Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 51

 1 tatra tāṃ rajanīm uṣya gomatyāṃ raghunandanaḥ
  prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā
 2 tato 'rdhadivase prāpte praviveśa mahārathaḥ
  ayodhyāṃ ratnasaṃpūrṇāṃ hṛṣṭapuṣṭajanāvṛtām
 3 saumitris tu paraṃ dainyaṃ jagāma sumahāmatiḥ
  rāmapādau samāsādya vakṣyāmi kim ahaṃ gataḥ
 4 tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham
  rājasya paramodāraṃ purastāt samadṛśyata
 5 rājñas tu bhavanadvāri so 'vatīrya narottamaḥ
  avānmukho dīnamanāḥ prāviveśānivāritaḥ
 6 sa dṛṣṭvā rāghavaṃ dīnam āsīnaṃ paramāsane
  netrābhyām aśrupūrṇābhyāṃ dadarśāgrajam agrataḥ
 7 jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ
  uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ
 8 āryasyājñāṃ puraskṛtya visṛjya janakātmajām
  gaṅgātīre yathoddiṣṭe vālmīker āśrame śubhe
  punar asmy āgato vīra pādamūlam upāsitum
 9 mā śucaḥ puruṣavyāghra kālasya gatir īdṛśī
  tvadvidhā na hi śocanti sattvavanto manasvinaḥ
 10 sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ
   saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam
11 śaktas tvam ātmanātmānaṃ vijetuṃ manasaiva hi
   lokān sarvāṃś ca kākutstha kiṃ punar duḥkham īdṛśam
12 nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ
   yadarthaṃ maithilī tyaktā apavādabhayān nṛpa
13 sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ
   tyajemāṃ durbalāṃ buddhiṃ saṃtāpaṃ mā kuruṣva ha
14 evam uktas tu kākutstho lakṣmaṇena mahātmanā
   uvāca parayā prītyā saumitriṃ mitravatsalam
15 evam etan naraśreṣṭha yathā vadasi lakṣmaṇa
   paritoṣaś ca me vīra mama kāryānuśāsane
16 nirvṛtiś ca kṛtā saumya saṃtāpaś ca nirākṛtaḥ
   bhavadvākyaiḥ sumadhurair anunīto 'smi lakṣmaṇa
 1 तत्र तां रजनीम उष्य गॊमत्यां रघुनन्दनः
  परभाते पुनर उत्थाय लक्ष्मणः परययौ तदा
 2 ततॊ ऽरधदिवसे पराप्ते परविवेश महारथः
  अयॊध्यां रत्नसंपूर्णां हृष्टपुष्टजनावृताम
 3 सौमित्रिस तु परं दैन्यं जगाम सुमहामतिः
  रामपादौ समासाद्य वक्ष्यामि किम अहं गतः
 4 तस्यैवं चिन्तयानस्य भवनं शशिसंनिभम
  राजस्य परमॊदारं पुरस्तात समदृश्यत
 5 राज्ञस तु भवनद्वारि सॊ ऽवतीर्य नरॊत्तमः
  अवान्मुखॊ दीनमनाः पराविवेशानिवारितः
 6 स दृष्ट्वा राघवं दीनम आसीनं परमासने
  नेत्राभ्याम अश्रुपूर्णाभ्यां ददर्शाग्रजम अग्रतः
 7 जग्राह चरणौ तस्य लक्ष्मणॊ दीनचेतनः
  उवाच दीनया वाचा पराञ्जलिः सुसमाहितः
 8 आर्यस्याज्ञां पुरस्कृत्य विसृज्य जनकात्मजाम
  गङ्गातीरे यथॊद्दिष्टे वाल्मीकेर आश्रमे शुभे
  पुनर अस्म्य आगतॊ वीर पादमूलम उपासितुम
 9 मा शुचः पुरुषव्याघ्र कालस्य गतिर ईदृशी
  तवद्विधा न हि शॊचन्ति सत्त्ववन्तॊ मनस्विनः
 10 सर्वे कषयान्ता निचयाः पतनान्ताः समुच्छ्रयाः
   संयॊगा विप्रयॊगान्ता मरणान्तं च जीवितम
11 शक्तस तवम आत्मनात्मानं विजेतुं मनसैव हि
   लॊकान सर्वांश च काकुत्स्थ किं पुनर दुःखम ईदृशम
12 नेदृशेषु विमुह्यन्ति तवद्विधाः पुरुषर्षभाः
   यदर्थं मैथिली तयक्ता अपवादभयान नृप
13 स तवं पुरुषशार्दूल धैर्येण सुसमाहितः
   तयजेमां दुर्बलां बुद्धिं संतापं मा कुरुष्व ह
14 एवम उक्तस तु काकुत्स्थॊ लक्ष्मणेन महात्मना
   उवाच परया परीत्या सौमित्रिं मित्रवत्सलम
15 एवम एतन नरश्रेष्ठ यथा वदसि लक्ष्मण
   परितॊषश च मे वीर मम कार्यानुशासने
16 निर्वृतिश च कृता सौम्य संतापश च निराकृतः
   भवद्वाक्यैः सुमधुरैर अनुनीतॊ ऽसमि लक्ष्मण


Next: Chapter 52