Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 53

 1 bruvadbhir evam ṛṣibhiḥ kākutstho vākyam abravīt
  kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ
 2 tathā vadati kākutsthe bhargavo vākyam abravīt
  bhayaṃ naḥ śṛṇu yan mūlaṃ deśasya ca nareśvara
 3 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ
  lolāputro 'bhavaj jyeṣṭho madhur nāma mahāsuraḥ
 4 brahmaṇyaś ca śaraṇyaś ca buddhyā ca pariniṣṭhitaḥ
  suraiś ca paramodāraiḥ prītis tasyātulābhavat
 5 sa madhur vīryasaṃpanno dharme ca susamāhitaḥ
  bahumānāc ca rudreṇa dattas tasyādbhuto varaḥ
 6 śūlaṃ śūlād viniṣkṛṣya mahāvīryaṃ mahāprabham
  dadau mahātmā suprīto vākayṃ caitad uvāca ha
 7 tvayāyam atulo dharmo matprasādāt kṛtaḥ śubhaḥ
  prītyā paramayā yukto dadāmy āyudham uttamam
 8 yāvat suraiś ca vipraiś ca na virudhyer mahāsura
  tāvac chūlaṃ tavedaṃ syād anyathā nāśam āpnuyāt
 9 yaś ca tvām abhiyuñjīta yuddhāya vigatajvaraḥ
  taṃ śūlaṃ bhasmasāt kṛtvā punar eṣyati te karam
 10 evaṃ rudrād varaṃ labdhvā bhūya eva mahāsuraḥ
   praṇipatya mahādevaṃ vākyam etad uvāca ha
11 bhagavan mama vaṃśasya śūlam etad anuttamam
   bhavet tu satataṃ deva surāṇām īśvaro hy asi
12 taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ
   pratyuvāca mahādevo naitad evaṃ bhaviṣyati
13 mā bhūt te viphalā bāṇī matprāsādakṛtā śubhā
   bhavataḥ putram ekaṃ tu śūlam etad gamiṣyati
14 yāvat karasthaḥ śūlo 'yaṃ bhaviṣyati sutasya te
   avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati
15 evaṃ madhuvaraṃ labdhvā devāt sumahad adbhutam
   bhavanaṃ cāsuraśreṣṭhaḥ kārayām āsa suprabham
16 tasya patnī mahābhagā priyā kumbhīnasī hi yā
   viśvāsayor apatyaṃ sā hy analāyāṃ mahāprabhā
17 tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ
   bālyāt prabhṛti duṣṭātmā pāpāny eva samācarat
18 taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ
   madhuḥ sa śokam āpede na cainaṃ kiṃ cid abravīt
19 sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam
   śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat
20 sa prabhāvena śūlasya daurātmyenātmanas tathā
   saṃtāpayati lokāṃs trīn viśeṣeṇa tu tāpasān
21 evaṃprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham
   śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ
22 bahavaḥ pārthivā rāma bhayārtair ṛṣibhiḥ purā
   abhayaṃ yācitā vīra trātāraṃ na ca vidmahe
23 te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam
   trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam
   tat paritrātum icchāmo lavaṇād bhayapīḍitāḥ
 1 बरुवद्भिर एवम ऋषिभिः काकुत्स्थॊ वाक्यम अब्रवीत
  किं कार्यं बरूत भवतां भयं नाशयितास्मि वः
 2 तथा वदति काकुत्स्थे भर्गवॊ वाक्यम अब्रवीत
  भयं नः शृणु यन मूलं देशस्य च नरेश्वर
 3 पूर्वं कृतयुगे राम दैतेयः सुमहाबलः
  लॊलापुत्रॊ ऽभवज जयेष्ठॊ मधुर नाम महासुरः
 4 बरह्मण्यश च शरण्यश च बुद्ध्या च परिनिष्ठितः
  सुरैश च परमॊदारैः परीतिस तस्यातुलाभवत
 5 स मधुर वीर्यसंपन्नॊ धर्मे च सुसमाहितः
  बहुमानाच च रुद्रेण दत्तस तस्याद्भुतॊ वरः
 6 शूलं शूलाद विनिष्कृष्य महावीर्यं महाप्रभम
  ददौ महात्मा सुप्रीतॊ वाकयं चैतद उवाच ह
 7 तवयायम अतुलॊ धर्मॊ मत्प्रसादात कृतः शुभः
  परीत्या परमया युक्तॊ ददाम्य आयुधम उत्तमम
 8 यावत सुरैश च विप्रैश च न विरुध्येर महासुर
  तावच छूलं तवेदं सयाद अन्यथा नाशम आप्नुयात
 9 यश च तवाम अभियुञ्जीत युद्धाय विगतज्वरः
  तं शूलं भस्मसात कृत्वा पुनर एष्यति ते करम
 10 एवं रुद्राद वरं लब्ध्वा भूय एव महासुरः
   परणिपत्य महादेवं वाक्यम एतद उवाच ह
11 भगवन मम वंशस्य शूलम एतद अनुत्तमम
   भवेत तु सततं देव सुराणाम ईश्वरॊ हय असि
12 तं बरुवाणं मधुं देवः सर्वभूतपतिः शिवः
   परत्युवाच महादेवॊ नैतद एवं भविष्यति
13 मा भूत ते विफला बाणी मत्प्रासादकृता शुभा
   भवतः पुत्रम एकं तु शूलम एतद गमिष्यति
14 यावत करस्थः शूलॊ ऽयं भविष्यति सुतस्य ते
   अवध्यः सर्वभूतानां शूलहस्तॊ भविष्यति
15 एवं मधुवरं लब्ध्वा देवात सुमहद अद्भुतम
   भवनं चासुरश्रेष्ठः कारयाम आस सुप्रभम
16 तस्य पत्नी महाभगा परिया कुम्भीनसी हि या
   विश्वासयॊर अपत्यं सा हय अनलायां महाप्रभा
17 तस्याः पुत्रॊ महावीर्यॊ लवणॊ नाम दारुणः
   बाल्यात परभृति दुष्टात्मा पापान्य एव समाचरत
18 तं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः
   मधुः स शॊकम आपेदे न चैनं किं चिद अब्रवीत
19 स विहाय इमं लॊकं परविष्टॊ वरुणालयम
   शूलं निवेश्य लवणे वरं तस्मै नयवेदयत
20 स परभावेन शूलस्य दौरात्म्येनात्मनस तथा
   संतापयति लॊकांस तरीन विशेषेण तु तापसान
21 एवंप्रभावॊ लवणः शूलं चैव तथाविधम
   शरुत्वा परमाणं काकुत्स्थं तवं हि नः परमा गतिः
22 बहवः पार्थिवा राम भयार्तैर ऋषिभिः पुरा
   अभयं याचिता वीर तरातारं न च विद्महे
23 ते वयं रावणं शरुत्वा हतं सबलवाहनम
   तरातारं विद्महे राम नान्यं भुवि नराधिपम
   तत परित्रातुम इच्छामॊ लवणाद भयपीडिताः


Next: Chapter 54