Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 98

  1 [भस]
      जामदग्न्येन रामेण पितुर वधम अमृष्यता
      करुद्धेन च महाभागे हैहयाधिपतिर हतः
      शतानि दश बाहूनां निकृत्तान्य अर्जुनस्य वै
  2 पुनश च धनुर आदाय महास्त्राणि परमुञ्चता
      निर्दग्धं कषत्रम असकृद रथेन जयता महीम
  3 एवम उच्चावचैर अस्त्रैर भार्गवेण महात्मना
      तरिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
  4 ततः संभूय सर्वाभिः कषत्रियाभिः समन्ततः
      उत्पादितान्य अपत्यानि बराह्मणैर नियतात्मभिः
  5 पाणिग्राहस्य तनय इति वेदेषु निश्चितम
      धर्मं मनसि संस्थाप्य बराह्मणांस ताः समभ्ययुः
      लॊके ऽपय आचरितॊ दृष्टः कषत्रियाणां पुनर भवः
  6 अथॊतथ्य इति खयात आसीद धीमान ऋषिः पुरा
      ममता नाम तस्यासीद भार्या परमसंमिता
  7 उतथ्यस्य यवीयांस तु पुरॊधास तरिदिवौकसाम
      बृहस्पतिर बृहत तेजा ममतां सॊ ऽनवपद्यत
  8 उवाच ममता तं तु देवरं वदतां वरम
      अन्तर्वत्नी अहं भरात्रा जयेष्ठेनारम्यताम इति
  9 अयं च मे महाभाग कुक्षाव एव बृहस्पते
      औतथ्यॊ वेदम अत्रैव षडङ्गं परत्यधीयत
  10 अमॊघरेतास तवं चापि नूनं भवितुम अर्हसि
     तस्माद एवंगते ऽदय तवम उपारमितुम अर्हसि
 11 एवम उक्तस तया सम्यग बृहत तेजा बृहस्पतिः
     कामात्मानं तदात्मानं न शशाक नियच्छितुम
 12 संबभूव ततः कामी तया सार्धम अकामया
     उत्सृजन्तं तु तं रेतः स गर्भस्थॊ ऽभयभाषत
 13 भॊस तात कन्यस वदे दवयॊर नास्त्य अत्र संभवः
     अमॊघशुक्रश च भवान पूर्वं चाहम इहागतः
 14 शशाप तं ततः करुद्ध एवम उक्तॊ बृहस्पतिः
     उतथ्य पुत्रं गर्भस्थं निर्भर्त्स्य भगवान ऋषिः
 15 यस्मात तवम ईदृशे काले सर्वभूतेप्सिते सति
     एवम आत्थ वचस तस्मात तमॊ दीर्घं परवेक्ष्यसि
 16 स वै दीर्घतमा नाम शापाद ऋषिर अजायत
     बृहस्पतेर बृहत कीर्तेर बृहस्पतिर इवौजसा
 17 सपुत्राञ जनयाम आस गौतमादीन महायशाः
     ऋषेर उतथ्यस्य तदा संतानकुलवृद्धये
 18 लॊभमॊहाभिभूतास ते पुत्रास तं गौतमादयः
     काष्ठे समुद्रे परक्षिप्य गङ्गायां समवासृजन
 19 न सयाद अन्धश च वृद्धश च भर्तव्यॊ ऽयम इति सम ते
     चिन्तयित्वा ततः करूराः परतिजग्मुर अथॊ गृहान
 20 सॊ ऽनुस्रॊतस तदा राजन पलवमान ऋषिस ततः
     जगाम सुबहून देशान अन्धस तेनॊडुपेन ह
 21 तं तु राजा बलिर नाम सर्वधर्मविशारदः
     अपश्यन मज्जन गतः सरॊतसाभ्याशम आगतम
 22 जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः
     जञात्वा चैनं स वव्रे ऽथ पुत्रार्थं मनुजर्षभ
 23 संतानार्थं महाभाग भार्यासु मम मानद
     पुत्रान धर्मार्थकुशलान उत्पादयितुम अर्हसि
 24 एवम उक्तः स तेजस्वी तं तथेत्य उक्तवान ऋषिः
     तस्मै स राजा सवां भार्यां सुदेष्णां पराहिणॊत तदा
 25 अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह
     सवां तु धात्रेयिकां तस्मै वृद्धाय पराहिणॊत तदा
 26 तस्यां काक्षीवद आदीन स शूद्रयॊनाव ऋषिर वशी
     जनयाम आस धर्मात्मा पुत्रान एकादशैव तु
 27 काक्षीवद आदीन पुत्रांस तान दृष्ट्वा सर्वान अधीयतः
     उवाच तम ऋषिं राजा ममैत इति वीर्यवाः
 28 नेत्य उवाच महर्षिस तं ममैवैत इति बरुवन
     शूद्रयॊनौ मया हीमे जाताः काक्षीवद आदयः
 29 अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव
     अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे
 30 ततः परसादयाम आस पुनस तम ऋषिसत्तमम
     बलिः सुदेष्णां भार्यां च तस्मै तां पराहिणॊत पुनः
 31 तां स दीर्घतमाङ्गेषु सपृष्ट्वा देवीम अथाब्रवीत
     भविष्यति कुमारस ते तेजस्वी सत्यवाग इति
 32 तत्राङ्गॊ नाम राजर्षिः सुदेष्णायाम अजायत
     एवम अन्ये महेष्वासा बराह्मणैः कषत्रिया भुवि
 33 जाताः परमधर्मज्ञा वीर्यवन्तॊ महाबलाः
     एतच छरुत्वा तवम अप्य अत्र मातः कुरु यथेप्सितम
  1 [bhs]
      jāmadagnyena rāmeṇa pitur vadham amṛṣyatā
      kruddhena ca mahābhāge haihayādhipatir hataḥ
      śatāni daśa bāhūnāṃ nikṛttāny arjunasya vai
  2 punaś ca dhanur ādāya mahāstrāṇi pramuñcatā
      nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm
  3 evam uccāvacair astrair bhārgaveṇa mahātmanā
      triḥ saptakṛtvaḥ pṛthivī kṛtā niḥkṣatriyā purā
  4 tataḥ saṃbhūya sarvābhiḥ kṣatriyābhiḥ samantataḥ
      utpāditāny apatyāni brāhmaṇair niyatātmabhiḥ
  5 pāṇigrāhasya tanaya iti vedeṣu niścitam
      dharmaṃ manasi saṃsthāpya brāhmaṇāṃs tāḥ samabhyayuḥ
      loke 'py ācarito dṛṣṭaḥ kṣatriyāṇāṃ punar bhavaḥ
  6 athotathya iti khyāta āsīd dhīmān ṛṣiḥ purā
      mamatā nāma tasyāsīd bhāryā paramasaṃmitā
  7 utathyasya yavīyāṃs tu purodhās tridivaukasām
      bṛhaspatir bṛhat tejā mamatāṃ so 'nvapadyata
  8 uvāca mamatā taṃ tu devaraṃ vadatāṃ varam
      antarvatnī ahaṃ bhrātrā jyeṣṭhenāramyatām iti
  9 ayaṃ ca me mahābhāga kukṣāv eva bṛhaspate
      autathyo vedam atraiva ṣaḍaṅgaṃ pratyadhīyata
  10 amogharetās tvaṃ cāpi nūnaṃ bhavitum arhasi
     tasmād evaṃgate 'dya tvam upāramitum arhasi
 11 evam uktas tayā samyag bṛhat tejā bṛhaspatiḥ
     kāmātmānaṃ tadātmānaṃ na śaśāka niyacchitum
 12 saṃbabhūva tataḥ kāmī tayā sārdham akāmayā
     utsṛjantaṃ tu taṃ retaḥ sa garbhastho 'bhyabhāṣata
 13 bhos tāta kanyasa vade dvayor nāsty atra saṃbhavaḥ
     amoghaśukraś ca bhavān pūrvaṃ cāham ihāgataḥ
 14 śaśāpa taṃ tataḥ kruddha evam ukto bṛhaspatiḥ
     utathya putraṃ garbhasthaṃ nirbhartsya bhagavān ṛṣiḥ
 15 yasmāt tvam īdṛśe kāle sarvabhūtepsite sati
     evam āttha vacas tasmāt tamo dīrghaṃ pravekṣyasi
 16 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata
     bṛhaspater bṛhat kīrter bṛhaspatir ivaujasā
 17 saputrāñ janayām āsa gautamādīn mahāyaśāḥ
     ṛṣer utathyasya tadā saṃtānakulavṛddhaye
 18 lobhamohābhibhūtās te putrās taṃ gautamādayaḥ
     kāṣṭhe samudre prakṣipya gaṅgāyāṃ samavāsṛjan
 19 na syād andhaś ca vṛddhaś ca bhartavyo 'yam iti sma te
     cintayitvā tataḥ krūrāḥ pratijagmur atho gṛhān
 20 so 'nusrotas tadā rājan plavamāna ṛṣis tataḥ
     jagāma subahūn deśān andhas tenoḍupena ha
 21 taṃ tu rājā balir nāma sarvadharmaviśāradaḥ
     apaśyan majjana gataḥ srotasābhyāśam āgatam
 22 jagrāha cainaṃ dharmātmā baliḥ satyaparākramaḥ
     jñātvā cainaṃ sa vavre 'tha putrārthaṃ manujarṣabha
 23 saṃtānārthaṃ mahābhāga bhāryāsu mama mānada
     putrān dharmārthakuśalān utpādayitum arhasi
 24 evam uktaḥ sa tejasvī taṃ tathety uktavān ṛṣiḥ
     tasmai sa rājā svāṃ bhāryāṃ sudeṣṇāṃ prāhiṇot tadā
 25 andhaṃ vṛddhaṃ ca taṃ matvā na sā devī jagāma ha
     svāṃ tu dhātreyikāṃ tasmai vṛddhāya prāhiṇot tadā
 26 tasyāṃ kākṣīvad ādīn sa śūdrayonāv ṛṣir vaśī
     janayām āsa dharmātmā putrān ekādaśaiva tu
 27 kākṣīvad ādīn putrāṃs tān dṛṣṭvā sarvān adhīyataḥ
     uvāca tam ṛṣiṃ rājā mamaita iti vīryavāḥ
 28 nety uvāca maharṣis taṃ mamaivaita iti bruvan
     śūdrayonau mayā hīme jātāḥ kākṣīvad ādayaḥ
 29 andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava
     avamanya dadau mūḍhā śūdrāṃ dhātreyikāṃ hi me
 30 tataḥ prasādayām āsa punas tam ṛṣisattamam
     baliḥ sudeṣṇāṃ bhāryāṃ ca tasmai tāṃ prāhiṇot punaḥ
 31 tāṃ sa dīrghatamāṅgeṣu spṛṣṭvā devīm athābravīt
     bhaviṣyati kumāras te tejasvī satyavāg iti
 32 tatrāṅgo nāma rājarṣiḥ sudeṣṇāyām ajāyata
     evam anye maheṣvāsā brāhmaṇaiḥ kṣatriyā bhuvi
 33 jātāḥ paramadharmajñā vīryavanto mahābalāḥ
     etac chrutvā tvam apy atra mātaḥ kuru yathepsitam


Next: Chapter 99