Sacred Texts  Hinduism  Index 
English 
Previous  Next 

XV. atha pañcadaśodhyāyaḥ. (puruṣottamayogaḥ)

śrībhagavān uvāca

ūrdhvamūlam adhaḥśākham aśvatthaṃ prāhur avyam
chandāṃsi yasya parṇāni yas taṃ veda sa vedavit 15.1

adhaś cordhvaṃ prasṛtāstasya śākhā
guṇapravṛddhā viṣayapravālāḥ
adhaś ca mūlāny anusaṃtatāni
karmānubandhīni manuṣyaloke 15.2

na rūpam asyeha tathopalabhyate
nānto na cādir na ca saṃpratiṣṭhā
aśvattham enaṃ suvirūḍhamūlaṃ
asaṅgaśastreṇa dṛḍhena chittvā 15.3

tataḥ padaṃ tatparimārgitavyaṃ
yasmin gatā na nivartanti bhūyaḥ
tameva cādyaṃ puruṣaṃ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī 15.4

nirmānamohā jitasaṅgadoṣā
adhyātmanityā vinivṛttakāmāḥ
dvandvair vimuktāḥ sukhaduḥkhasaṃjñaiḥ
gacchhanty amūḍhāḥ padam avyayaṃ tat 15.5

na tad bhāsayate sūryo na śaśāṅko na pāvakaḥ
yad gatvā na nivartante tad dhāma paramaṃ mama
15.6

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātanaḥ
manaḥṣaṣṭhānīndriyāṇi prakṛtisthāni karṣati 15.7

śarīraṃ yad avāpnoti yac cāpy utkrāmatīśvaraḥ
gṛhitvaitāni saṃyāti vāyur gandhān ivāśayāt 15.8

śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇam eva ca
adhiṣṭhāya manaś cāyaṃ viṣayān upasevate 15.9

utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ 15.10

yatanto yoginaś cainaṃ paśyanty ātmany avasthitam
yatantopy akṛtātmāno nainaṃ paśyanty acetasaḥ 15.11

yad ādityagataṃ tejo jagad bhāsayatekhilam
yac candramasi yac cāgnau tat tejo viddhi māmakam
15.12

gām āviśya ca bhūtāni dhārayāmy aham ojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ
15.13

ahaṃ vaiśvānaro bhūtvā prāṇināṃ deham āśritaḥ
prāṇāpānasamāyuktaḥ pacāmy annaṃ caturvidham
15.14

sarvasya cāhaṃ hṛdi saṃniviṣṭo
mattaḥ smṛtir jñānam apohanaṃ ca
vedaiś ca sarvair aham eva vedyo
vedāntakṛd vedavid eva cāham 15.15

dvāv imau puruṣau loke kṣaraś cākṣara eva ca
kṣaraḥ sarvāṇi bhūtāni kūṭasthokṣara ucyate 15.16

uttamaḥ puruṣas tv anyaḥ paramātmety udāhṛtaḥ
yo lokatrayam āviśya bibharty avyaya īśvaraḥ 15.17

yasmāt kṣaram atītoham akṣarād api cottamaḥ
atosmi loke vede ca prathitaḥ puruṣottamaḥ 15.18

yo mām evam asaṃmūḍho jānāti puruṣottamam
sa sarvavid bhajati māṃ sarvabhāvena bhārata 15.19

iti guhyatamaṃ śāstram idam uktaṃ mayānagha
etat buddhvā buddhimān syāt kṛtakṛtyaś ca bhārata
15.20


Next: XVI. atha ṣoḍaśodhyāyaḥ. (daivāsurasaṃpadvibhāgayogaḥ)