Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 79

 1 tāṃ kathām ilasaṃbaddhāṃ rāmeṇa samudīritām
  lakṣmaṇo bharataś caiva śrutvā paramavismitau
 2 tau rāmaṃ prāñjalībhūtvā tasya rājño mahātmanaḥ
  vistaraṃ tasya bhāvasya tadā papracchatuḥ punaḥ
 3 kathaṃ sa rājā strībhūto vartayām āsa durgatim
  puruṣo vā yadā bhūtaḥ kāṃ vṛttiṃ vartayaty asau
 4 tayos tad bhāṣitaṃ śrutvā kautūhalasamanvitam
  kathayām āsa kākutṣṭhas tasya rājño yathā gatam
 5 tam eva prathamaṃ māsaṃ strībhūtvā lokasundarī
  tābhiḥ parivṛtā strībhir ye 'sya pūrvaṃ padānugāḥ
 6 tat kānanaṃ vigāhyāśu vijahre lokasundarī
  drumagulmalatākīrṇaṃ padbhyāṃ padmadalekṣaṇā
 7 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ
  parvatābhogavivare tasmin reme ilā tadā
 8 atha tasmin vanoddeśe parvatasyāvidūrataḥ
  saraḥ suruciraprakhyaṃ nānāpakṣigaṇāyutam
 9 dadarśa sā ilā tasmin budhaṃ somasutaṃ tadā
  jvalantaṃ svena vapuṣā pūrṇaṃ somam ivoditam
 10 tapantaṃ ca tapas tīvram ambhomadhye durāsadam
   yaśak saraṃ kāmagamaṃ tāruṇye paryavasthitam
11 sā taṃ jalāśayaṃ sarvaṃ kṣobhayām āsa vismitā
   saha taiḥ pūra puruṣaiḥ strībhūtai raghunandana
12 budhas tu tāṃ nirīkṣyaiva kāmabāṇābhipīḍitaḥ
   nopalebhe tadātmānaṃ cacāla ca tadāmbhasi
13 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām
   cintāṃ samabhyatikrāmat kā nv iyaṃ devatādhikā
14 na devīṣu na nāgīṣu nāsurīṣv apsaraḥsu ca
   dṛṣṭapūrvā mayā kā cid rūpeṇaitena śobhitā
15 sadṛśīyaṃ mama bhaved yadi nānyaparigrahā
   iti buddhiṃ samāsthāya jalāt sthalam upāgamat
16 sa āśramaṃ samupāgamya catasraḥ pramadās tataḥ
   śabdāpayata dharmātmā tāś cainaṃ ca vavandire
17 sa tāḥ papraccha dharmātma kasyaiṣā lokasundarī
   kimartham āgatā ceha satyam ākhyāta māciram
18 śubhaṃ tu tasya tadvākyaṃ madhuraṃ madhurākṣaram
   śrutvā tu tāḥ striyaḥ sarvā ūcur madhurayā girā
19 asmākam eṣā suśroṇī prabhutve vartate sadā
   apatiḥ kānanānteṣu sahāsmābhir aṭaty asau
20 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu
   vidyām āvartanīṃ puṇyām āvartayata sa dvijaḥ
21 so 'rthaṃ viditvā nikhilaṃ tasya rājño yathāgatam
   sarvā eva striyas tāś ca babhāṣe munipuṃgavaḥ
22 atra kiṃ puruṣā bhadrā avasañ śailarodhasi
   vatsyathāsmin girau yūyam avakāśo vidhīyatām
23 mūlaputraphalaiḥ sarvā vartayiṣyatha nityadā
   striyaḥ kimpuruṣān nāma bhartṝn samupalapsyatha
24 tāḥ śrutvā somaputrasya vācaṃ kiṃpuruṣīkṛtāḥ
   upāsāṃ cakrire śailaṃ bahvyas tā bahudhā tadā
 1 तां कथाम इलसंबद्धां रामेण समुदीरिताम
  लक्ष्मणॊ भरतश चैव शरुत्वा परमविस्मितौ
 2 तौ रामं पराञ्जलीभूत्वा तस्य राज्ञॊ महात्मनः
  विस्तरं तस्य भावस्य तदा पप्रच्छतुः पुनः
 3 कथं स राजा सत्रीभूतॊ वर्तयाम आस दुर्गतिम
  पुरुषॊ वा यदा भूतः कां वृत्तिं वर्तयत्य असौ
 4 तयॊस तद भाषितं शरुत्वा कौतूहलसमन्वितम
  कथयाम आस काकुत्ष्ठस तस्य राज्ञॊ यथा गतम
 5 तम एव परथमं मासं सत्रीभूत्वा लॊकसुन्दरी
  ताभिः परिवृता सत्रीभिर ये ऽसय पूर्वं पदानुगाः
 6 तत काननं विगाह्याशु विजह्रे लॊकसुन्दरी
  दरुमगुल्मलताकीर्णं पद्भ्यां पद्मदलेक्षणा
 7 वाहनानि च सर्वाणि संत्यक्त्वा वै समन्ततः
  पर्वताभॊगविवरे तस्मिन रेमे इला तदा
 8 अथ तस्मिन वनॊद्देशे पर्वतस्याविदूरतः
  सरः सुरुचिरप्रख्यं नानापक्षिगणायुतम
 9 ददर्श सा इला तस्मिन बुधं सॊमसुतं तदा
  जवलन्तं सवेन वपुषा पूर्णं सॊमम इवॊदितम
 10 तपन्तं च तपस तीव्रम अम्भॊमध्ये दुरासदम
   यशक सरं कामगमं तारुण्ये पर्यवस्थितम
11 सा तं जलाशयं सर्वं कषॊभयाम आस विस्मिता
   सह तैः पूर पुरुषैः सत्रीभूतै रघुनन्दन
12 बुधस तु तां निरीक्ष्यैव कामबाणाभिपीडितः
   नॊपलेभे तदात्मानं चचाल च तदाम्भसि
13 इलां निरीक्षमाणः स तरैलॊक्याभ्यधिकां शुभाम
   चिन्तां समभ्यतिक्रामत का नव इयं देवताधिका
14 न देवीषु न नागीषु नासुरीष्व अप्सरःसु च
   दृष्टपूर्वा मया का चिद रूपेणैतेन शॊभिता
15 सदृशीयं मम भवेद यदि नान्यपरिग्रहा
   इति बुद्धिं समास्थाय जलात सथलम उपागमत
16 स आश्रमं समुपागम्य चतस्रः परमदास ततः
   शब्दापयत धर्मात्मा ताश चैनं च ववन्दिरे
17 स ताः पप्रच्छ धर्मात्म कस्यैषा लॊकसुन्दरी
   किमर्थम आगता चेह सत्यम आख्यात माचिरम
18 शुभं तु तस्य तद्वाक्यं मधुरं मधुराक्षरम
   शरुत्वा तु ताः सत्रियः सर्वा ऊचुर मधुरया गिरा
19 अस्माकम एषा सुश्रॊणी परभुत्वे वर्तते सदा
   अपतिः काननान्तेषु सहास्माभिर अटत्य असौ
20 तद वाक्यम अव्यक्तपदं तासां सत्रीणां निशम्य तु
   विद्याम आवर्तनीं पुण्याम आवर्तयत स दविजः
21 सॊ ऽरथं विदित्वा निखिलं तस्य राज्ञॊ यथागतम
   सर्वा एव सत्रियस ताश च बभाषे मुनिपुंगवः
22 अत्र किं पुरुषा भद्रा अवसञ शैलरॊधसि
   वत्स्यथास्मिन गिरौ यूयम अवकाशॊ विधीयताम
23 मूलपुत्रफलैः सर्वा वर्तयिष्यथ नित्यदा
   सत्रियः किम्पुरुषान नाम भर्तॄन समुपलप्स्यथ
24 ताः शरुत्वा सॊमपुत्रस्य वाचं किंपुरुषीकृताः
   उपासां चक्रिरे शैलं बह्व्यस ता बहुधा तदा


Next: Chapter 80