Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 136

  1 [वै]
      तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान
      विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः
  2 पुरॊचने तथा हृष्टे कौन्तेयॊ ऽथ युधिष्ठिरः
      भीमसेनार्जुनौ चैव यमौ चॊवाच धर्मवित
  3 अस्मान अयं सुविश्वस्तान वेत्ति पापः पुरॊचनः
      वञ्चितॊ ऽयं नृशंसात्मा कालं मन्ये पलायने
  4 आयुधागारम आदीप्य दग्ध्वा चैव पुरॊचनम
      षट पराणिनॊ निधायेह दरवामॊ ऽनभिलक्षिताः
  5 अथ दानापदेशेन कुन्ती बराह्मण भॊजनम
      चक्रे निशि महद राजन्न आजग्मुस तत्र यॊषितः
  6 ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
      जग्मुर निशि गृहान एव समनुज्ञाप्य माधवीम
  7 निषादी पञ्च पुत्रा तु तस्मिन भॊज्ये यदृच्छया
      अन्नार्थिनी समभ्यागात सपुत्रा कालचॊदिता
  8 सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
      सह सर्वैः सुतै राजंस तस्मिन्न एव निवेशने
      सुष्वाप विगतज्ञाना मृतकल्पा नराधिप
  9 अथ परवाते तुमुले निशि सुप्ते जने विभॊ
      तद उपादीपयद भीमः शेते यत्र पुरॊचनः
  10 ततः परतापः सुमहाञ शब्दश चैव विभावसॊः
     परादुरासीत तदा तेन बुबुधे सजनव्रजः
 11 [पौराह]
     दुर्यॊधन परयुक्तेन पापेनाकृतबुद्धिना
     गृहम आत्मविनाशाय कारितं दाहितं च यत
 12 अहॊ धिग धृतराष्ट्रस्य बुद्धिर नातिसमञ्जसी
     यः शुचीन पाण्डवान बालान दाहयाम आस मन्त्रिणा
 13 दिष्ट्या तव इदानीं पापात्मा दग्धॊ ऽयम अतिदुर्मतिः
     अनागसः सुविश्वस्तान यॊ ददाह नरॊत्तमान
 14 [वै]
     एवं ते विलपन्ति सम वारणावतका जनाः
     परिवार्य गृहं तच च तस्थू रात्रौ समन्ततः
 15 पाण्डवाश चापि ते राजन मात्रा सह सुदुःखिताः
     बिलेन तेन निर्गत्य जग्मुर गूढम अलक्षिताः
 16 तेन निद्रॊपरॊधेन साध्वसेन च पाण्डवाः
     न शेकुः सहसा गन्तुं सह मात्रा परंतपाः
 17 भीमसेनस तु राजेन्द्र भीमवेगपराक्रमः
     जगाम भरातॄन आदाय सर्वान मातरम एव च
 18 सकन्धम आरॊप्य जननीं यमाव अङ्केन वीर्यवान
     पार्थौ गृहीत्वा पाणिभ्यां भरातरौ सुमहाबलौ
 19 तरसा पादपान भञ्जन महीं पद्भ्यां विदारयन
     स जगामाशु तेजस्वी वातरंहा वृकॊदरः
  1 [vai]
      tāṃs tu dṛṣṭvā sumanasaḥ parisaṃvatsaroṣitān
      viśvastān iva saṃlakṣya harṣaṃ cakre purocanaḥ
  2 purocane tathā hṛṣṭe kaunteyo 'tha yudhiṣṭhiraḥ
      bhīmasenārjunau caiva yamau covāca dharmavit
  3 asmān ayaṃ suviśvastān vetti pāpaḥ purocanaḥ
      vañcito 'yaṃ nṛśaṃsātmā kālaṃ manye palāyane
  4 āyudhāgāram ādīpya dagdhvā caiva purocanam
      ṣaṭ prāṇino nidhāyeha dravāmo 'nabhilakṣitāḥ
  5 atha dānāpadeśena kuntī brāhmaṇa bhojanam
      cakre niśi mahad rājann ājagmus tatra yoṣitaḥ
  6 tā vihṛtya yathākāmaṃ bhuktvā pītvā ca bhārata
      jagmur niśi gṛhān eva samanujñāpya mādhavīm
  7 niṣādī pañca putrā tu tasmin bhojye yadṛcchayā
      annārthinī samabhyāgāt saputrā kālacoditā
  8 sā pītvā madirāṃ mattā saputrā madavihvalā
      saha sarvaiḥ sutai rājaṃs tasminn eva niveśane
      suṣvāpa vigatajñānā mṛtakalpā narādhipa
  9 atha pravāte tumule niśi supte jane vibho
      tad upādīpayad bhīmaḥ śete yatra purocanaḥ
  10 tataḥ pratāpaḥ sumahāñ śabdaś caiva vibhāvasoḥ
     prādurāsīt tadā tena bubudhe sajanavrajaḥ
 11 [paurāh]
     duryodhana prayuktena pāpenākṛtabuddhinā
     gṛham ātmavināśāya kāritaṃ dāhitaṃ ca yat
 12 aho dhig dhṛtarāṣṭrasya buddhir nātisamañjasī
     yaḥ śucīn pāṇḍavān bālān dāhayām āsa mantriṇā
 13 diṣṭyā tv idānīṃ pāpātmā dagdho 'yam atidurmatiḥ
     anāgasaḥ suviśvastān yo dadāha narottamān
 14 [vai]
     evaṃ te vilapanti sma vāraṇāvatakā janāḥ
     parivārya gṛhaṃ tac ca tasthū rātrau samantataḥ
 15 pāṇḍavāś cāpi te rājan mātrā saha suduḥkhitāḥ
     bilena tena nirgatya jagmur gūḍham alakṣitāḥ
 16 tena nidroparodhena sādhvasena ca pāṇḍavāḥ
     na śekuḥ sahasā gantuṃ saha mātrā paraṃtapāḥ
 17 bhīmasenas tu rājendra bhīmavegaparākramaḥ
     jagāma bhrātṝn ādāya sarvān mātaram eva ca
 18 skandham āropya jananīṃ yamāv aṅkena vīryavān
     pārthau gṛhītvā pāṇibhyāṃ bhrātarau sumahābalau
 19 tarasā pādapān bhañjan mahīṃ padbhyāṃ vidārayan
     sa jagāmāśu tejasvī vātaraṃhā vṛkodaraḥ


Next: Chapter 137