Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 94

 1 śṛṇu rāma mahābāho yadartham aham āhataḥ
  pitāmahena devena preṣito 'smi mahābala
 2 tavāhaṃ pūrvake bhāve putraḥ parapuraṃjaya
  māyāsaṃbhāvito vīra kālaḥ sarvasamāharaḥ
 3 pitāmahaś ca bhagavān āha lokapatiḥ prabhuḥ
  samayas te mahābāho svarlokān parirakṣitum
 4 saṃkṣipya ca purā lokān māyayā svayam eva hi
  mahārṇave śayāno 'psu māṃ tvaṃ pūrvam ajījanaḥ
 5 bhogavantaṃ tato nāgam anantam udake śayam
  māyayā janayitvā tvaṃ dvau ca sattvau mahābalau
 6 madhuṃ ca kaiṭabhaṃ caiva yayor asthicayair vṛtā
  iyaṃ parvatasaṃbādhā medinī cābhavan mahī
 7 padme divyārkasaṃkāśe nābhyām utpādya mām api
  prājāpatyaṃ tvayā karma sarvaṃ mayi niveśitam
 8 so 'haṃ saṃnyastabhāro hi tvām upāse jagatpatim
  rakṣāṃ vidhatsva bhūteṣu mama tejaḥ karo bhavān
 9 tatas tvam api durdharṣas tasmād bhāvāt sanātanāt
  rakṣārthaṃ sarvabhūtānāṃ viṣṇutvam upajagmivān
 10 adityāṃ vīryavān putro bhrātṝṇāṃ harṣavardhanaḥ
   samutpanneṣu kṛtyeṣu lokasāhyāya kalpase
11 sa tvaṃ vitrāsyamānāsu prajāsu jagatāṃ vara
   rāvaṇasya vadhākāṅkṣī mānuṣeṣu mano 'dadhāḥ
12 daśavarṣasahasrāṇi daśavarṣaśatāni ca
   kṛtvā vāsasya niyatiṃ svayam evātmanaḥ purā
13 sa tvaṃ manomayaḥ putraḥ pūrṇāyur mānuṣeṣv iha
   kālo naravaraśreṣṭha samīpam upavartitum
14 yadi bhūyo mahārāja prajā icchasy upāsitum
   vasa vā vīra bhadraṃ te evam āha pitāmahaḥ
15 atha vā vijigīṣā te suralokāya rāghava
   sanāthā viṣṇunā devā bhavantu vigatajvarāḥ
16 śrutvā pitāmahenoktaṃ vākyaṃ kālasamīritam
   rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt
17 śrutaṃ me devadevasya vākyaṃ paramam adbhutam
   prītir hi mahatī jātā tavāgamanasaṃbhavā
18 bhadraṃ te 'stu gamiṣyāmi yata evāham āgataḥ
   hṛd gato hy asi saṃprāpto na me 'sty atra vicāraṇā
19 mayā hi sarvakṛtyeṣu devānāṃ vaśavartinām
   sthātavyaṃ sarvasaṃhāre yathā hy āha pitāmahaḥ
 1 शृणु राम महाबाहॊ यदर्थम अहम आहतः
  पितामहेन देवेन परेषितॊ ऽसमि महाबल
 2 तवाहं पूर्वके भावे पुत्रः परपुरंजय
  मायासंभावितॊ वीर कालः सर्वसमाहरः
 3 पितामहश च भगवान आह लॊकपतिः परभुः
  समयस ते महाबाहॊ सवर्लॊकान परिरक्षितुम
 4 संक्षिप्य च पुरा लॊकान मायया सवयम एव हि
  महार्णवे शयानॊ ऽपसु मां तवं पूर्वम अजीजनः
 5 भॊगवन्तं ततॊ नागम अनन्तम उदके शयम
  मायया जनयित्वा तवं दवौ च सत्त्वौ महाबलौ
 6 मधुं च कैटभं चैव ययॊर अस्थिचयैर वृता
  इयं पर्वतसंबाधा मेदिनी चाभवन मही
 7 पद्मे दिव्यार्कसंकाशे नाभ्याम उत्पाद्य माम अपि
  पराजापत्यं तवया कर्म सर्वं मयि निवेशितम
 8 सॊ ऽहं संन्यस्तभारॊ हि तवाम उपासे जगत्पतिम
  रक्षां विधत्स्व भूतेषु मम तेजः करॊ भवान
 9 ततस तवम अपि दुर्धर्षस तस्माद भावात सनातनात
  रक्षार्थं सर्वभूतानां विष्णुत्वम उपजग्मिवान
 10 अदित्यां वीर्यवान पुत्रॊ भरातॄणां हर्षवर्धनः
   समुत्पन्नेषु कृत्येषु लॊकसाह्याय कल्पसे
11 स तवं वित्रास्यमानासु परजासु जगतां वर
   रावणस्य वधाकाङ्क्षी मानुषेषु मनॊ ऽदधाः
12 दशवर्षसहस्राणि दशवर्षशतानि च
   कृत्वा वासस्य नियतिं सवयम एवात्मनः पुरा
13 स तवं मनॊमयः पुत्रः पूर्णायुर मानुषेष्व इह
   कालॊ नरवरश्रेष्ठ समीपम उपवर्तितुम
14 यदि भूयॊ महाराज परजा इच्छस्य उपासितुम
   वस वा वीर भद्रं ते एवम आह पितामहः
15 अथ वा विजिगीषा ते सुरलॊकाय राघव
   सनाथा विष्णुना देवा भवन्तु विगतज्वराः
16 शरुत्वा पितामहेनॊक्तं वाक्यं कालसमीरितम
   राघवः परहसन वाक्यं सर्वसंहारम अब्रवीत
17 शरुतं मे देवदेवस्य वाक्यं परमम अद्भुतम
   परीतिर हि महती जाता तवागमनसंभवा
18 भद्रं ते ऽसतु गमिष्यामि यत एवाहम आगतः
   हृद गतॊ हय असि संप्राप्तॊ न मे ऽसत्य अत्र विचारणा
19 मया हि सर्वकृत्येषु देवानां वशवर्तिनाम
   सथातव्यं सर्वसंहारे यथा हय आह पितामहः


Next: Chapter 95