Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 128

  1 [वै]
      ततः शिष्यान समानीय आचार्यार्थम अचॊदयत
      दरॊणः सर्वान अशेषेण दक्षिणार्थं महीपते
  2 पाञ्चालराजं दरुपदं गृहीत्वा रणमूर्धनि
      पर्यानयत भद्रं वः सा सयात परमदक्षिणा
  3 तथेत्य उक्त्वा तु ते सर्वे रथैस तूर्णं परहारिणः
      आचार्य धनदानार्थं दरॊणेन सहिता ययुः
  4 ततॊ ऽभिजग्मुः पाञ्चालान निघ्नन्तस ते नरर्षभाः
      ममृदुस तस्य नगरं दरुपदस्य महौजसः
  5 ते यज्ञसेनं दरुपदं गृहीत्वा रणमूर्धनि
      उपाजह्रुः सहामात्यं दरॊणाय भरतर्षभाः
  6 भग्नदर्पं हृतधनं तथा च वशम आगतम
      स वैरं मनसा धयात्वा दरॊणॊ दरुपदम अब्रवीत
  7 परमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया
      पराप्य जीवन रिपुवशं सखिपूर्वं किम इष्यते
  8 एवम उक्त्वा परहस्यैनं निश्चित्य पुनर अब्रवीत
      मा भैः पराणभयाद राजन कषमिणॊ बराह्मणा वयम
  9 आश्रमे करीडितं यत तु तवया बाल्ये मया सह
      तेन संवर्धितः सनेहस तवया मे कषत्रियर्षभ
  10 परार्थयेयं तवया सख्यं पुनर एव नरर्षभ
     वरं ददामि ते राजन राज्यस्यार्धम अवाप्नुहि
 11 अराजा किल नॊ राज्ञां सखा भवितुम अर्हति
     अतः परयतितं राज्ये यज्ञसेन मया तव
 12 राजासि दक्षिणे कूले भागीरथ्याहम उत्तरे
     सखायं मां विजानीहि पाञ्चाल यदि मन्यसे
 13 [दरुपद]
     अनाश्चर्यम इदं बरह्मन विक्रान्तेषु महात्मसु
     परीये तवयाहं तवत्तश च परीतिम इच्छामि शाश्वतीम
 14 [वै]
     एवम उक्तस तु तं दरॊणॊ मॊक्षयाम आस भारत
     सत्कृत्य चैनं परीतात्मा राज्यार्धं परत्यपादयत
 15 माकन्दीम अथ गङ्गायास तीरे जनपदायुताम
     सॊ ऽधयावसद दीनमनाः काम्पिल्यं च पुरॊत्तमम
     दक्षिणांश चैव पाञ्चालान यावच चर्मण्वती नदी
 16 दरॊणेन वैरं दरुपदः संस्मरन न शशाम ह
     कषात्रेण च बलेनास्य नापश्यत स पराजयम
 17 हीनं विदित्वा चात्मानं बराह्मणेन बलेन च
     पुत्र जन्म परीप्सन वै स राजा तद अधारयत
     अहिच छत्रं च विषयं दरॊणः समभिपद्यत
 18 एवं राजन्न अहिच छत्रा पुरी जनपदायुता
     युधि निर्जित्य पार्थेन दरॊणाय परतिपादिता
  1 [vai]
      tataḥ śiṣyān samānīya ācāryārtham acodayat
      droṇaḥ sarvān aśeṣeṇa dakṣiṇārthaṃ mahīpate
  2 pāñcālarājaṃ drupadaṃ gṛhītvā raṇamūrdhani
      paryānayata bhadraṃ vaḥ sā syāt paramadakṣiṇā
  3 tathety uktvā tu te sarve rathais tūrṇaṃ prahāriṇaḥ
      ācārya dhanadānārthaṃ droṇena sahitā yayuḥ
  4 tato 'bhijagmuḥ pāñcālān nighnantas te nararṣabhāḥ
      mamṛdus tasya nagaraṃ drupadasya mahaujasaḥ
  5 te yajñasenaṃ drupadaṃ gṛhītvā raṇamūrdhani
      upājahruḥ sahāmātyaṃ droṇāya bharatarṣabhāḥ
  6 bhagnadarpaṃ hṛtadhanaṃ tathā ca vaśam āgatam
      sa vairaṃ manasā dhyātvā droṇo drupadam abravīt
  7 pramṛdya tarasā rāṣṭraṃ puraṃ te mṛditaṃ mayā
      prāpya jīvan ripuvaśaṃ sakhipūrvaṃ kim iṣyate
  8 evam uktvā prahasyainaṃ niścitya punar abravīt
      mā bhaiḥ prāṇabhayād rājan kṣamiṇo brāhmaṇā vayam
  9 āśrame krīḍitaṃ yat tu tvayā bālye mayā saha
      tena saṃvardhitaḥ snehas tvayā me kṣatriyarṣabha
  10 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha
     varaṃ dadāmi te rājan rājyasyārdham avāpnuhi
 11 arājā kila no rājñāṃ sakhā bhavitum arhati
     ataḥ prayatitaṃ rājye yajñasena mayā tava
 12 rājāsi dakṣiṇe kūle bhāgīrathyāham uttare
     sakhāyaṃ māṃ vijānīhi pāñcāla yadi manyase
 13 [drupada]
     anāścaryam idaṃ brahman vikrānteṣu mahātmasu
     prīye tvayāhaṃ tvattaś ca prītim icchāmi śāśvatīm
 14 [vai]
     evam uktas tu taṃ droṇo mokṣayām āsa bhārata
     satkṛtya cainaṃ prītātmā rājyārdhaṃ pratyapādayat
 15 mākandīm atha gaṅgāyās tīre janapadāyutām
     so 'dhyāvasad dīnamanāḥ kāmpilyaṃ ca purottamam
     dakṣiṇāṃś caiva pāñcālān yāvac carmaṇvatī nadī
 16 droṇena vairaṃ drupadaḥ saṃsmaran na śaśāma ha
     kṣātreṇa ca balenāsya nāpaśyat sa parājayam
 17 hīnaṃ viditvā cātmānaṃ brāhmaṇena balena ca
     putra janma parīpsan vai sa rājā tad adhārayat
     ahic chatraṃ ca viṣayaṃ droṇaḥ samabhipadyata
 18 evaṃ rājann ahic chatrā purī janapadāyutā
     yudhi nirjitya pārthena droṇāya pratipāditā


Next: Chapter 129