Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 86

 1 rāmo bahūny ahāny eva tad gītaṃ paramādbhutam
  śuśrāva munibhiḥ sārdhaṃ rājabhiḥ saha vānaraiḥ
 2 tasmin gīte tu vijñāya sītāputrau kuśīlavau
  tasyāḥ pariṣado madhye rāmo vacanam abravīt
 3 madvaco brūta gacchadhvam iti bhagavato 'ntikam
 4 yadi śuddhasamācārā yadi vā vītakalmaṣā
  karotv ihātmanaḥ śuddhim anumānya mahāmunim
 5 chandaṃ munes tu vijñāya sītāyāś ca manogatam
  pratyayaṃ dātukāmāyās tataḥ śaṃsata me laghu
 6 śvaḥ prabhāte tu śapathaṃ maithilī janakātmajā
  karotu pariṣanmadhye śodhanārthaṃ mameha ca
 7 śrutvā tu rāghavasyaitad vacaḥ paramam adbhutam
  dūtāḥ saṃprayayur vāṭaṃ yatrāste munipuṃgavaḥ
 8 te praṇamya mahātmānaṃ jvalantam amitaprabham
  ūcus te rāma vākyāni mṛdūni madhurāṇi ca
 9 teṣāṃ tad bhāṣitaṃ śrutvā rāmasya ca manogatam
  vijñāya sumahātejā munir vākyam athābravīt
 10 evaṃ bhavatu bhadraṃ vo yathā tuṣyati rāghavaḥ
   tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ
11 tathoktā muninā sarve rāmadūtā mahaujasaḥ
   pratyetya rāghavaṃ sarve munivākyaṃ babhāṣire
12 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ
   ṛṣīṃs tatra sametāṃś ca rājñaś caivābhyabhāṣata
13 bhagavantaḥ saśiṣyā vai sānugaś ca narādhipāḥ
   paśyantu sītāśapathaṃ yaś caivānyo 'bhikāṅkṣate
14 tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ
   sarveṣam ṛṣimukhyānāṃ sādhuvādo mahān abhūt
15 rājānaś ca mahātmānaḥ praśaṃsanti sma rāghavam
   upapannaṃ naraśreṣṭha tvayy eva bhuvi nānyataḥ
16 evaṃ viniścayaṃ kṛtvā śvobhūta iti rāghavaḥ
   visarjayām āsa tadā sarvāṃs tāñ śatrusūdanaḥ
 1 रामॊ बहून्य अहान्य एव तद गीतं परमाद्भुतम
  शुश्राव मुनिभिः सार्धं राजभिः सह वानरैः
 2 तस्मिन गीते तु विज्ञाय सीतापुत्रौ कुशीलवौ
  तस्याः परिषदॊ मध्ये रामॊ वचनम अब्रवीत
 3 मद्वचॊ बरूत गच्छध्वम इति भगवतॊ ऽनतिकम
 4 यदि शुद्धसमाचारा यदि वा वीतकल्मषा
  करॊत्व इहात्मनः शुद्धिम अनुमान्य महामुनिम
 5 छन्दं मुनेस तु विज्ञाय सीतायाश च मनॊगतम
  परत्ययं दातुकामायास ततः शंसत मे लघु
 6 शवः परभाते तु शपथं मैथिली जनकात्मजा
  करॊतु परिषन्मध्ये शॊधनार्थं ममेह च
 7 शरुत्वा तु राघवस्यैतद वचः परमम अद्भुतम
  दूताः संप्रययुर वाटं यत्रास्ते मुनिपुंगवः
 8 ते परणम्य महात्मानं जवलन्तम अमितप्रभम
  ऊचुस ते राम वाक्यानि मृदूनि मधुराणि च
 9 तेषां तद भाषितं शरुत्वा रामस्य च मनॊगतम
  विज्ञाय सुमहातेजा मुनिर वाक्यम अथाब्रवीत
 10 एवं भवतु भद्रं वॊ यथा तुष्यति राघवः
   तथा करिष्यते सीता दैवतं हि पतिः सत्रियाः
11 तथॊक्ता मुनिना सर्वे रामदूता महौजसः
   परत्येत्य राघवं सर्वे मुनिवाक्यं बभाषिरे
12 ततः परहृष्टः काकुत्स्थः शरुत्वा वाक्यं महात्मनः
   ऋषींस तत्र समेतांश च राज्ञश चैवाभ्यभाषत
13 भगवन्तः सशिष्या वै सानुगश च नराधिपाः
   पश्यन्तु सीताशपथं यश चैवान्यॊ ऽभिकाङ्क्षते
14 तस्य तद्वचनं शरुत्वा राघवस्य महात्मनः
   सर्वेषम ऋषिमुख्यानां साधुवादॊ महान अभूत
15 राजानश च महात्मानः परशंसन्ति सम राघवम
   उपपन्नं नरश्रेष्ठ तवय्य एव भुवि नान्यतः
16 एवं विनिश्चयं कृत्वा शवॊभूत इति राघवः
   विसर्जयाम आस तदा सर्वांस ताञ शत्रुसूदनः


Next: Chapter 87