Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 92

 1 tac chrutvā harṣam āpede rāghavo bhrātṛbhiḥ saha
  vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ
 2 imau kumārau saumitre tava dharmaviśāradau
  aṅgadaś candraketuś ca rājyārhau dṛḍhadhanvinau
 3 imau rājye 'bhiṣekṣyāmi deśaḥ sādhu vidhīyatām
  ramaṇīyo hy asaṃbādho rametāṃ yatra dhanvinau
 4 na rājñāṃ yatra pīdā syān nāśramāṇāṃ vināśanam
  sa deśo dṛśyatāṃ saumya nāparādhyāmahe yathā
 5 tathoktavati rāme tu bharataḥ pratyuvāca ha
  ayaṃ kārāpatho deśaḥ suramaṇyo nirāmayaḥ
 6 niveśyatāṃ tatra puram aṅgadasya mahātmanaḥ
  candraketoś ca ruciraṃ candrakāntaṃ nirāmayam
 7 tad vākyaṃ bharatenoktaṃ pratijagrāha rāghavaḥ
  taṃ ca kṛtā vaśe deśam aṅgadasya nyaveśayat
 8 aṅgadīyā purī ramyā aṅgadasya niveśitā
  ramaṇīyā suguptā ca rāmeṇākliṣṭakarmaṇā
 9 candraketus tu mallasya mallabhūmyāṃ niveśitā
  candrakānteti vikhyātā divyā svargapurī yathā
 10 tato rāmaḥ parāṃ prītiṃ bharato lakṣmaṇas tathā
   yayur yudhi durādharṣā abhiṣekaṃ ca cakrire
11 abhiṣicya kumārau dvau prasthāpya sabalānugau
   aṅgadaṃ paścimā bhūmiṃ candraketum udaṅmukham
12 aṅgadaṃ cāpi saumitrir lakṣmaṇo 'nujagāma ha
   candraketos tu bharataḥ pārṣṇigrāho babhūva ha
13 lakṣmaṇas tv aṅgadīyāyāṃ saṃvatsaram athoṣitaḥ
   putre sthite durādharṣe ayodhyāṃ punar āgamat
14 bharato 'pi tathaivoṣya saṃvatsaram athādhikam
   ayodhyāṃ punar agamya rāmapādāv upāgamat
15 ubhau saumitribharatau rāmapādāv anuvratau
   kālaṃ gatam api snehān na jajñāte 'tidhārmikau
16 evaṃ varṣasahasrāṇi daśateṣāṃ yayus tadā
   dharme prayatamānānāṃ paurakāryeṣu nityadā
17 vihṛtya lākaṃ paripūrṇamānasāḥ; śriyā vṛtā dharmapathe pare sthitāḥ
   trayaḥ samiddhā iva dīptatejasā; hutāgnayaḥ sādhu mahādhvare trayaḥ
 1 तच छरुत्वा हर्षम आपेदे राघवॊ भरातृभिः सह
  वाक्यं चाद्भुतसंकाशं भरातॄन परॊवाच राघवः
 2 इमौ कुमारौ सौमित्रे तव धर्मविशारदौ
  अङ्गदश चन्द्रकेतुश च राज्यार्हौ दृढधन्विनौ
 3 इमौ राज्ये ऽभिषेक्ष्यामि देशः साधु विधीयताम
  रमणीयॊ हय असंबाधॊ रमेतां यत्र धन्विनौ
 4 न राज्ञां यत्र पीदा सयान नाश्रमाणां विनाशनम
  स देशॊ दृश्यतां सौम्य नापराध्यामहे यथा
 5 तथॊक्तवति रामे तु भरतः परत्युवाच ह
  अयं कारापथॊ देशः सुरमण्यॊ निरामयः
 6 निवेश्यतां तत्र पुरम अङ्गदस्य महात्मनः
  चन्द्रकेतॊश च रुचिरं चन्द्रकान्तं निरामयम
 7 तद वाक्यं भरतेनॊक्तं परतिजग्राह राघवः
  तं च कृता वशे देशम अङ्गदस्य नयवेशयत
 8 अङ्गदीया पुरी रम्या अङ्गदस्य निवेशिता
  रमणीया सुगुप्ता च रामेणाक्लिष्टकर्मणा
 9 चन्द्रकेतुस तु मल्लस्य मल्लभूम्यां निवेशिता
  चन्द्रकान्तेति विख्याता दिव्या सवर्गपुरी यथा
 10 ततॊ रामः परां परीतिं भरतॊ लक्ष्मणस तथा
   ययुर युधि दुराधर्षा अभिषेकं च चक्रिरे
11 अभिषिच्य कुमारौ दवौ परस्थाप्य सबलानुगौ
   अङ्गदं पश्चिमा भूमिं चन्द्रकेतुम उदङ्मुखम
12 अङ्गदं चापि सौमित्रिर लक्ष्मणॊ ऽनुजगाम ह
   चन्द्रकेतॊस तु भरतः पार्ष्णिग्राहॊ बभूव ह
13 लक्ष्मणस तव अङ्गदीयायां संवत्सरम अथॊषितः
   पुत्रे सथिते दुराधर्षे अयॊध्यां पुनर आगमत
14 भरतॊ ऽपि तथैवॊष्य संवत्सरम अथाधिकम
   अयॊध्यां पुनर अगम्य रामपादाव उपागमत
15 उभौ सौमित्रिभरतौ रामपादाव अनुव्रतौ
   कालं गतम अपि सनेहान न जज्ञाते ऽतिधार्मिकौ
16 एवं वर्षसहस्राणि दशतेषां ययुस तदा
   धर्मे परयतमानानां पौरकार्येषु नित्यदा
17 विहृत्य लाकं परिपूर्णमानसाः; शरिया वृता धर्मपथे परे सथिताः
   तरयः समिद्धा इव दीप्ततेजसा; हुताग्नयः साधु महाध्वरे तरयः


Next: Chapter 93