Sacred Texts  Hinduism  Index 
English 
Previous  Next 

VIII. atha aṣṭamodhyāyaḥ. (akṣarabrahmayogaḥ)

arjuna uvāca

kiṃ tad brahma kim adhyātmaṃ kiṃ karma
puruṣottama
adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kim ucyate
8.1

adhiyajñaḥ kathaṃ kotra dehesmin madhusūdana
prayāṇakāle ca kathaṃ jñeyosi niyatātmabhiḥ 8.2

śrībhagavān uvāca

akṣaraṃ brahma paramaṃ svabhāvodhyātmam ucyate
bhūtabhāvodbhavakaro visargaḥ karmasaṃjñitaḥ 8.3

adhibhūtaṃ kṣaro bhāvaḥ puruṣaś cādhidaivatam
adhiyajñoham evātra dehe dehabhṛtāṃ vara 8.4

antakāle ca mām eva smaran muktvā kalevaram
yaḥ prayāti sa madbhāvaṃ yāti nāsty atra saṃśayaḥ
8.5

yaṃ yaṃ vāpi smaran bhāvaṃ tyajaty ante kalevaram
taṃ tam evaiti kaunteya sadā tadbhāvabhāvitaḥ 8.6

tasmāt sarveṣu kāleṣu mām anusmara yudhya ca
mayy arpitamanobuddhir mām evaiṣyasy asaṃśayaḥ 8.7

abhyāsayogayuktena cetasā nānyagāminā
paramaṃ puruṣaṃ divyaṃ yāti pārthānucintayan 8.8

kaviṃ purāṇam anuśāsitāraṃ
aṇor aṇīyāṃsam anusmared yaḥ
sarvasya dhātāram acintyarūpaṃ
ādityavarṇaṃ tamasaḥ parastāt 8.9

prayāṇakāle manasācalena
bhaktyā yukto yogabalena caiva
bhruvor madhye prāṇam āveśya samyak
sa taṃ paraṃ puruṣam upaiti divyam 8.10

yad akṣaraṃ vedavido vadanti
viśanti yad yatayo vītarāgāḥ
yad icchanto brahmacaryaṃ caranti
tat te padaṃ saṃgraheṇa pravakṣye 8.11

sarvadvārāṇi saṃyamya mano hṛdi nirudhya ca
mūrdhny ādhāyātmanaḥ prāṇam āsthito
yogadhāraṇām 8.12

om ity ekākṣaraṃ brahma vyāharan mām anusmaran
yaḥ prayāti tyajan dehaṃ sa yāti paramāṃ gatim 8.13

ananyacetāḥ satataṃ yo māṃ smarati nityaśaḥ
tasyāhaṃ sulabhaḥ pārtha nityayuktasya yoginaḥ 8.14

mām upetya punarjanma duḥkhālayam aśāśvatam
nāpnuvanti mahātmānaḥ saṃsiddhiṃ paramāṃ gatāḥ
8.15

ā brahmabhuvanāl lokāḥ punarāvartinorjuna
mām upetya tu kaunteya punarjanma na vidyate 8.16

sahasrayugaparyantam ahar yad brahmaṇo viduḥ
rātriṃ yugasahasrāntāṃ te.ahorātravido janāḥ 8.17

avyaktād vyaktayaḥ sarvāḥ prabhavanty aharāgame
rātryāgame pralīyante tatraivāvyaktasaṃjñake 8.18

bhūtagrāmaḥ sa evāyaṃ bhūtvā bhūtvā pralīyate
rātryāgamevaśaḥ pārtha prabhavaty aharāgame 8.19

paras tasmāt tu bhāvonyovyaktovyaktāt sanātanaḥ
yaḥ sa sarveṣu bhūteṣu naśyatsu na vinaśyati 8.20

avyaktokṣara ity uktas tam āhuḥ paramāṃ gatim
yaṃ prāpya na nivartante tad dhāma paramaṃ mama
8.21

puruṣaḥ sa paraḥ pārtha bhaktyā labhyas tv ananyayā
yasyāntaḥsthāni bhūtāni yena sarvam idaṃ tatam 8.22

yatra kāle tv anāvṛttim āvṛttiṃ caiva yoginaḥ
prayātā yānti taṃ kālaṃ vakṣyāmi bharatarṣabha 8.23

agnir jotir ahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam
tatra prayātā gacchanti brahma brahmavido janāḥ
8.24

dhūmo rātris tathā kṛṣṇaḥ ṣaṇmāsā dakṣiṇāyanam
tatra cāndramasaṃ jyotir yogī prāpya nivartate 8.25

śuklakṛṣṇe gatī hy ete jagataḥ śāśvate mate
ekayā yāty anāvṛttim anyayāvartate punaḥ 8.26

naite sṛtī pārtha jānan yogī muhyati kaścana
tasmāt sarveṣu kāleṣu yogayukto bhavārjuna 8.27

vedeṣu yajñeṣu tapaḥsu caiva
dāneṣu yat puṇyaphalaṃ pradiṣṭam
atyeti tat sarvam idaṃ viditvā
yogī paraṃ sthānam upaiti cādyam 8.28


Next: IX. atha navamodhyāyaḥ. (rājavidyārājaguhyayogaḥ)