङ्गां देवीं वयवगाह्यावतिष्ठत
     तस्याश्रु बिन्दुः पतितॊ जले वै; तत पद्मम आसीद अथ तत्र काञ्चनम
 12 तद अद्भुतं परेक्ष्य वज्री तदानीम; अपृच्छत तां यॊषितम अन्तिकाद वै
     का तवं कथं रॊदिषि कस्य हेतॊर; वाक्यं तथ्यं कामयेह बरवीहि
 13 [सत्री]
     तवं वेत्स्यसे माम इह यास्मि शक्र; यदर्थं चाहं रॊदिमि मन्दभाग्या
     आगच्छ राजन पुरतॊ ऽहं गमिष्ये; दरष्टासि तद रॊदिमि यत्कृते ऽहम
 14 [वयास]
     तां गच्छन्तीम अन्वगच्छत तदानीं; सॊ ऽपश्यद आरात तरुणं दर्शनीयम
     सिंहासनस्थं युवती सहायं करीडन्तम; अक्षैर गिरिराजमूर्ध्नि
 15 तम अब्रवीद देवराजॊ ममेदं; तवं विद्धि विश्वं भुवनं वशे सथितम
     ईशॊ ऽहम अस्मीति समन्युर अब्रवीद; दृष्ट्वा तम अक्षैः सुभृशं परमत्तम
 16 करुद्धं तु शक्रं परसमीक्ष्य देवॊ; जहास शक्रं च शनैर उदैक्षत
     संस्तम्भितॊ ऽभूद अथ देवराजस; तेनॊक्षितः सथाणुर इवावतस्थे
 17 यदा तु पर्याप्तम इहास्य करीडया; तदा देवीं रुदतीं ताम उवाच
     आनीयताम एष यतॊ ऽहम आरान; मैनं दर्पः पुनर अप्य आविशेत
 18 ततः शक्रः सपृष्टमात्रस तया तु; सरस्तैर अङ्गैः पतितॊ ऽभूद धरण्याम
     तम अब्रवीद भगवान उग्रतेजा; मैवं पुनः शक्र कृथाः कथं चित
 19 विवर्तयैनं च महाद्रिराजं; बलं च वीर्यं च तवाप्रमेयम
     विवृत्य चैवाविश मध्यम अस्य; यत्रासते तवद्विधाः सूर्यभासः
 20 स तद विवृत्य शिखरं महागिरेस; तुल्यद्युतींश चतुरॊ ऽनयान ददर्श
     स तान अभिप्रेक्ष्य बभूव दुःखितः; कच चिन नाहं भविता वै यथेमे
 21 ततॊ देवॊ गिरिशॊ वज्रपाणिं; विवृत्य नेत्रे कुपितॊ ऽभयुवाच
     दरीम एतां परविश तवं शतक्रतॊ; यन मां बाल्याद अवमंस्थाः पुरस्तात
 22 उक्तस तव एवं विभुना देवराजः; परवेपमानॊ भृशम एवाभिषङ्गात
     सरस्तैर अङ्गैर अनिलेनेव नुन्नम; अश्वत्थ पात्रं गिरिराजमूर्ध्नि
 23 स पराञ्जलिर विनतेनाननेन; परवेपमानः सहसैवम उक्तः
     उवाच चेदं बहुरूपम उग्रं; दरष्टा शेषस्य भगवंस तवं भवाद्य
 24 तम अब्रवीद उग्रधन्वा परहस्य; नैवं शीलाः शेषम इहाप्नुवन्ति
     एते ऽपय एवं भवितारः पुरस्तात; तस्माद एतां दरिम आविश्य शेध्वम
 25 शेषॊ ऽपय एवं भविता नॊ न संशयॊ; यॊनिं सर्वे मानुषीम आविशध्वम
     तत्र यूयं कर्मकृत्वाविषह्यं; बहून अन्यान निधनं परापयित्वा
 26 आगन्तारः पुनर एवेन्द्र लॊकं; सवकर्मणा पूर्वजितं महार्हम
     सर्वं मया भाषितम एतद एवं; कर्तव्यम अन्यद विविधार्थवच च
 27 [पूर्वैन्द्राह]
     गमिष्यामॊ मानुषं देवलॊकाद; दुराधरॊ विहितॊ यत्र मॊक्षः
     देवास तव अस्मान आदधीरञ जनन्यां; धर्मॊ वायुर मघवान अश्विनौ च
 28 [वयास]
     एतच छरुत्वा वज्रपाणिर वचस तु; देव शरेष्ठं पुनर एवेदम आह
     वीर्येणाहं पुरुषं कार्यहेतॊर; दद्याम एषां पञ्चमं मत्प्रसूतम
 29 तेषां कामं भगवान उग्रधन्वा; परादाद इष्टं सन्निसर्गाद यथॊक्तम
     तां चाप्य एषां यॊषितं लॊककान्तां; शरियं भार्यां वयदधान मानुषेषु
 30 तैर एव सार्धं तु ततः स देवॊ; जगाम नारायणम अप्रमेयम
     स चापि तद वयदधात सर्वम एव; ततः सर्वे संबभूवुर धरण्याम
 31 स चापि केशौ हरिर उद्बबर्ह; शुक्लम एकम अपरं चापि कृष्णम
     तौ चापि केशौ विशतां यदूनां; कुले सथिरौ रॊहिणीं देवकीं च
     तयॊर एकॊ बलदेवॊ बभूव; कृष्णॊ दवितीयः केशवः संबभूव
 32 ये ते पूर्वं शक्र रूपा निरुद्धास; तस्यां दर्यां पर्वतस्यॊत्तरस्य
     इहैव ते पाण्डवा वीर्यवन्तः; शक्रस्यांशः पाण्डवः सव्यसाची
 33 एवम एते पाण्डवाः संबभूवुर; ये ते राजन पूर्वम इन्द्रा बभूवुः
     लक्ष्मीश चैषां पूर्वम एवॊपदिष्टा; भार्यां यैषा दरौपदी दिव्यरूपा
 34 कथं हि सत्री कर्मणॊ ऽनते महीतलात; समुत्थिष्ठेद अन्यतॊ दैवयॊगात
     यस्या रूपं सॊमसूर्यप्रकाशं; गन्धश चाग्र्यः करॊशमात्रात परवाति
 35 इदं चान्यत परीतिपूर्वं नरेन्द्र; ददामि ते वरम अत्यद्भुतं च
     दिव्यं चक्षुः पश्य कुन्तीसुतांस तवं; पुण्यैर दिव्यैः पूर्वदेहैर उपेतान
 36 [वै]
     ततॊ वयासः परमॊदारकर्मा; शुचिर विप्रस तपसा तस्य राज्ञः
     चक्रुर दिव्यं परददौ तान स सर्वान; राजापश्यत पूर्वदेहैर यथावत
 37 ततॊ दिव्यान हेमकिरीट मालिनः; शक्र परख्यान पावकादित्यवर्णान
     बद्धापीढांश चारुरूपांश च यूनॊ; वयूढॊरस्कांस तालमात्रान ददर्श
 38 दिव्यैर वस्त्रैर अरजॊभिः सुवर्णैर; माल्यैश चाग्र्यैः शॊभमानान अतीव
     साक्षात तर्यक्षान वसवॊ वाथ दिव्यान; आदित्यान वा सर्वगुणॊपपन्नान
     तान पूर्वेन्द्रान एवम ईक्ष्याभिरूपान; परीतॊ राजा दरुपदॊ विस्मितश च
 39 दिव्यां मायां ताम अवाप्याप्रमेयां; तां चैवाग्र्यां शरियम इव रूपिणीं च
     यॊग्यां तेषां रूपतेजॊ यशॊभिः; पत्नीम ऋद्धां दृष्टवान पार्थिवेन्द्रः
 40 स तद दृष्ट्वा महद आश्चर्यरूपं; जग्राह पादौ सत्यवत्याः सुतस्य
     नैतच चित्रं परमर्षे तवयीति; परसन्नचेताः स उवाच चैनम
 41 [वयास]
     आसीत तपॊवने का चिद ऋषेः कन्या महात्मनः
     नाध्यगच्छत पतिं सा तु कन्या रूपवती सती
 42 तॊषयाम आस तपसा सा किलॊग्रेण शंकरम
     ताम उवाचेश्वरः परीतॊ वृणु कामम इति सवयम
 43 सैवम उक्ताब्रवीत कन्या देवं वरदम ईश्वरम
     पतिं सर्वगुणॊपेतम इच्छामीति पुनः पुनः
 44 ददौ तस्मै स देवेशस तं वरं परीतिमांस तदा
     पञ्च ते पतयः शरेष्ठा भविष्यन्तीति शंकरः
 45 सा परसादयती देवम इदं भूयॊ ऽभयभाषत
     एकं पतिं गुणॊपेतं तवत्तॊ ऽरहामीति वै तदा
     तां देवदेवः परीतात्मा पुनः पराह शुभं वचः
 46 पञ्च कृत्वस तवया उक्तः पतिं देहीत्य अहं पुनः
     तत तथा भविता भद्रे तव तद भद्रम अस्तु ते
     देहम अन्यं गतायास ते यथॊक्तं तद भविष्यति
 47 दरुपदैषा हि सा जज्ञे सुता ते देवरूपिणी
     पञ्चानां विहिता पत्नी कृष्णा पार्षत्य अनिन्दिता
 48 सवर्गश्रीः पाण्डवार्थाय समुत्पन्ना महामखे
     सेह तप्त्वा तपॊ घॊरं दुहितृत्वं तवागता
 49 सैषा देवी रुचिरा देव जुष्टा; पञ्चानाम एका सवकृतेन कर्मणा
     सृष्टा सवयं देवपत्नी सवयम्भुवा; शरुत्वा राजन दरुपदेष्टं कुरुष्व
  1 [vyāsa]
      purā vai naimiṣāraṇye devāḥ satram upāsate
      tatra vaivasvato rājañ śāmitram akarot tadā
  2 tato yamo dīkṣitas tatra rājan; nāmārayat kiṃ cid api prajābhyaḥ
      tataḥ prajās tā bahulā babhūvuḥ; kālātipātān maraṇāt prahīṇāḥ
  3 tatas tu śakro varuṇaḥ kuberaḥ; sādhyā rudrā vasavaś cāśvinau ca
      praṇetāraṃ bhuvanasya prajāpatiṃ; samājagmus tatra devās tathānye
  4 tato 'bruvaṁl lokaguruṃ sametā; bhayaṃ nas tīvraṃ mānuṣāṇāṃ vivṛddhyā
      tasmād bhayād udvijantaḥ sukhepsavaḥ; prayāma sarve śaraṇaṃ bhavantam
  5 [brahmā]
      kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ
      mā vo martyasakāśād vai bhayaṃ bhavatu karhi cit
  6 [devāh]
      martyā hy amartyāḥ saṃvṛttā na viśeṣo 'sti kaś cana
      aviśeṣād udvijanto viśeṣārtham ihāgatāḥ
  7 [brahmā]
      vaivasvato vyāpṛtaḥ satra hetos; tena tv ime na mriyante manuṣyāḥ
      tasminn ekāgre kṛtasarvakārye; tata eṣāṃ bhavitaivānta kālaḥ
  8 vaivasvatasyāpi tanur vibhūtā; vīryeṇa yuṣmākam uta prayuktā
      saiṣām anto bhavitā hy antakāle; tanur hi vīryaṃ bhavitā nareṣu
  9 [vyāsa]
      tatas tu te pūrvaja devavākyaṃ; śrutvā devā yatra devā yajante
      samāsīnās te sametā mahābalā; bhāgī rathyāṃ dadṛśuḥ puṇḍarīkam
  10 dṛṣṭvā ca tad vismitās te babhūvus; teṣām indras tatra śūro jagāma
     so 'paśyad yoṣām atha pāvakaprabhāṃ; yatra gaṅgā satataṃ saṃprasūtā
 11 sā tatra yoṣā rudatī jalārthinī; gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat
     tasyāśru binduḥ patito jale vai; tat padmam āsīd atha tatra kāñcanam
 12 tad adbhutaṃ prekṣya vajrī tadānīm; apṛcchat tāṃ yoṣitam antikād vai
     kā tvaṃ kathaṃ rodiṣi kasya hetor; vākyaṃ tathyaṃ kāmayeha bravīhi
 13 [strī]
     tvaṃ vetsyase mām iha yāsmi śakra; yadarthaṃ cāhaṃ rodimi mandabhāgyā
     āgaccha rājan purato 'haṃ gamiṣye; draṣṭāsi tad rodimi yatkṛte 'ham
 14 [vyāsa]
     tāṃ gacchantīm anvagacchat tadānīṃ; so 'paśyad ārāt taruṇaṃ darśanīyam
     siṃhāsanasthaṃ yuvatī sahāyaṃ krīḍantam; akṣair girirājamūrdhni
 15 tam abravīd devarājo mamedaṃ; tvaṃ viddhi viśvaṃ bhuvanaṃ vaśe sthitam
     īśo 'ham asmīti samanyur abravīd; dṛṣṭvā tam akṣaiḥ subhṛśaṃ pramattam
 16 kruddhaṃ tu śakraṃ prasamīkṣya devo; jahāsa śakraṃ ca śanair udaikṣata
     saṃstambhito 'bhūd atha devarājas; tenokṣitaḥ sthāṇur ivāvatasthe
 17 yadā tu paryāptam ihāsya krīḍayā; tadā devīṃ rudatīṃ tām uvāca
     ānīyatām eṣa yato 'ham ārān; mainaṃ darpaḥ punar apy āviśeta
 18 tataḥ śakraḥ spṛṣṭamātras tayā tu; srastair aṅgaiḥ patito 'bhūd dharaṇyām
     tam abravīd bhagavān ugratejā; maivaṃ punaḥ śakra kṛthāḥ kathaṃ cit
 19 vivartayainaṃ ca mahādrirājaṃ; balaṃ ca vīryaṃ ca tavāprameyam
     vivṛtya caivāviśa madhyam asya; yatrāsate tvadvidhāḥ sūryabhāsaḥ
 20 sa tad vivṛtya śikharaṃ mahāgires; tulyadyutīṃś caturo 'nyān dadarśa
     sa tān abhiprekṣya babhūva duḥkhitaḥ; kac cin nāhaṃ bhavitā vai yatheme
 21 tato devo giriśo vajrapāṇiṃ; vivṛtya netre kupito 'bhyuvāca
     darīm etāṃ praviśa tvaṃ śatakrato; yan māṃ bālyād avamaṃsthāḥ purastāt
 22 uktas tv evaṃ vibhunā devarājaḥ; pravepamāno bhṛśam evābhiṣaṅgāt
     srastair aṅgair anileneva nunnam; aśvattha pātraṃ girirājamūrdhni
 23 sa prāñjalir vinatenānanena; pravepamānaḥ sahasaivam uktaḥ
     uvāca cedaṃ bahurūpam ugraṃ; draṣṭā śeṣasya bhagavaṃs tvaṃ bhavādya
 24 tam abravīd ugradhanvā prahasya; naivaṃ śīlāḥ śeṣam ihāpnuvanti
     ete 'py evaṃ bhavitāraḥ purastāt; tasmād etāṃ darim āviśya śedhvam
 25 śeṣo 'py evaṃ bhavitā no na saṃśayo; yoniṃ sarve mānuṣīm āviśadhvam
     tatra yūyaṃ karmakṛtvāviṣahyaṃ; bahūn anyān nidhanaṃ prāpayitvā
 26 āgantāraḥ punar evendra lokaṃ; svakarmaṇā pūrvajitaṃ mahārham
     sarvaṃ mayā bhāṣitam etad evaṃ; kartavyam anyad vividhārthavac ca
 27 [pūrvaindrāh]
     gamiṣyāmo mānuṣaṃ devalokād; durādharo vihito yatra mokṣaḥ
     devās tv asmān ādadhīrañ jananyāṃ; dharmo vāyur maghavān aśvinau ca
 28 [vyāsa]
     etac chrutvā vajrapāṇir vacas tu; deva śreṣṭhaṃ punar evedam āha
     vīryeṇāhaṃ puruṣaṃ kāryahetor; dadyām eṣāṃ pañcamaṃ matprasūtam
 29 teṣāṃ kāmaṃ bhagavān ugradhanvā; prādād iṣṭaṃ sannisargād yathoktam
     tāṃ cāpy eṣāṃ yoṣitaṃ lokakāntāṃ; śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu
 30 tair eva sārdhaṃ tu tataḥ sa devo; jagāma nārāyaṇam aprameyam
     sa cāpi tad vyadadhāt sarvam eva; tataḥ sarve saṃbabhūvur dharaṇyām
 31 sa cāpi keśau harir udbabarha; śuklam ekam aparaṃ cāpi kṛṣṇam
     tau cāpi keśau viśatāṃ yadūnāṃ; kule sthirau rohiṇīṃ devakīṃ ca
     tayor eko baladevo babhūva; kṛṣṇo dvitīyaḥ keśavaḥ saṃbabhūva
 32 ye te pūrvaṃ śakra rūpā niruddhās; tasyāṃ daryāṃ parvatasyottarasya
     ihaiva te pāṇḍavā vīryavantaḥ; śakrasyāṃśaḥ pāṇḍavaḥ savyasācī
 33 evam ete pāṇḍavāḥ saṃbabhūvur; ye te rājan pūrvam indrā babhūvuḥ
     lakṣmīś caiṣāṃ pūrvam evopadiṣṭā; bhāryāṃ yaiṣā draupadī divyarūpā
 34 kathaṃ hi strī karmaṇo 'nte mahītalāt; samutthiṣṭhed anyato daivayogāt
     yasyā rūpaṃ somasūryaprakāśaṃ; gandhaś cāgryaḥ krośamātrāt pravāti
 35 idaṃ cānyat prītipūrvaṃ narendra; dadāmi te varam atyadbhutaṃ ca
     divyaṃ cakṣuḥ paśya kuntīsutāṃs tvaṃ; puṇyair divyaiḥ pūrvadehair upetān
 36 [vai]
     tato vyāsaḥ paramodārakarmā; śucir vipras tapasā tasya rājñaḥ
     cakrur divyaṃ pradadau tān sa sarvān; rājāpaśyat pūrvadehair yathāvat
 37 tato divyān hemakirīṭa mālinaḥ; śakra prakhyān pāvakādityavarṇān
     baddhāpīḍhāṃś cārurūpāṃś ca yūno; vyūḍhoraskāṃs tālamātrān dadarśa
 38 divyair vastrair arajobhiḥ suvarṇair; mālyaiś cāgryaiḥ śobhamānān atīva
     sākṣāt tryakṣān vasavo vātha divyān; ādityān vā sarvaguṇopapannān
     tān pūrvendrān evam īkṣyābhirūpān; prīto rājā drupado vismitaś ca
 39 divyāṃ māyāṃ tām avāpyāprameyāṃ; tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca
     yogyāṃ teṣāṃ rūpatejo yaśobhiḥ; patnīm ṛddhāṃ dṛṣṭavān pārthivendraḥ
 40 sa tad dṛṣṭvā mahad āścaryarūpaṃ; jagrāha pādau satyavatyāḥ sutasya
     naitac citraṃ paramarṣe tvayīti; prasannacetāḥ sa uvāca cainam
 41 [vyāsa]
     āsīt tapovane kā cid ṛṣeḥ kanyā mahātmanaḥ
     nādhyagacchat patiṃ sā tu kanyā rūpavatī satī
 42 toṣayām āsa tapasā sā kilogreṇa śaṃkaram
     tām uvāceśvaraḥ prīto vṛṇu kāmam iti svayam
 43 saivam uktābravīt kanyā devaṃ varadam īśvaram
     patiṃ sarvaguṇopetam icchāmīti punaḥ punaḥ
 44 dadau tasmai sa deveśas taṃ varaṃ prītimāṃs tadā
     pañca te patayaḥ śreṣṭhā bhaviṣyantīti śaṃkaraḥ
 45 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata
     ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā
     tāṃ devadevaḥ prītātmā punaḥ prāha śubhaṃ vacaḥ
 46 pañca kṛtvas tvayā uktaḥ patiṃ dehīty ahaṃ punaḥ
     tat tathā bhavitā bhadre tava tad bhadram astu te
     deham anyaṃ gatāyās te yathoktaṃ tad bhaviṣyati
 47 drupadaiṣā hi sā jajñe sutā te devarūpiṇī
     pañcānāṃ vihitā patnī kṛṣṇā pārṣaty aninditā
 48 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe
     seha taptvā tapo ghoraṃ duhitṛtvaṃ tavāgatā
 49 saiṣā devī rucirā deva juṣṭā; pañcānām ekā svakṛtena karmaṇā
     sṛṣṭā svayaṃ devapatnī svayambhuvā; śrutvā rājan drupadeṣṭaṃ kuruṣva


Next: Chapter 190