Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 61

 1 tac chrutvā bhāṣitaṃ tasya śatrughnasya mahātmanaḥ
  krodham āhārayat tīvraṃ tiṣṭha tiṣṭheti cābravīt
 2 pāṇau pāṇiṃ viniṣpiṣya dantān kaṭakaṭāyya ca
  lavaṇo raghuśārdūlam āhvayām āsa cāsakṛt
 3 taṃ bruvāṇaṃ tathā vākyaṃ lavaṇaṃ ghoravikramam
  śatrughno deva śatrughna idaṃ vacanam abravīt
 4 śatrughno na tadā jāto yadānye nirjitās tvayā
  tad adya bāṇābhihato vraja taṃ yamasādanam
 5 ṛṣayo 'py adya pāpātman mayā tvāṃ nihataṃ raṇe
  paśyantu viprā vidvāṃsas tridaśā iva rāvaṇam
 6 tvayi madbāṇanirdagdhe patite 'dya niśācara
  puraṃ janapadaṃ cāpi kṣemam etad bhaviṣyati
 7 adya madbāhuniṣkrāntaḥ śaro vajranibhānanaḥ
  pravekṣyate te hṛdayaṃ padmam aṃśur ivārkajaḥ
 8 evam ukto mahāvṛkṣaṃ lavaṇaḥ krodhamūrchitaḥ
  śatrughnorasi cikṣepa taṃ śūraḥ śatadhācchinat
 9 tad dṛṣṭvā viphalaṃ karma rākṣasaḥ punar eva tu
  pādapān subahūn gṛhya śatrughne vyasṛjad balī
 10 śatrughnaś cāpi tejasvī vṛkṣān āpatato bahūn
   tribhiś caturbhir ekaikaṃ ciccheda nataparvabhiḥ
11 tato bāṇamayaṃ varṣaṃ vyasṛjad rākṣasor asi
   śatrughno vīryasaṃpanno vivyathe na ca rākṣasaḥ
12 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā
   śirasy abhyahanac chūraṃ srastāṅgaḥ sa mumoha vai
13 tasmin nipatite vīre hāhākāro mahān abhūt
   ṛṣīṇāṃ deva saṃghānāṃ gandharvāpsarasām api
14 tam avajñāya tu hataṃ śatrughnaṃ bhuvi pātitam
   rakṣo labdhāntaram api na viveśa svam ālayam
15 nāpi śūlaṃ prajagrāha taṃ dṛṣṭvā bhuvi pātitam
   tato hata iti jñātvā tān bhakṣān samudāvahat
16 muhūrtāl labdhasaṃjñas tu punas tasthau dhṛtāyudhaḥ
   śatrughno rākṣasadvāri ṛṣibhiḥ saṃprapūjitaḥ
17 tato divyam amoghaṃ taṃ jagrāha śaram uttamam
   jvalantaṃ tejasā ghoraṃ pūrayantaṃ diśo daśa
18 vajrānanaṃ vajravegaṃ merumandara gauravam
   nataṃ parvasu sarveṣu saṃyugeṣv aparājitam
19 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam
   dānavendrācalendrāṇām asurāṇāṃ ca dāruṇam
20 taṃ dīptam iva kālāgniṃ yugānte samupasthite
   dṛṣṭvā sarvāṇi bhūtāni paritrāsam upāgaman
21 sadevāsuragandharvaṃ samuniṃ sāpsarogaṇam
   jagad dhi sarvam asvasthaṃ pitāmaham upasthitam
22 ūcuś ca devadeveśaṃ varadaṃ prapitāmaham
   kac cil lokakṣayo deva prāpto vā yugasaṃkayaḥ
23 nedṛśaṃ dṛṣṭapūrvaṃ na śrutaṃ vā prapitāmaha
   devānāṃ bhayasaṃmoho lokānāṃ saṃkṣayaḥ prabho
24 teṣāṃ tad vacanaṃ śrutvā brahmā lokapitāmanaḥ
   bhayakāraṇam ācaṣṭe devānām abhayaṃkaraḥ
25 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ
   tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ
26 eṣo hi pūrvaṃ devasya lokakartuḥ sanātanaḥ
   śaras tejomayo vatsā yena vai bhayam āgatam
27 eṣa vai kaiṭabhasyārthe madhunaś ca mahāśaraḥ
   sṛṣṭo mahātmanā tena vadhārthaṃ daityayos tayoḥ
28 evam etaṃ prajānīdhvaṃ viṣṇos tejomayaṃ śaram
   eṣā caiva tanuḥ pūrvā viṣṇos tasya mahātmanaḥ
29 ito gacchatā paśyadhvaṃ vadhyamānaṃ mahātmanā
   rāmānujena vīreṇa lavaṇaṃ rākṣasottamam
30 tasya te devadevasya niśamya madhurāṃ giram
   ājagmur yatra yudhyete śatrughnalavaṇāv ubhau
31 taṃ śaraṃ divyasaṃkāśaṃ śatrughnakaradhāritam
   dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam
32 ākāśam āvṛtaṃ dṛṣṭvā devair hi raghunandanaḥ
   siṃhanādaṃ muhuḥ kṛtvā dadarśa lavaṇaṃ punaḥ
33 āhūtaś ca tatas tena śatrughnena mahātmanā
   lavaṇaḥ krodhasaṃyukto yuddhāya samupasthitaḥ
34 ākarṇāt sa vikṛṣyātha tad dhanur dhanvināṃ varaḥ
   sa mumoca mahābāṇaṃ lavaṇasya mahorasi
   uras tasya vidāryāśu praviveśa rasātalam
35 gatvā rasātalaṃ divyaṃ śaro vibudhapūjitaḥ
   punar evāgamat tūrṇam ikṣvākukulanandanam
36 śatrughnaśaranirbhinno lavaṇaḥ sa niśācaraḥ
   papāta sahasā bhūmau vajrāhata ivācalaḥ
37 tac ca divyaṃ mahac chūlaṃ hate lavaṇarākṣase
   paśyatāṃ sarvabhūtānāṃ rudrasya vaśam anvagāt
38 ekeṣupātena bhayaṃ nihatya; lokatrayasyāsya raghupravīraḥ
   vinirbabhāv udyatacāpabāṇas; tamaḥ praṇudyeva sahasraraśmiḥ
 1 तच छरुत्वा भाषितं तस्य शत्रुघ्नस्य महात्मनः
  करॊधम आहारयत तीव्रं तिष्ठ तिष्ठेति चाब्रवीत
 2 पाणौ पाणिं विनिष्पिष्य दन्तान कटकटाय्य च
  लवणॊ रघुशार्दूलम आह्वयाम आस चासकृत
 3 तं बरुवाणं तथा वाक्यं लवणं घॊरविक्रमम
  शत्रुघ्नॊ देव शत्रुघ्न इदं वचनम अब्रवीत
 4 शत्रुघ्नॊ न तदा जातॊ यदान्ये निर्जितास तवया
  तद अद्य बाणाभिहतॊ वरज तं यमसादनम
 5 ऋषयॊ ऽपय अद्य पापात्मन मया तवां निहतं रणे
  पश्यन्तु विप्रा विद्वांसस तरिदशा इव रावणम
 6 तवयि मद्बाणनिर्दग्धे पतिते ऽदय निशाचर
  पुरं जनपदं चापि कषेमम एतद भविष्यति
 7 अद्य मद्बाहुनिष्क्रान्तः शरॊ वज्रनिभाननः
  परवेक्ष्यते ते हृदयं पद्मम अंशुर इवार्कजः
 8 एवम उक्तॊ महावृक्षं लवणः करॊधमूर्छितः
  शत्रुघ्नॊरसि चिक्षेप तं शूरः शतधाच्छिनत
 9 तद दृष्ट्वा विफलं कर्म राक्षसः पुनर एव तु
  पादपान सुबहून गृह्य शत्रुघ्ने वयसृजद बली
 10 शत्रुघ्नश चापि तेजस्वी वृक्षान आपततॊ बहून
   तरिभिश चतुर्भिर एकैकं चिच्छेद नतपर्वभिः
11 ततॊ बाणमयं वर्षं वयसृजद राक्षसॊर असि
   शत्रुघ्नॊ वीर्यसंपन्नॊ विव्यथे न च राक्षसः
12 ततः परहस्य लवणॊ वृक्षम उत्पाट्य लीलया
   शिरस्य अभ्यहनच छूरं सरस्ताङ्गः स मुमॊह वै
13 तस्मिन निपतिते वीरे हाहाकारॊ महान अभूत
   ऋषीणां देव संघानां गन्धर्वाप्सरसाम अपि
14 तम अवज्ञाय तु हतं शत्रुघ्नं भुवि पातितम
   रक्षॊ लब्धान्तरम अपि न विवेश सवम आलयम
15 नापि शूलं परजग्राह तं दृष्ट्वा भुवि पातितम
   ततॊ हत इति जञात्वा तान भक्षान समुदावहत
16 मुहूर्ताल लब्धसंज्ञस तु पुनस तस्थौ धृतायुधः
   शत्रुघ्नॊ राक्षसद्वारि ऋषिभिः संप्रपूजितः
17 ततॊ दिव्यम अमॊघं तं जग्राह शरम उत्तमम
   जवलन्तं तेजसा घॊरं पूरयन्तं दिशॊ दश
18 वज्राननं वज्रवेगं मेरुमन्दर गौरवम
   नतं पर्वसु सर्वेषु संयुगेष्व अपराजितम
19 असृक्चन्दनदिग्धाङ्गं चारुपत्रं पतत्रिणम
   दानवेन्द्राचलेन्द्राणाम असुराणां च दारुणम
20 तं दीप्तम इव कालाग्निं युगान्ते समुपस्थिते
   दृष्ट्वा सर्वाणि भूतानि परित्रासम उपागमन
21 सदेवासुरगन्धर्वं समुनिं साप्सरॊगणम
   जगद धि सर्वम अस्वस्थं पितामहम उपस्थितम
22 ऊचुश च देवदेवेशं वरदं परपितामहम
   कच चिल लॊकक्षयॊ देव पराप्तॊ वा युगसंकयः
23 नेदृशं दृष्टपूर्वं न शरुतं वा परपितामह
   देवानां भयसंमॊहॊ लॊकानां संक्षयः परभॊ
24 तेषां तद वचनं शरुत्वा बरह्मा लॊकपितामनः
   भयकारणम आचष्टे देवानाम अभयंकरः
25 वधाय लवणस्याजौ शरः शत्रुघ्नधारितः
   तेजसा यस्य सर्वे सम संमूढाः सुरसत्तमाः
26 एषॊ हि पूर्वं देवस्य लॊककर्तुः सनातनः
   शरस तेजॊमयॊ वत्सा येन वै भयम आगतम
27 एष वै कैटभस्यार्थे मधुनश च महाशरः
   सृष्टॊ महात्मना तेन वधार्थं दैत्ययॊस तयॊः
28 एवम एतं परजानीध्वं विष्णॊस तेजॊमयं शरम
   एषा चैव तनुः पूर्वा विष्णॊस तस्य महात्मनः
29 इतॊ गच्छता पश्यध्वं वध्यमानं महात्मना
   रामानुजेन वीरेण लवणं राक्षसॊत्तमम
30 तस्य ते देवदेवस्य निशम्य मधुरां गिरम
   आजग्मुर यत्र युध्येते शत्रुघ्नलवणाव उभौ
31 तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम
   ददृशुः सर्वभूतानि युगान्ताग्निम इवॊत्थितम
32 आकाशम आवृतं दृष्ट्वा देवैर हि रघुनन्दनः
   सिंहनादं मुहुः कृत्वा ददर्श लवणं पुनः
33 आहूतश च ततस तेन शत्रुघ्नेन महात्मना
   लवणः करॊधसंयुक्तॊ युद्धाय समुपस्थितः
34 आकर्णात स विकृष्याथ तद धनुर धन्विनां वरः
   स मुमॊच महाबाणं लवणस्य महॊरसि
   उरस तस्य विदार्याशु परविवेश रसातलम
35 गत्वा रसातलं दिव्यं शरॊ विबुधपूजितः
   पुनर एवागमत तूर्णम इक्ष्वाकुकुलनन्दनम
36 शत्रुघ्नशरनिर्भिन्नॊ लवणः स निशाचरः
   पपात सहसा भूमौ वज्राहत इवाचलः
37 तच च दिव्यं महच छूलं हते लवणराक्षसे
   पश्यतां सर्वभूतानां रुद्रस्य वशम अन्वगात
38 एकेषुपातेन भयं निहत्य; लॊकत्रयस्यास्य रघुप्रवीरः
   विनिर्बभाव उद्यतचापबाणस; तमः परणुद्येव सहस्ररश्मिः


Next: Chapter 62