Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 74

  1 [षु]
      यः परेषां नरॊ नित्यम अतिवादांस तितिक्षति
      देव यानि विजानीहि तेन सर्वम इदं जितम
  2 यः समुत्पतितं करॊधं निगृह्णाति हयं यथा
      स यन्तेत्य उच्यते सद्भिर न यॊ रश्मिषु लम्बते
  3 यः समुत्पतितं करॊधम अक्रॊधेन निरस्यति
      देव यानि विजानीहि तेन सर्वम इदं जितम
  4 यः समुत्पतितं करॊधं कषमयेह निरस्यति
      यथॊरगस तवचं जीर्णां स वै पुरुष उच्यते
  5 यः संधारयते मन्युं यॊ ऽतिवादांस तितिक्षति
      यश च तप्तॊ न तपति दृढं सॊ ऽरथस्य भाजनम
  6 यॊ यजेद अपरिश्रान्तॊ मासि मासि शतं समाः
      न करुध्येद यश च सर्वस्य तयॊर अक्रॊधनॊ ऽधिकः
  7 यत कुमारा कुमार्यश च वैरं कुर्युर अचेतसः
      न तत पराज्ञॊ ऽनुकुर्वीत विदुस ते न बलाबलम
  8 [देव]
      वेदाहं तात बालापि धर्माणां यद इहान्तरम
      अक्रॊधे चातिवादे च वेद चापि बलाबलम
  9 शिष्यस्याशिष्य वृत्तेर हि न कषन्तव्यं बुभूषता
      तस्मात संकीर्ण वृत्तेषु वासॊ मम न रॊचते
  10 पुमांसॊ ये हि निन्दन्ति वृत्तेनाभिजनेन च
     न तेषु निवसेत पराज्ञः शरेयॊ ऽरथी पापबुद्धिषु
 11 ये तव एनम अभिजानन्ति वृत्तेनाभिजनेन च
     तेषु साधुषु वस्तव्यं स वासः शरेष्ठ उच्यते
 12 वाग दुरुक्तं महाघॊरं दुहितुर वृषपर्वणः
     न हय अतॊ दुष्करतरं मन्ये लॊकेष्व अपि तरिषु
     यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते
  1 [ṣu]
      yaḥ pareṣāṃ naro nityam ativādāṃs titikṣati
      deva yāni vijānīhi tena sarvam idaṃ jitam
  2 yaḥ samutpatitaṃ krodhaṃ nigṛhṇāti hayaṃ yathā
      sa yantety ucyate sadbhir na yo raśmiṣu lambate
  3 yaḥ samutpatitaṃ krodham akrodhena nirasyati
      deva yāni vijānīhi tena sarvam idaṃ jitam
  4 yaḥ samutpatitaṃ krodhaṃ kṣamayeha nirasyati
      yathoragas tvacaṃ jīrṇāṃ sa vai puruṣa ucyate
  5 yaḥ saṃdhārayate manyuṃ yo 'tivādāṃs titikṣati
      yaś ca tapto na tapati dṛḍhaṃ so 'rthasya bhājanam
  6 yo yajed apariśrānto māsi māsi śataṃ samāḥ
      na krudhyed yaś ca sarvasya tayor akrodhano 'dhikaḥ
  7 yat kumārā kumāryaś ca vairaṃ kuryur acetasaḥ
      na tat prājño 'nukurvīta vidus te na balābalam
  8 [dev]
      vedāhaṃ tāta bālāpi dharmāṇāṃ yad ihāntaram
      akrodhe cātivāde ca veda cāpi balābalam
  9 śiṣyasyāśiṣya vṛtter hi na kṣantavyaṃ bubhūṣatā
      tasmāt saṃkīrṇa vṛtteṣu vāso mama na rocate
  10 pumāṃso ye hi nindanti vṛttenābhijanena ca
     na teṣu nivaset prājñaḥ śreyo 'rthī pāpabuddhiṣu
 11 ye tv enam abhijānanti vṛttenābhijanena ca
     teṣu sādhuṣu vastavyaṃ sa vāsaḥ śreṣṭha ucyate
 12 vāg duruktaṃ mahāghoraṃ duhitur vṛṣaparvaṇaḥ
     na hy ato duṣkarataraṃ manye lokeṣv api triṣu
     yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate


Next: Chapter 75