Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 87

 1 tasyāṃ rajanyāṃ vyuṣṭāyāṃ yajñavāṭagato nṛpaḥ
  ṛṣīn sarvān mahātejāḥ śabdāpayati rāghavaḥ
 2 vasiṣṭho vāmadevaś ca jābālir atha kāśyapaḥ
  viśvāmitro dīrghatapā durvāsāś ca mahātapāḥ
 3 agastyo 'tha tathāśaktir bhārgavaś caiva vāmanaḥ
  mārkaṇḍeyaś ca dīrghāyur maudgalyaś ca mahātapāḥ
 4 bhārgavaś cyavanaś caiva śatānandaś ca dharmavit
  bharadvājaś ca tejasvī agniputraś ca suprabhaḥ
 5 ete cānye ca munayo bahavaḥ saṃśitavratāḥ
  rājānaś ca naravyāghrāḥ sarva eva samāgatāḥ
 6 rākṣasāś ca mahāvīryā vānarāś ca mahābalāḥ
  samājagmur mahātmānaḥ sarva eva kutūhalāt
 7 kṣatriyāś caiva vaiśyāś ca śūdrāś caiva sahasraśaḥ
  sītāśapathavīkṣārthaṃ sarva eva samāgatāḥ
 8 tathā samāgataṃ sarvam aśvabhūtam ivācalam
  śrutvā munivaras tūrṇaṃ sasītaḥ samupāgamat
 9 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī
  kṛtāñjalir bāṣpagalā kṛtvā rāmaṃ manogatam
 10 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm
   vālmīkeḥ pṛṣṭhataḥ sītāṃ sādhukāro mahān abhūt
11 tato halahalā śabdaḥ sarveṣām evam ābabhau
   duḥkhajena viśālena śokenākulitātmanām
12 sādhu sīteti ke cit tu sādhu rāmeti cāpare
   ubhāv eva tu tatrānye sādhu sādhv iti cābruvan
13 tato madhyaṃ janaughānāṃ praviśya munipuṃgavaḥ
   sītāsahāyo vālmīkir iti hovāca rāghavam
14 iyaṃ dāśarathe sītā suvratā dharmacāriṇī
   apāpā te parityaktā mamāśramasamīpataḥ
15 lokāpavādabhītasya tava rāma mahāvrata
   pratyayaṃ dāsyate sītā tām anujñātum arhasi
16 imau ca jānakī putrāv ubhau ca yamajātakau
   sutau tavaiva durdharṣo satyam etad bravīmi te
17 pracetaso 'haṃ daśamaḥ putro rāghavanandana
   na smarāmy anṛtaṃ vākyaṃ tathemau tava putrakau
18 bahuvarṣasahasrāṇi tapaścaryā mayā kṛtā
   tasyāḥ phalam upāśnīyām apāpā maithilī yathā
19 ahaṃ pañcasu bhūteṣu manaḥṣaṣṭheṣu rāghava
   vicintya sītāṃ śuddheti nyagṛhṇāṃ vananirjhare
20 iyaṃ śuddhasamācārā apāpā patidevatā
   lokāpavādabhītasya dāsyati pratyayaṃ tava
 1 तस्यां रजन्यां वयुष्टायां यज्ञवाटगतॊ नृपः
  ऋषीन सर्वान महातेजाः शब्दापयति राघवः
 2 वसिष्ठॊ वामदेवश च जाबालिर अथ काश्यपः
  विश्वामित्रॊ दीर्घतपा दुर्वासाश च महातपाः
 3 अगस्त्यॊ ऽथ तथाशक्तिर भार्गवश चैव वामनः
  मार्कण्डेयश च दीर्घायुर मौद्गल्यश च महातपाः
 4 भार्गवश चयवनश चैव शतानन्दश च धर्मवित
  भरद्वाजश च तेजस्वी अग्निपुत्रश च सुप्रभः
 5 एते चान्ये च मुनयॊ बहवः संशितव्रताः
  राजानश च नरव्याघ्राः सर्व एव समागताः
 6 राक्षसाश च महावीर्या वानराश च महाबलाः
  समाजग्मुर महात्मानः सर्व एव कुतूहलात
 7 कषत्रियाश चैव वैश्याश च शूद्राश चैव सहस्रशः
  सीताशपथवीक्षार्थं सर्व एव समागताः
 8 तथा समागतं सर्वम अश्वभूतम इवाचलम
  शरुत्वा मुनिवरस तूर्णं ससीतः समुपागमत
 9 तम ऋषिं पृष्ठतः सीता सान्वगच्छद अवाङ्मुखी
  कृताञ्जलिर बाष्पगला कृत्वा रामं मनॊगतम
 10 तां दृष्ट्वा शरीम इवायान्तीं बरह्माणम अनुगामिनीम
   वाल्मीकेः पृष्ठतः सीतां साधुकारॊ महान अभूत
11 ततॊ हलहला शब्दः सर्वेषाम एवम आबभौ
   दुःखजेन विशालेन शॊकेनाकुलितात्मनाम
12 साधु सीतेति के चित तु साधु रामेति चापरे
   उभाव एव तु तत्रान्ये साधु साध्व इति चाब्रुवन
13 ततॊ मध्यं जनौघानां परविश्य मुनिपुंगवः
   सीतासहायॊ वाल्मीकिर इति हॊवाच राघवम
14 इयं दाशरथे सीता सुव्रता धर्मचारिणी
   अपापा ते परित्यक्ता ममाश्रमसमीपतः
15 लॊकापवादभीतस्य तव राम महाव्रत
   परत्ययं दास्यते सीता ताम अनुज्ञातुम अर्हसि
16 इमौ च जानकी पुत्राव उभौ च यमजातकौ
   सुतौ तवैव दुर्धर्षॊ सत्यम एतद बरवीमि ते
17 परचेतसॊ ऽहं दशमः पुत्रॊ राघवनन्दन
   न समराम्य अनृतं वाक्यं तथेमौ तव पुत्रकौ
18 बहुवर्षसहस्राणि तपश्चर्या मया कृता
   तस्याः फलम उपाश्नीयाम अपापा मैथिली यथा
19 अहं पञ्चसु भूतेषु मनःषष्ठेषु राघव
   विचिन्त्य सीतां शुद्धेति नयगृह्णां वननिर्झरे
20 इयं शुद्धसमाचारा अपापा पतिदेवता
   लॊकापवादभीतस्य दास्यति परत्ययं तव


Next: Chapter 88