Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 69

 1 bhuktvā tu bhāṣitaṃ vākyaṃ mama rāma śubhākṣaram
  prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana
 2 śṛṇu brahman yathāvṛttaṃ mamaitat sukhaduḥkhayoḥ
  duratikramaṇīyaṃ hi yathā pṛcchasi māṃ dvija
 3 purā vaidarbhako rājā pitā mama mahāyaśāḥ
  sudeva iti vikhyātas triṣu lokeṣu vīryavān
 4 tasya putradvayaṃ brahman dvābhyāṃ strībhyām ajāyata
  ahaṃ śveta iti khyāto yavīyān suratho 'bhavat
 5 tataḥ pitari svaryāte paurā mām abhyaṣecayan
  tatrāhaṃ kṛtavān rājyaṃ dharmeṇa susamāhitaḥ
 6 evaṃ varṣasahasrāṇi samatītāni suvrata
  rājyaṃ kārayato brahman prajā dharmeṇa rakṣataḥ
 7 so 'haṃ nimitte kasmiṃś cid vijñātāyur dvijottama
  kāladharmaṃ hṛdi nyasya tato vanam upāgamam
 8 so 'haṃ vanam idaṃ durgaṃ mṛgapakṣivivarjitam
  tapaś cartuṃ praviṣṭo 'smi samīpe sarasaḥ śubhe
 9 bhrātaraṃ surathaṃ rājye abhiṣicya narādhipam
  idaṃ saraḥ samāsādya tapas taptaṃ mayā ciram
 10 so 'haṃ varṣasahasrāṇi tapas trīṇi mahāmune
   taptvā suduṣkaraṃ prāpto brahmalokam anuttamam
11 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama
   bādhete paramodāra tato 'haṃ vyathitendriyaḥ
12 gatvā tribhuvaṇaśreṣṭhaṃ pitāmaham uvāca ha
   bhagavan brahmaloko 'yaṃ kṣutpipāsāvivarjitaḥ
13 kasyeyaṃ karmaṇaḥ prāptiḥ kṣutpipāsāvaśo 'smi yat
   āhāraḥ kaś ca me deva tan me brūhi pitāmaha
14 pitāmahas tu mām āha tavāhāraḥ sudevaja
   svādūni svāni māṃsāni tāni bhakṣaya nityaśaḥ
15 svaśarīraṃ tvayā puṣṭaṃ kurvatā tapa uttamam
   anuptaṃ rohate śveta na kadā cin mahāmate
16 dattaṃ na te 'sti sūkṣmo 'pi vane sattvaniṣevite
   tena svargagato vatsa bādhyase kṣutpipāsayā
17 sa tvaṃ supuṣṭam āhāraiḥ svaśarīram anuttamam
   bhakṣayasvāmṛtarasaṃ sā te tṛptir bhaviṣyati
18 yadā tu tad vanaṃ śveta agastyaḥ sumahān ṛṣiḥ
   ākramiṣyati durdharṣas tadā kṛcchād vimokṣyase
19 sa hi tārayituṃ saumya śaktaḥ suragaṇān api
   kiṃ punas tvāṃ mahābāho kṣutpipāsāvaśaṃ gatam
20 so 'haṃ bhagavataḥ śrutvā devadevasya niścayam
   āhāraṃ garhitaṃ kurmi svaśarīraṃ dvijottama
21 bahūn varṣagaṇān brahman bhujyamānam idaṃ mayā
   kṣayaṃ nābhyeti brahmarṣe tṛptiś cāpi mamottamā
22 tasya me kṛcchrabhūtasya kṛcchrād asmād vimokṣaya
   anyeṣām agatir hy atra kumbhayonim ṛte dvijam
23 idam ābharaṇaṃ saumya tāraṇārthaṃ dvijottama
   pratigṛhṇīṣva brahmarṣe prasādaṃ kartum arhasi
24 tasyāhaṃ svargiṇo vākyaṃ śrutvā duḥkhasamanvitam
   tāraṇāyopajagrāha tad ābharaṇam uttamam
25 mayā pratigṛhīte tu tasminn ābharaṇe śubhe
   mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha
26 pranaṣṭe tu śarīre 'sau rājarṣiḥ parayā mudā
   tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ
27 tenedaṃ śakratulyena divyam ābharaṇaṃ mama
   tasmin nimitte kākutstha dattam adbhutadarśanam
 1 भुक्त्वा तु भाषितं वाक्यं मम राम शुभाक्षरम
  पराञ्जलिः परत्युवाचेदं स सवर्गी रघुनन्दन
 2 शृणु बरह्मन यथावृत्तं ममैतत सुखदुःखयॊः
  दुरतिक्रमणीयं हि यथा पृच्छसि मां दविज
 3 पुरा वैदर्भकॊ राजा पिता मम महायशाः
  सुदेव इति विख्यातस तरिषु लॊकेषु वीर्यवान
 4 तस्य पुत्रद्वयं बरह्मन दवाभ्यां सत्रीभ्याम अजायत
  अहं शवेत इति खयातॊ यवीयान सुरथॊ ऽभवत
 5 ततः पितरि सवर्याते पौरा माम अभ्यषेचयन
  तत्राहं कृतवान राज्यं धर्मेण सुसमाहितः
 6 एवं वर्षसहस्राणि समतीतानि सुव्रत
  राज्यं कारयतॊ बरह्मन परजा धर्मेण रक्षतः
 7 सॊ ऽहं निमित्ते कस्मिंश चिद विज्ञातायुर दविजॊत्तम
  कालधर्मं हृदि नयस्य ततॊ वनम उपागमम
 8 सॊ ऽहं वनम इदं दुर्गं मृगपक्षिविवर्जितम
  तपश चर्तुं परविष्टॊ ऽसमि समीपे सरसः शुभे
 9 भरातरं सुरथं राज्ये अभिषिच्य नराधिपम
  इदं सरः समासाद्य तपस तप्तं मया चिरम
 10 सॊ ऽहं वर्षसहस्राणि तपस तरीणि महामुने
   तप्त्वा सुदुष्करं पराप्तॊ बरह्मलॊकम अनुत्तमम
11 ततॊ मां सवर्गसंस्थं वै कषुत्पिपासे दविजॊत्तम
   बाधेते परमॊदार ततॊ ऽहं वयथितेन्द्रियः
12 गत्वा तरिभुवणश्रेष्ठं पितामहम उवाच ह
   भगवन बरह्मलॊकॊ ऽयं कषुत्पिपासाविवर्जितः
13 कस्येयं कर्मणः पराप्तिः कषुत्पिपासावशॊ ऽसमि यत
   आहारः कश च मे देव तन मे बरूहि पितामह
14 पितामहस तु माम आह तवाहारः सुदेवज
   सवादूनि सवानि मांसानि तानि भक्षय नित्यशः
15 सवशरीरं तवया पुष्टं कुर्वता तप उत्तमम
   अनुप्तं रॊहते शवेत न कदा चिन महामते
16 दत्तं न ते ऽसति सूक्ष्मॊ ऽपि वने सत्त्वनिषेविते
   तेन सवर्गगतॊ वत्स बाध्यसे कषुत्पिपासया
17 स तवं सुपुष्टम आहारैः सवशरीरम अनुत्तमम
   भक्षयस्वामृतरसं सा ते तृप्तिर भविष्यति
18 यदा तु तद वनं शवेत अगस्त्यः सुमहान ऋषिः
   आक्रमिष्यति दुर्धर्षस तदा कृच्छाद विमॊक्ष्यसे
19 स हि तारयितुं सौम्य शक्तः सुरगणान अपि
   किं पुनस तवां महाबाहॊ कषुत्पिपासावशं गतम
20 सॊ ऽहं भगवतः शरुत्वा देवदेवस्य निश्चयम
   आहारं गर्हितं कुर्मि सवशरीरं दविजॊत्तम
21 बहून वर्षगणान बरह्मन भुज्यमानम इदं मया
   कषयं नाभ्येति बरह्मर्षे तृप्तिश चापि ममॊत्तमा
22 तस्य मे कृच्छ्रभूतस्य कृच्छ्राद अस्माद विमॊक्षय
   अन्येषाम अगतिर हय अत्र कुम्भयॊनिम ऋते दविजम
23 इदम आभरणं सौम्य तारणार्थं दविजॊत्तम
   परतिगृह्णीष्व बरह्मर्षे परसादं कर्तुम अर्हसि
24 तस्याहं सवर्गिणॊ वाक्यं शरुत्वा दुःखसमन्वितम
   तारणायॊपजग्राह तद आभरणम उत्तमम
25 मया परतिगृहीते तु तस्मिन्न आभरणे शुभे
   मानुषः पूर्वकॊ देहॊ राजर्षेः स ननाश ह
26 परनष्टे तु शरीरे ऽसौ राजर्षिः परया मुदा
   तृप्तः परमुदितॊ राजा जगाम तरिदिवं पुनः
27 तेनेदं शक्रतुल्येन दिव्यम आभरणं मम
   तस्मिन निमित्ते काकुत्स्थ दत्तम अद्भुतदर्शनम


Next: Chapter 70