Sacred Texts  Hinduism  Index 
English 
Previous  Next 

IV. atha caturthodhyāyaḥ.
(jñānakarmasaṃnyāsayogaḥ)

śrībhagavān uvāca

imaṃ vivasvate yogaṃ proktavān aham avyayam
vivasvān manave prāha manur ikṣvākavebravīt 4.1

evaṃ paramparāprāptam imaṃ rājarṣayo viduḥ
sa kāleneha mahatā yogo naṣṭaḥ paraṃtapa 4.2

sa evāyaṃ mayā tedya yogaḥ proktaḥ purātanaḥ
bhaktosi me sakhā ceti rahasyaṃ hy etad uttamam 4.3

arjuna uvāca

aparaṃ bhavato janma paraṃ janma vivasvataḥ
katham etad vijānīyāṃ tvam ādau proktavān iti 4.4

śrībhagavānuvāca

bahūni me vyatītāni janmāni tava cārjuna
tāny ahaṃ veda sarvāṇi na tvaṃ vettha paraṃtapa
4.5

ajopi sann avyayātmā bhūtānām īśvaropi san
prakṛtiṃ svām adhiṣṭhāya saṃbhavāmy ātmamāyayā
4.6

yadā yadā hi dharmasya glānir bhavati bhārata
abhyutthānam adharmasya tadātmānaṃ sṛjāmy aham
4.7

paritrāṇāya sādhūnāṃ vināśāya ca duṣkṛtām
dharmasaṃsthāpanārthāya saṃbhavāmi yuge yuge 4.8

janma karma ca me divyam evaṃ yo vetti tattvataḥ
tyaktvā dehaṃ punarjanma naiti mām eti sorjuna 4.9

vītarāgabhayakrodhā manmayā mām upāśritāḥ
bahavo jñānatapasā pūtā madbhāvam āgatāḥ 4.10

ye yathā māṃ prapadyante tāṃs tathaiva bhajāmy
aham
mama vartmānuvartante manuṣyāḥ pārtha sarvaśaḥ
4.11

kāṃkṣantaḥ karmaṇāṃ siddhiṃ yajanta iha devatāḥ
kṣipraṃ hi mānuṣe loke siddhir bhavati karmajā 4.12

cāturvarṇyaṃ mayā sṛṣṭaṃ guṇakarmavibhāgaśaḥ
tasya kartāram api māṃ viddhy akartāram avyayam
4.13

na māṃ karmāṇi limpanti na me karmaphale spṛhā
iti māṃ yobhijānāti karmabhir na sa badhyate 4.14

evaṃ jñātvā kṛtaṃ karma pūrvair api mumukṣubhiḥ
kuru karmaiva tasmāt tvaṃ pūrvaiḥ pūrvataraṃ
kṛtam 4.15

kiṃ karma kimakarmeti kavayopy atra mohitāḥ
tat te karma pravakṣyāmi yaj jñātvā mokṣyaseśubhāt
4.16

karmaṇo hy api boddhavyaṃ boddhavyaṃ ca
vikarmaṇaḥ
akarmaṇaś ca boddhavyaṃ gahanā karmaṇo gatiḥ 4.17

karmaṇy akarma yaḥ paśyed akarmaṇi ca karma yaḥ
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt
4.18

yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ
jñānāgnidagdhakarmāṇaṃ tam āhuḥ paṇḍitaṃ budhāḥ
4.19

tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ
karmaṇy abhipravṛttopi naiva kiṃcit karoti saḥ 4.20

nirāśīr yatacittātmā tyaktasarvaparigrahaḥ
śārīraṃ kevalaṃ karma kurvan nāpnoti kilbiṣam 4.21

yadṛcchālābhasaṃtuṣṭo dvandvātīto vimatsaraḥ
samaḥ siddhāv asiddhau ca kṛtvāpi na nibadhyate 4.22

gatasaṅgasya muktasya jñānāvasthitacetasaḥ
yajñāyācarataḥ karma samagraṃ pravilīyate 4.23

brahmārpaṇaṃ brahma havir brahmāgnau brahmaṇā
hutam
brahmaiva tena gantavyaṃ brahmakarmasamādhinā
4.24

daivam evāpare yajñaṃ yoginaḥ paryupāsate
brahmāgnāv apare yajñaṃ yajñenaivopajuvhati 4.25

śrotrādīnīndriyāṇy anye saṃyamāgniṣu juvhati
śabdādīn viṣayān anya indriyāgniṣu juvhati 4.26

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāpare
ātmasaṃyamayogāgnau juvhati jñānadīpite 4.27

dravyayajñās tapoyajñā yogayajñās tathāpare
svādhyāyajñānayajñāś ca yatayaḥ saṃśitavratāḥ 4.28

apāne juvhati prāṇaṃ prāṇepānaṃ tathāpare
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ 4.29

apare niyatāhārāḥ prāṇān prāṇeṣu juvhati
sarvepy ete yajñavido yajñakṣapitakalmaṣāḥ 4.30

yajñaśiṣṭāmṛtabhujo yānti brahma sanātanam
nāyaṃ lokosty ayajñasya kutonyaḥ kurusattama 4.31

evaṃ bahuvidhā yajñā vitatā brahmaṇo mukhe
karmajān viddhi tān sarvān evaṃ jñātvā vimokṣyase
4.32

śreyān dravyamayād yajñāj jñānayajñaḥ paraṃtapa
sarvaṃ karmākhilaṃ pārtha jñāne parisamāpyate 4.33

tad viddhi praṇipātena paripraśnena sevayā
upadekṣyanti te jñānaṃ jñāninas tattvadarśinaḥ 4.34

yaj jñātvā na punar moham evaṃ yāsyasi pāṇḍava
yena bhūtāny aśeṣeṇa drakṣyasy ātmany atho mayi
4.35

api ced asi pāpebhyaḥ sarvebhyaḥ pāpakṛttamaḥ
sarvaṃ jñānaplavenaiva vṛjinaṃ saṃtariṣyasi 4.36

yathaidhāṃsi samiddhognir bhasmasāt kuruterjuna
jñānāgniḥ sarvakarmāṇi bhasmasāt kurute tathā 4.37

na hi jñānena sadṛśaṃ pavitram iha vidyate
tat svayaṃ yogasaṃsiddhaḥ kālenātmani vindati 4.38

śraddhāvāṃl labhate jñānaṃ tatparaḥ saṃyatendriyaḥ
jñānaṃ labdhvā parāṃ śāntim acireṇādhigacchati 4.39

ajñaś cāśraddadhānaś ca saṃśayātmā vinaśyati
nāyaṃ lokosti na paro na sukhaṃ saṃśayātmanaḥ
4.40

yogasaṃnyastakarmāṇaṃ jñānasaṃchinnasaṃśayam
ātmavantaṃ na karmāṇi nibadhnanti dhanaṃjaya 4.41

tasmād ajñānasañbhūtaṃ hṛtsthaṃ jñānāsinātmanaḥ
chittvainaṃ saṃśayaṃ yogam ātiṣṭhottiṣṭha bhārata
4.42


Next: V. atha pañcamodhyāyaḥ. (saṃnyāsayogaḥ)