Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 66

 1 nāradasya tu tad vākyaṃ śrutvāmṛtamayaṃ yathā
  praharṣam atulaṃ lebhe lakṣmaṇaṃ cedam abravīt
 2 gaccha saumya dvijaśreṣṭhaṃ samāśvāsaya lakṣmaṇa
  bālasya ca śarīraṃ tat tailadroṇyāṃ nidhāpaya
 3 gandhaiś ca paramodārais tailaiś ca susugandhibhiḥ
  yathā na kṣīyate bālas tathā saumya vidhīyatām
 4 yathā śarīre bālasya guptasyākliṣṭakarmaṇaḥ
  vipattiḥ paribhedo vā bhaven na ca tathā kuru
 5 tathā saṃdiśya kākutstho lakṣmaṇaṃ śubhalakṣaṇam
  manasā puṣpakaṃ dadhyāv āgaccheti mahāyaśāḥ
 6 iṅgitaṃ sa tu vijñāya puṣpako hemabhūṣitaḥ
  ājagāma muhūrtena saṃpīpaṃ rāghavasya vai
 7 so 'bravīt praṇato bhūtvā ayam asmi narādhipa
  vaśyas tava mahābāho kiṃkaraḥ samupasthitaḥ
 8 bhāṣitaṃ ruciraṃ śrutvā puṣpakasya narādhipaḥ
  abhivādya maharṣīs tān vimānaṃ so 'dhyarohata
 9 dhanur gṛhītvā tūṇīṃ ca khagdaṃ ca ruciraprabham
  nikṣipya nagare vīrau saumitribharatāv ubhau
 10 prāyāt pratīcīṃ sa marūn vicinvaṃś ca samantataḥ
   uttarām agamac chrīmān diśaṃ himavadāvṛtam
11 apaśyamānas tatrāpi svalpam apy atha duṣkṛtam
   pūrvām api diśaṃ sarvām athāpaśyan narādhipaḥ
12 dakṣiṇāṃ diśam ākrāmat tato rājarṣinandanaḥ
   śaivalasyottare pārśve dadarśa sumahat saraḥ
13 tasmin sarasi tapyantaṃ tāpasaṃ sumahat tapaḥ
   dadarśa rāghavaḥ śrīmāṁl lambamānam adho mukham
14 athainaṃ samupāgamya tapyantaṃ tapa uttamam
   uvāca rāghavo vākyaṃ dhanyas tvam asi suvrata
15 kasyāṃ yonyāṃ tapovṛddhavartase dṛḍhavikrama
   kautūhalāt tvāṃ pṛcchāmi rāmo dāśarathir hy aham
16 manīṣitas te ko nv arthaḥ svargalābho varāśrayaḥ
   yam aśritya tapas taptaṃ śrotum icchāmi tāpasa
17 brāhmaṇo vāsi bhadraṃ te kṣatriyo vāsi durjayaḥ
   vaiśyo vā yadi vā śūdraḥ satyam etad bravīhi me
 1 नारदस्य तु तद वाक्यं शरुत्वामृतमयं यथा
  परहर्षम अतुलं लेभे लक्ष्मणं चेदम अब्रवीत
 2 गच्छ सौम्य दविजश्रेष्ठं समाश्वासय लक्ष्मण
  बालस्य च शरीरं तत तैलद्रॊण्यां निधापय
 3 गन्धैश च परमॊदारैस तैलैश च सुसुगन्धिभिः
  यथा न कषीयते बालस तथा सौम्य विधीयताम
 4 यथा शरीरे बालस्य गुप्तस्याक्लिष्टकर्मणः
  विपत्तिः परिभेदॊ वा भवेन न च तथा कुरु
 5 तथा संदिश्य काकुत्स्थॊ लक्ष्मणं शुभलक्षणम
  मनसा पुष्पकं दध्याव आगच्छेति महायशाः
 6 इङ्गितं स तु विज्ञाय पुष्पकॊ हेमभूषितः
  आजगाम मुहूर्तेन संपीपं राघवस्य वै
 7 सॊ ऽबरवीत परणतॊ भूत्वा अयम अस्मि नराधिप
  वश्यस तव महाबाहॊ किंकरः समुपस्थितः
 8 भाषितं रुचिरं शरुत्वा पुष्पकस्य नराधिपः
  अभिवाद्य महर्षीस तान विमानं सॊ ऽधयरॊहत
 9 धनुर गृहीत्वा तूणीं च खग्दं च रुचिरप्रभम
  निक्षिप्य नगरे वीरौ सौमित्रिभरताव उभौ
 10 परायात परतीचीं स मरून विचिन्वंश च समन्ततः
   उत्तराम अगमच छरीमान दिशं हिमवदावृतम
11 अपश्यमानस तत्रापि सवल्पम अप्य अथ दुष्कृतम
   पूर्वाम अपि दिशं सर्वाम अथापश्यन नराधिपः
12 दक्षिणां दिशम आक्रामत ततॊ राजर्षिनन्दनः
   शैवलस्यॊत्तरे पार्श्वे ददर्श सुमहत सरः
13 तस्मिन सरसि तप्यन्तं तापसं सुमहत तपः
   ददर्श राघवः शरीमाँल लम्बमानम अधॊ मुखम
14 अथैनं समुपागम्य तप्यन्तं तप उत्तमम
   उवाच राघवॊ वाक्यं धन्यस तवम असि सुव्रत
15 कस्यां यॊन्यां तपॊवृद्धवर्तसे दृढविक्रम
   कौतूहलात तवां पृच्छामि रामॊ दाशरथिर हय अहम
16 मनीषितस ते कॊ नव अर्थः सवर्गलाभॊ वराश्रयः
   यम अश्रित्य तपस तप्तं शरॊतुम इच्छामि तापस
17 बराह्मणॊ वासि भद्रं ते कषत्रियॊ वासि दुर्जयः
   वैश्यॊ वा यदि वा शूद्रः सत्यम एतद बरवीहि मे


Next: Chapter 67