Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 86

  1 [आ]
      चरन गृहस्थः कथम एति देवान; कथं भिक्षुः कथम आचार्य कर्मा
      वानप्रस्थः सत्पथे संनिविष्टॊ; बहून्य अस्मिन संप्रति वेदयन्ति
  2 [य]
      आहूताध्यायी गुरु कर्म सवचॊद्यः; पूर्वॊत्थायी चरमं चॊपशायी
      मृदुर दान्तॊ धृतिमान अप्रमत्तः; सवाध्यायशीलः सिध्यति बरह्म चारी
  3 धर्मागतं पराप्य धनं यजेत; दद्यात सदैवातिथीन भॊजयेच च
      अनाददानश च परैर अदत्तं; सैषा गृहस्थॊपनिषत पुराणी
  4 सववीर्यजीवी वृजिनान निवृत्तॊ; दाता परेभ्यॊ न परॊपतापी
      तादृङ मुनिः सिद्धिम उपैति मुख्यां; वसन्न अरण्ये नियताहार चेष्टः
  5 अशिल्प जीवी नगृहश च नित्यं; जितेन्द्रियः सर्वतॊ विप्रमुक्तः
      अनॊक सारी लघुर अल्पचारश; चरन देशान एकचरः स भिक्षुः
  6 रात्र्या यया चाभिजिताश च लॊका; भवन्ति कामा विजिताः सुखाश च
      ताम एव रात्रिं परयतेन विद्वान; अरण्यसंस्थॊ भवितुं यतात्मा
  7 दशैव पूर्वान दश चापरांस तु; जञातीन सहात्मानम अथैक विंशम
      अरण्यवासी सुकृते दधाति; विमुच्यारण्ये सवशरीरधातून
  8 [आ]
      कतिस्विद एव मुनयॊ मौनानि कति चाप्य उत
      भवन्तीति तद आचक्ष्व शरॊतुम इच्छामहे वयम
  9 [य]
      अरण्ये वसतॊ यस्य गरामॊ भवति पृष्ठतः
      गरामे वा वसतॊ ऽरण्यं स मुनिः सयाज जनाधिप
  10 [आ]
     कथंस्विद वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः
     गरामे वा वसतॊ ऽरण्यं कथं भवति पृष्ठतः
 11 [य]
     न गराम्यम उपयुञ्जीत य आरण्यॊ मुनिर भवेत
     तथास्य वसतॊ ऽरण्ये गरामॊ भवति पृष्ठतः
 12 अनग्निर अनिकेतश च अगॊत्र चरणॊ मुनिः
     कौपीनाच्छादनं यावत तावद इच्छेच च चीवरम
 13 यावत पराणाभिसंधानं तावद इच्छेच च भॊजनम
     तथास्य वसतॊ गरामे ऽरण्यं भवति पृष्ठतः
 14 यस तु कामान परित्यज्य तयक्तकर्मा जितेन्द्रियः
     आतिष्ठेत मुनिर मौनं स लॊके सिद्धिम आप्नुयात
 15 धौतदन्तं कृत्तनखं सदा सनातम अलंकृतम
     असितं सितकर्मस्थं कस तं नार्चितुम अर्हति
 16 तपसा कर्शितः कषामः कषीणमांसास्थि शॊणितः
     यदा भवति निर्द्वन्द्वॊ मुनिर मौनं समास्थितः
     अथ लॊकम इमं जित्वा लॊकं विजयते परम
 17 आस्येन तु यदाहारं गॊवन मृगयते मुनिः
     अथास्य लॊकः पूर्वॊ यः सॊ ऽमृतत्वाय कल्पते
  1 [ā]
      caran gṛhasthaḥ katham eti devān; kathaṃ bhikṣuḥ katham ācārya karmā
      vānaprasthaḥ satpathe saṃniviṣṭo; bahūny asmin saṃprati vedayanti
  2 [y]
      āhūtādhyāyī guru karma svacodyaḥ; pūrvotthāyī caramaṃ copaśāyī
      mṛdur dānto dhṛtimān apramattaḥ; svādhyāyaśīlaḥ sidhyati brahma cārī
  3 dharmāgataṃ prāpya dhanaṃ yajeta; dadyāt sadaivātithīn bhojayec ca
      anādadānaś ca parair adattaṃ; saiṣā gṛhasthopaniṣat purāṇī
  4 svavīryajīvī vṛjinān nivṛtto; dātā parebhyo na paropatāpī
      tādṛṅ muniḥ siddhim upaiti mukhyāṃ; vasann araṇye niyatāhāra ceṣṭaḥ
  5 aśilpa jīvī nagṛhaś ca nityaṃ; jitendriyaḥ sarvato vipramuktaḥ
      anoka sārī laghur alpacāraś; caran deśān ekacaraḥ sa bhikṣuḥ
  6 rātryā yayā cābhijitāś ca lokā; bhavanti kāmā vijitāḥ sukhāś ca
      tām eva rātriṃ prayatena vidvān; araṇyasaṃstho bhavituṃ yatātmā
  7 daśaiva pūrvān daśa cāparāṃs tu; jñātīn sahātmānam athaika viṃśam
      araṇyavāsī sukṛte dadhāti; vimucyāraṇye svaśarīradhātūn
  8 [ā]
      katisvid eva munayo maunāni kati cāpy uta
      bhavantīti tad ācakṣva śrotum icchāmahe vayam
  9 [y]
      araṇye vasato yasya grāmo bhavati pṛṣṭhataḥ
      grāme vā vasato 'raṇyaṃ sa muniḥ syāj janādhipa
  10 [ā]
     kathaṃsvid vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
     grāme vā vasato 'raṇyaṃ kathaṃ bhavati pṛṣṭhataḥ
 11 [y]
     na grāmyam upayuñjīta ya āraṇyo munir bhavet
     tathāsya vasato 'raṇye grāmo bhavati pṛṣṭhataḥ
 12 anagnir aniketaś ca agotra caraṇo muniḥ
     kaupīnācchādanaṃ yāvat tāvad icchec ca cīvaram
 13 yāvat prāṇābhisaṃdhānaṃ tāvad icchec ca bhojanam
     tathāsya vasato grāme 'raṇyaṃ bhavati pṛṣṭhataḥ
 14 yas tu kāmān parityajya tyaktakarmā jitendriyaḥ
     ātiṣṭheta munir maunaṃ sa loke siddhim āpnuyāt
 15 dhautadantaṃ kṛttanakhaṃ sadā snātam alaṃkṛtam
     asitaṃ sitakarmasthaṃ kas taṃ nārcitum arhati
 16 tapasā karśitaḥ kṣāmaḥ kṣīṇamāṃsāsthi śoṇitaḥ
     yadā bhavati nirdvandvo munir maunaṃ samāsthitaḥ
     atha lokam imaṃ jitvā lokaṃ vijayate param
 17 āsyena tu yadāhāraṃ govan mṛgayate muniḥ
     athāsya lokaḥ pūrvo yaḥ so 'mṛtatvāya kalpate


Next: Chapter 87