Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 159

  1 [आर्ज]
      कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः
      यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम
  2 [ग]
      अनग्नयॊ ऽनाहुतयॊ न च विप्र पुरस्कृताः
      यूयं ततॊ धर्षिताः सथ मया पाण्डवनन्दन
  3 यक्षराक्षस गन्धर्वाः पिशाचॊरगमानवाः
      विस्तरं कुरुवंशस्य शरीमतः कथयन्ति ते
  4 नारदप्रभृतीनां च देवर्षीणां मया शरुतम
      गुणान कथयतां वीर पूर्वेषां तव धीमताम
  5 सवयं चापि मया दृष्टश चरता सागराम्बराम
      इमां वसुमतीं कृत्स्नां परभावः सवकुलस्य ते
  6 वेदे धनुषि चाचार्यम अभिजानामि ते ऽरजुन
      विश्रुतं तरिषु लॊकेषु भारद्वाजं यशस्विनम
  7 धर्मं वायुं च शक्रं च विजानाम्य अश्विनौ तथा
      पाण्डुं च कुरुशार्दूल षड एतान कुलवर्धनान
      पितॄन एतान अहं पार्थ देव मानुषसात्तमान
  8 दिव्यात्मानॊ महात्मानः सर्वशस्त्रभृतां वराः
      भवन्तॊ भरातरः शूराः सर्वे सुचरितव्रताः
  9 उत्तमां तु मनॊ बुद्धिं भवतां भावितात्मनाम
      जानन्न अपि च वः पार्थ कृतवान इह धर्षणाम
  10 सत्री सकाशे च कौरव्य न पुमान कषन्तुम अर्हति
     धर्षणाम आत्मनः पश्यन बाहुद्रविणम आश्रितः
 11 नक्तं च बलम अस्माकं भूय एवाभिवर्धते
     यतस ततॊ मां कौन्तेय सदारं मन्युर आविशत
 12 सॊ ऽहं तवयेह विजितः संख्ये तापत्यवर्धन
     येन तेनेह विधिना कीर्त्यमानं निबॊध मे
 13 बरह्मचर्यं परॊ धर्मः स चापि नियतस तवयि
     यस्मात तस्माद अहं पार्थ रणे ऽसमिन विजितस तवया
 14 यस तु सयात कषत्रियः कश चित कामवृत्तः परंतप
     नक्तं च युधि युध्येत न स जीवेत कथं चन
 15 यस तु सयात कामवृत्तॊ ऽपि राजा तापत्य संगरे
     जयेन नक्तंचरान सर्वान स पुरॊहित धूर गतः
 16 तस्मात तापत्य यत किं चिन नृणां शरेय इहेप्सितम
     तस्मिन कर्मणि यॊक्तव्या दान्तात्मानः पुरॊहिताः
 17 वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
     धर्मात्मानः कृतात्मानः सयुर नृपाणां पुरॊहिताः
 18 जयश च नियतॊ राज्ञः सवर्गश च सयाद अनन्तरम
     यस्य सयाद धर्मविद वाग्मी पुरॊधाः शीलवाञ शुचिः
 19 लाभं लब्धुम अलब्धं हि लब्धं च परिरक्षितुम
     पुरॊहितं परकुर्वीत राजा गुणसमन्वितम
 20 पुरॊहित मते तिष्ठेद य इच्छेत पृथिवीं नृपः
     पराप्तुं मेरुवरॊत्तंसां सर्वशः सागराम्बराम
 21 न हि केवलशौर्येण तापत्याभिजनेन च
     जयेद अब्राह्मणः कश चिद भूमिं भूमिपतिः कव चित
 22 तस्माद एवं विजानीहि कुरूणां वंशवर्धन
     बराह्मण परमुखं राज्यं शक्यं पालयितुं चिरम
  1 [ārj]
      kāraṇaṃ brūhi gandharva kiṃ tad yena sma dharṣitāḥ
      yānto brahmavidaḥ santaḥ sarve rātrāv ariṃdama
  2 [g]
      anagnayo 'nāhutayo na ca vipra puraskṛtāḥ
      yūyaṃ tato dharṣitāḥ stha mayā pāṇḍavanandana
  3 yakṣarākṣasa gandharvāḥ piśācoragamānavāḥ
      vistaraṃ kuruvaṃśasya śrīmataḥ kathayanti te
  4 nāradaprabhṛtīnāṃ ca devarṣīṇāṃ mayā śrutam
      guṇān kathayatāṃ vīra pūrveṣāṃ tava dhīmatām
  5 svayaṃ cāpi mayā dṛṣṭaś caratā sāgarāmbarām
      imāṃ vasumatīṃ kṛtsnāṃ prabhāvaḥ svakulasya te
  6 vede dhanuṣi cācāryam abhijānāmi te 'rjuna
      viśrutaṃ triṣu lokeṣu bhāradvājaṃ yaśasvinam
  7 dharmaṃ vāyuṃ ca śakraṃ ca vijānāmy aśvinau tathā
      pāṇḍuṃ ca kuruśārdūla ṣaḍ etān kulavardhanān
      pitṝn etān ahaṃ pārtha deva mānuṣasāttamān
  8 divyātmāno mahātmānaḥ sarvaśastrabhṛtāṃ varāḥ
      bhavanto bhrātaraḥ śūrāḥ sarve sucaritavratāḥ
  9 uttamāṃ tu mano buddhiṃ bhavatāṃ bhāvitātmanām
      jānann api ca vaḥ pārtha kṛtavān iha dharṣaṇām
  10 strī sakāśe ca kauravya na pumān kṣantum arhati
     dharṣaṇām ātmanaḥ paśyan bāhudraviṇam āśritaḥ
 11 naktaṃ ca balam asmākaṃ bhūya evābhivardhate
     yatas tato māṃ kaunteya sadāraṃ manyur āviśat
 12 so 'haṃ tvayeha vijitaḥ saṃkhye tāpatyavardhana
     yena teneha vidhinā kīrtyamānaṃ nibodha me
 13 brahmacaryaṃ paro dharmaḥ sa cāpi niyatas tvayi
     yasmāt tasmād ahaṃ pārtha raṇe 'smin vijitas tvayā
 14 yas tu syāt kṣatriyaḥ kaś cit kāmavṛttaḥ paraṃtapa
     naktaṃ ca yudhi yudhyeta na sa jīvet kathaṃ cana
 15 yas tu syāt kāmavṛtto 'pi rājā tāpatya saṃgare
     jayen naktaṃcarān sarvān sa purohita dhūr gataḥ
 16 tasmāt tāpatya yat kiṃ cin nṛṇāṃ śreya ihepsitam
     tasmin karmaṇi yoktavyā dāntātmānaḥ purohitāḥ
 17 vede ṣaḍaṅge niratāḥ śucayaḥ satyavādinaḥ
     dharmātmānaḥ kṛtātmānaḥ syur nṛpāṇāṃ purohitāḥ
 18 jayaś ca niyato rājñaḥ svargaś ca syād anantaram
     yasya syād dharmavid vāgmī purodhāḥ śīlavāñ śuciḥ
 19 lābhaṃ labdhum alabdhaṃ hi labdhaṃ ca parirakṣitum
     purohitaṃ prakurvīta rājā guṇasamanvitam
 20 purohita mate tiṣṭhed ya icchet pṛthivīṃ nṛpaḥ
     prāptuṃ meruvarottaṃsāṃ sarvaśaḥ sāgarāmbarām
 21 na hi kevalaśauryeṇa tāpatyābhijanena ca
     jayed abrāhmaṇaḥ kaś cid bhūmiṃ bhūmipatiḥ kva cit
 22 tasmād evaṃ vijānīhi kurūṇāṃ vaṃśavardhana
     brāhmaṇa pramukhaṃ rājyaṃ śakyaṃ pālayituṃ ciram


Next: Chapter 160