Sacred Texts  Hinduism  Mahabharata  Index  Book 1 Index  Previous  Next 

Book 1 in English

The Mahabharata in Sanskrit

Book 1
Chapter 56

  1 [ज]
      कथितं वै समासेन तवया सर्वं दविजॊत्तम
      महाभारतम आख्यानं कुरूणां चरितं महत
  2 कथां तव अनघ चित्रार्थाम इमां कथयति तवयि
      विस्तर शरवणे जातं कौतूहलम अतीव मे
  3 स भवान विस्तरेणेमां पुनर आख्यातुम अर्हति
      न हि तृप्यामि पूर्वेषां शृण्वानश चरितं महत
  4 न तत कारणम अल्पं हि धर्मज्ञा यत्र पाण्डवाः
      अवध्यान सर्वशॊ जघ्नुः परशस्यन्ते च मानवैः
  5 किमर्थं ते नरव्याघ्राः शक्ताः सन्तॊ हय अनागसः
      परयुज्यमानान संक्लेशान कषान्तवन्तॊ दुरात्मनाम
  6 कथं नागायुत पराणॊ बाहुशाली वृकॊदरः
      परिक्लिश्यन्न अपि करॊधं धृतवान वै दविजॊत्तम
  7 कथं सा दरौपदी कृष्णा कलिश्यमाना दुरात्मभिः
      शक्ता सती धार्तराष्ट्रान नादहद घॊरचक्षुषा
  8 कथं वयतिक्रमन दयूते पार्थौ माद्री सुतौ तथा
      अनुव्रजन नरव्याघ्रं वञ्च्यमानं दुरात्मभिः
  9 कथं धर्मभृतां शरेष्ठः सुतॊ धर्मस्य धर्मवित
      अनर्हः परमं कलेशं सॊढवान स युधिष्ठिरः
  10 कथं च बहुलाः सेनाः पाण्डवः कृष्णसारथिः
     अस्यन्न एकॊ ऽनयत सर्वाः पितृलॊकं धनंजयः
 11 एतद आचक्ष्व मे सर्वं यथावृत्तं तपॊधन
     यद यच च कृतवन्तस ते तत्र तत्र महारथाः
 12 [व]
     महर्षेः सर्वलॊकेषु पूजितस्य महात्मनः
     परवक्ष्यामि मतं कृत्स्नं वयासस्यामित तेजसः
 13 इदं शतसहस्रं हि शलॊकानां पुण्यकर्मणाम
     सत्यवत्य आत्मजेनेह वयाख्यातम अमितौजसा
 14 य इदं शरावयेद विद्वान यश चेदं शृणुयान नरः
     ते बरह्मणः सथानम एत्य पराप्नुयुर देवतुल्यताम
 15 इदं हि वेदैः समितं पवित्रम अपि चॊत्तमम
     शराव्याणाम उत्तमं चेदं पुराणम ऋषिसंस्तुतम
 16 अस्मिन्न अर्थश च धर्मश च निखिलेनॊपदिश्यते
     इतिहासे महापुण्ये बुद्धिश च परिनैष्ठिकी
 17 अक्षुद्रान दानशीलांश च सत्यशीलान अनास्तिकान
     कार्ष्णं वेदम इदं विद्वाञ शरावयित्वार्थम अश्नुते
 18 भरूण हत्या कृतं चापि पापं जह्याद असंशयम
     इतिहासम इमं शरुत्वा पुरुषॊ ऽपि सुदारुणः
 19 जयॊ नामेतिहासॊ ऽयं शरॊतव्यॊ विजिगीषुणा
     महीं विजयते सर्वां शत्रूंश चापि पराजयेत
 20 इदं पुंसवनं शरेष्ठम इदं सवस्त्य अयनं महत
     महिषी युवराजाभ्यां शरॊतव्यं बहुशस तथा
 21 अर्थशास्त्रम इदं पुण्यं धर्मशास्त्रम इदं परम
     मॊक्षशास्त्रम इदं परॊक्तं वयासेनामित बुद्धिना
 22 संप्रत्याचक्षते चैव आख्यास्यन्ति तथापरे
     पुत्राः शुश्रूषवः सन्ति परेष्याश च परियकारिणः
 23 शरीरेण कृतं पापं वाचा च मनसैव च
     सर्वं तत तयजति कषिप्रम इदं शृण्वन नरः सदा
 24 भारतानां महज जन्म शृण्वताम अनसूयताम
     नास्ति वयाधिभयं तेषां परलॊकभयं कुतः
 25 धन्यं यशस्यम आयुष्यं सवर्ग्यं पुण्यं तथैव च
     कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा
 26 कीर्तिं परथयता लॊके पाण्डवानां महात्मनाम
     अन्येषां कषत्रियाणां च भूरि दरविण तेजसाम
 27 यथा समुद्रॊ भगवान यथा च हिमवान गिरिः
     खयाताव उभौ रत्ननिधी तथा भारतम उच्यते
 28 य इदं शरावयेद विद्वान बराह्मणान इह पर्वसु
     धूतपाप्मा जितस्वर्गॊ बरह्मभूयं स गच्छति
 29 यश चेदं शरावयेच छराद्धे बराह्मणान पादम अन्ततः
     अक्षय्यं तस्य तच छराद्धम उपतिष्ठेत पितॄन अपि
 30 अह्ना यद एनश चाज्ञानात परकरॊति नरश चरन
     तन महाभारताख्यानं शरुत्वैव परविलीयते
 31 भारतानां महज जन्म महाभारतम उच्यते
     निरुक्तम अस्य यॊ वेद सर्वपापैर परमुच्यते
 32 तरिभिर वर्षैः सदॊत्थायी कृष्णद्वैपायनॊ मुनिः
     महाभारतम आख्यानं कृतवान इदम उत्तमम
 33 धर्मे चार्थे च कामे च मॊक्षे च भरतर्षभ
     यद इहास्ति तद अन्यत्र यन नेहास्ति न तत कव चित
  1 [j]
      kathitaṃ vai samāsena tvayā sarvaṃ dvijottama
      mahābhāratam ākhyānaṃ kurūṇāṃ caritaṃ mahat
  2 kathāṃ tv anagha citrārthām imāṃ kathayati tvayi
      vistara śravaṇe jātaṃ kautūhalam atīva me
  3 sa bhavān vistareṇemāṃ punar ākhyātum arhati
      na hi tṛpyāmi pūrveṣāṃ śṛṇvānaś caritaṃ mahat
  4 na tat kāraṇam alpaṃ hi dharmajñā yatra pāṇḍavāḥ
      avadhyān sarvaśo jaghnuḥ praśasyante ca mānavaiḥ
  5 kimarthaṃ te naravyāghrāḥ śaktāḥ santo hy anāgasaḥ
      prayujyamānān saṃkleśān kṣāntavanto durātmanām
  6 kathaṃ nāgāyuta prāṇo bāhuśālī vṛkodaraḥ
      parikliśyann api krodhaṃ dhṛtavān vai dvijottama
  7 kathaṃ sā draupadī kṛṣṇā kliśyamānā durātmabhiḥ
      śaktā satī dhārtarāṣṭrān nādahad ghoracakṣuṣā
  8 kathaṃ vyatikraman dyūte pārthau mādrī sutau tathā
      anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ
  9 kathaṃ dharmabhṛtāṃ śreṣṭhaḥ suto dharmasya dharmavit
      anarhaḥ paramaṃ kleśaṃ soḍhavān sa yudhiṣṭhiraḥ
  10 kathaṃ ca bahulāḥ senāḥ pāṇḍavaḥ kṛṣṇasārathiḥ
     asyann eko 'nayat sarvāḥ pitṛlokaṃ dhanaṃjayaḥ
 11 etad ācakṣva me sarvaṃ yathāvṛttaṃ tapodhana
     yad yac ca kṛtavantas te tatra tatra mahārathāḥ
 12 [v]
     maharṣeḥ sarvalokeṣu pūjitasya mahātmanaḥ
     pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmita tejasaḥ
 13 idaṃ śatasahasraṃ hi ślokānāṃ puṇyakarmaṇām
     satyavaty ātmajeneha vyākhyātam amitaujasā
 14 ya idaṃ śrāvayed vidvān yaś cedaṃ śṛṇuyān naraḥ
     te brahmaṇaḥ sthānam etya prāpnuyur devatulyatām
 15 idaṃ hi vedaiḥ samitaṃ pavitram api cottamam
     śrāvyāṇām uttamaṃ cedaṃ purāṇam ṛṣisaṃstutam
 16 asminn arthaś ca dharmaś ca nikhilenopadiśyate
     itihāse mahāpuṇye buddhiś ca parinaiṣṭhikī
 17 akṣudrān dānaśīlāṃś ca satyaśīlān anāstikān
     kārṣṇaṃ vedam idaṃ vidvāñ śrāvayitvārtham aśnute
 18 bhrūṇa hatyā kṛtaṃ cāpi pāpaṃ jahyād asaṃśayam
     itihāsam imaṃ śrutvā puruṣo 'pi sudāruṇaḥ
 19 jayo nāmetihāso 'yaṃ śrotavyo vijigīṣuṇā
     mahīṃ vijayate sarvāṃ śatrūṃś cāpi parājayet
 20 idaṃ puṃsavanaṃ śreṣṭham idaṃ svasty ayanaṃ mahat
     mahiṣī yuvarājābhyāṃ śrotavyaṃ bahuśas tathā
 21 arthaśāstram idaṃ puṇyaṃ dharmaśāstram idaṃ param
     mokṣaśāstram idaṃ proktaṃ vyāsenāmita buddhinā
 22 saṃpratyācakṣate caiva ākhyāsyanti tathāpare
     putrāḥ śuśrūṣavaḥ santi preṣyāś ca priyakāriṇaḥ
 23 śarīreṇa kṛtaṃ pāpaṃ vācā ca manasaiva ca
     sarvaṃ tat tyajati kṣipram idaṃ śṛṇvan naraḥ sadā
 24 bhāratānāṃ mahaj janma śṛṇvatām anasūyatām
     nāsti vyādhibhayaṃ teṣāṃ paralokabhayaṃ kutaḥ
 25 dhanyaṃ yaśasyam āyuṣyaṃ svargyaṃ puṇyaṃ tathaiva ca
     kṛṣṇadvaipāyanenedaṃ kṛtaṃ puṇyacikīrṣuṇā
 26 kīrtiṃ prathayatā loke pāṇḍavānāṃ mahātmanām
     anyeṣāṃ kṣatriyāṇāṃ ca bhūri draviṇa tejasām
 27 yathā samudro bhagavān yathā ca himavān giriḥ
     khyātāv ubhau ratnanidhī tathā bhāratam ucyate
 28 ya idaṃ śrāvayed vidvān brāhmaṇān iha parvasu
     dhūtapāpmā jitasvargo brahmabhūyaṃ sa gacchati
 29 yaś cedaṃ śrāvayec chrāddhe brāhmaṇān pādam antataḥ
     akṣayyaṃ tasya tac chrāddham upatiṣṭhet pitṝn api
 30 ahnā yad enaś cājñānāt prakaroti naraś caran
     tan mahābhāratākhyānaṃ śrutvaiva pravilīyate
 31 bhāratānāṃ mahaj janma mahābhāratam ucyate
     niruktam asya yo veda sarvapāpair pramucyate
 32 tribhir varṣaiḥ sadotthāyī kṛṣṇadvaipāyano muniḥ
     mahābhāratam ākhyānaṃ kṛtavān idam uttamam
 33 dharme cārthe ca kāme ca mokṣe ca bharatarṣabha
     yad ihāsti tad anyatra yan nehāsti na tat kva cit


Next: Chapter 57