Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 71

 1 etad ākhyāya rāmāya maharṣiḥ kumbhasaṃbhavaḥ
  asyām evāparaṃ vākyaṃ kathāyām upacakrame
 2 tataḥ sa daṇḍaḥ kākutstha bahuvarṣagaṇāyutam
  akarot tatra mandātmā rājyaṃ nihatakaṇṭakam
 3 atha kāle tu kasmiṃś cid rājā bhārgavam āśramam
  ramaṇīyam upākrāmac caitre māsi manorame
 4 tatra bhārgavakanyāṃ sa rūpeṇāpratimāṃ bhuvi
  vicarantīṃ vanoddeśe daṇḍo 'paśyad anuttamām
 5 sa dṛṣṭvā tāṃ sudurmedhā anaṅgaśarapīḍitaḥ
  abhigamya susaṃvignaḥ kanyāṃ vacanam abravīt
 6 kutas tvam asi suśroṇi kasya vāsi sutā śubhe
  pīḍito 'ham anaṅgena pṛcchāmi tvāṃ sumadhyame
 7 tasya tv evaṃ bruvāṇasya mohonmattasya kāminaḥ
  bhārgavī pratyuvācedaṃ vacaḥ sānunayaṃ nṛpam
 8 bhārgavasya sutāṃ viddhi devasyākliṣṭakarmaṇaḥ
  arajāṃ nāma rājendra jyeṣṭhām āśramavāsinīm
 9 guruḥ pitā me rājendra tvaṃ ca śiṣyo mahātmanaḥ
  vyasanaṃ sumahat kruddhaḥ sa te dadyān mahātapāḥ
 10 yadi vātra mayā kāryaṃ dharmadṛṣṭena satpathā
   varayasva nṛpa śreṣṭha pitaraṃ me mahādyutim
11 anyathā tu phalaṃ tubhyaṃ bhaved ghorābhisaṃhitam
   krodhena hi pitā me 'sau trailokyam api nirdahet
12 evaṃ bruvāṇām arajāṃ daṇḍaḥ kāmaśarārditaḥ
   pratyuvāca madonmattaḥ śirasy ādhāya so 'ñjalim
13 prasādaṃ kuru suśroṇi na kālaṃ kṣeptum arhasi
   tvatkṛte hi mama prāṇā vidīryante śubhānane
14 tvāṃ prāpya hi vadho vāpi pāpaṃ vāpi sudāruṇam
   bhaktaṃ bhajasva māṃ bhīru bhajamānaṃ suvihvalam
15 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī
   visphurantīṃ yathākāmaṃ maithunāyopacakrame
16 tam anarthaṃ mahāghoraṃ daṇḍaḥ kṛtvā sudāruṇam
   nagaraṃ prayayau cāśu madhumantam anuttamam
17 arajāpi rudantī sā āśramasyāvidūrataḥ
   pratīkṣate susaṃtrastā pitaraṃ devasaṃnibham
 1 एतद आख्याय रामाय महर्षिः कुम्भसंभवः
  अस्याम एवापरं वाक्यं कथायाम उपचक्रमे
 2 ततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम
  अकरॊत तत्र मन्दात्मा राज्यं निहतकण्टकम
 3 अथ काले तु कस्मिंश चिद राजा भार्गवम आश्रमम
  रमणीयम उपाक्रामच चैत्रे मासि मनॊरमे
 4 तत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि
  विचरन्तीं वनॊद्देशे दण्डॊ ऽपश्यद अनुत्तमाम
 5 स दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः
  अभिगम्य सुसंविग्नः कन्यां वचनम अब्रवीत
 6 कुतस तवम असि सुश्रॊणि कस्य वासि सुता शुभे
  पीडितॊ ऽहम अनङ्गेन पृच्छामि तवां सुमध्यमे
 7 तस्य तव एवं बरुवाणस्य मॊहॊन्मत्तस्य कामिनः
  भार्गवी परत्युवाचेदं वचः सानुनयं नृपम
 8 भार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः
  अरजां नाम राजेन्द्र जयेष्ठाम आश्रमवासिनीम
 9 गुरुः पिता मे राजेन्द्र तवं च शिष्यॊ महात्मनः
  वयसनं सुमहत करुद्धः स ते दद्यान महातपाः
 10 यदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा
   वरयस्व नृप शरेष्ठ पितरं मे महाद्युतिम
11 अन्यथा तु फलं तुभ्यं भवेद घॊराभिसंहितम
   करॊधेन हि पिता मे ऽसौ तरैलॊक्यम अपि निर्दहेत
12 एवं बरुवाणाम अरजां दण्डः कामशरार्दितः
   परत्युवाच मदॊन्मत्तः शिरस्य आधाय सॊ ऽञजलिम
13 परसादं कुरु सुश्रॊणि न कालं कषेप्तुम अर्हसि
   तवत्कृते हि मम पराणा विदीर्यन्ते शुभानने
14 तवां पराप्य हि वधॊ वापि पापं वापि सुदारुणम
   भक्तं भजस्व मां भीरु भजमानं सुविह्वलम
15 एवम उक्त्वा तु तां कन्यां दॊर्भ्यां गृह्य बलाद बली
   विस्फुरन्तीं यथाकामं मैथुनायॊपचक्रमे
16 तम अनर्थं महाघॊरं दण्डः कृत्वा सुदारुणम
   नगरं परययौ चाशु मधुमन्तम अनुत्तमम
17 अरजापि रुदन्ती सा आश्रमस्याविदूरतः
   परतीक्षते सुसंत्रस्ता पितरं देवसंनिभम


Next: Chapter 72