Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 31

 1 tato rāmo mahātejā vismayāt punar eva hi
  uvāca praṇato vākyam agastyam ṛṣisattamam
 2 bhagavan kiṃ tadā lokāḥ śūnyā āsan dvijottama
  dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ
 3 utāho hīnavīryās te babhuvuḥ pṛthivīkṣitaḥ
  bahiṣkṛtā varāstraiś ca bahavo nirjitā nṛpāḥ
 4 rāghavasya vacaḥ śrutvā agastyo bhagavān ṛṣiḥ
  uvāca rāmaṃ prahasan pitāmaha iveśvaram
 5 sa evaṃ bādhamānas tu pārthivān pārthivarṣabha
  cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate
 6 tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām
  saṃprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ
 7 tulya āsīn nṛpas tasya pratāpād vasuretasaḥ
  arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā
 8 tam eva divasaṃ so 'tha haihayādhipatir balī
  arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ
 9 rāvaṇo rākṣasendras tu tasyāmātyān apṛcchata
  kvārjuno vo nṛpaḥ so 'dya śīghram ākhyātum arhatha
 10 rāvaṇo 'ham anuprāpto yuddhepsur nṛvareṇa tu
   mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām
11 ity evaṃ rāvaṇenoktās te 'mātyāḥ suvipaścitaḥ
   abruvan rākṣasapatim asāmnidhyaṃ mahīpateḥ
12 śrutvā viśravasaḥ putraḥ paurāṇām arjunaṃ gatam
   apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim
13 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm
   apaśyad rāvaṇo vindhyam ālikhantam ivāmbaram
14 sahasraśikharopetaṃ siṃhādhyuṣitakandaram
   prapāta patitaiḥ śītaiḥ sāṭṭahāsam ivāmbubhiḥ
15 devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ
   sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam
16 nadībhiḥ syandamānābhir agatipratimaṃ jalam
   sphuṭībhiś calajihvābhir vamantam iva viṣṭhitam
17 ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim
   paśyamānas tato vindhyaṃ rāvaṇo narmadāṃ yayau
18 calopalajalāṃ puṇyāṃ paścimodadhigāminīm
   mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ
   uṣṇābhitaptais tṛṣitaiḥ saṃkṣobhitajalāśayām
19 cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ
   sārasaiś ca sadāmattaiḥ kokūjadbhiḥ samāvṛtām
20 phulladrumakṛtottaṃsāṃ cakravākayugastanīm
   vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām
21 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām
   jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām
22 puṣpakād avaruhyāśu narmadāṃ saritāṃ varām
   iṣṭām iva varāṃ nārīm avagāhya daśānanaḥ
23 sa tasyāḥ puline ramye nānākusumaśobhite
   upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṃgavaḥ
   narmadā darśajaṃ harṣam āptavān rākṣaseśvaraḥ
24 tataḥ salīlaṃ prahasān rāvaṇo rākṣasādhipaḥ
   uvāca sacivāṃs tatra mārīcaśukasāraṇān
25 eṣa raśmisahasreṇa jagat kṛtveva kāñcanam
   tīkṣṇatāpakaraḥ sūryo nabhaso madhyam āsthitaḥ
   mām āsīnaṃ viditveha candrāyāti divākaraḥ
26 narmadā jalaśītaś ca sugandhiḥ śramanāaśanaḥ
   madbhayād anilo hy eṣa vāty asau susamāhitaḥ
27 iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī
   līnamīnavihaṃgormiḥ sabhayevāṅganā sthitā
28 tad bhavantaḥ kṣatāḥ śastrair nṛpair indrasamair yudhi
   candanasya raseneva rudhireṇa samukṣitāḥ
29 te yūyam avagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām
   mahāpadmamukhā mattā gaṅgām iva mahāgajāḥ
30 asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha
31 aham apy atra puline śaradindusamaprabhe
   puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ
32 rāvaṇenaivam uktās tu mārīcaśukasāraṇāḥ
   samahodaradhūmrākṣā narmadām avagāhire
33 rākṣasendragajais tais tu kṣobhyate narmadā nadī
   vāmanāñjanapadmādyair gaṅgā iva mahāgajaiḥ
34 tatas te rākṣasāaḥ snātvā narmadāyā varāmbhasi
   uttīrya puṣpāṇy ājahrur balyarthaṃ rāvaṇasya tu
35 narmadā puline ramye śubhrābhrasadṛśaprabhe
   rākṣasendrair muhūrtena kṛtaḥ puṣpamayo giriḥ
36 puṣpeṣūpahṛteṣv eva rāvaṇo rākṣaseśvaraḥ
   avatīrṇo nadīṃ snātuṃ gaṅgām iva mahāgajaḥ
37 tatra snātvā ca vidhivaj japtvā japyam anuttamam
   narmadā salilāt tasmād uttatāra sa rāvaṇaḥ
38 rāvaṇaṃ prāñjaliṃ yāntam anvayuḥ saptarākṣasāḥ
   yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ
   jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate
39 vālukavedimadhye tu tal liṅgaṃ sthāpya rāvaṇaḥ
   arcayām āsa gandhaiś ca puṣpaiś cāmṛtagandhibhiḥ
40 tataḥ satām ārtiharaṃ haraṃ paraṃ; varapradaṃ candramayūkhabhūṣaṇam
   samarcayitvā sa niśācaro jagau; prasārya hastān praṇanarta cāyatān
 1 ततॊ रामॊ महातेजा विस्मयात पुनर एव हि
  उवाच परणतॊ वाक्यम अगस्त्यम ऋषिसत्तमम
 2 भगवन किं तदा लॊकाः शून्या आसन दविजॊत्तम
  धर्षणां यत्र न पराप्तॊ रावणॊ राक्षसेश्वरः
 3 उताहॊ हीनवीर्यास ते बभुवुः पृथिवीक्षितः
  बहिष्कृता वरास्त्रैश च बहवॊ निर्जिता नृपाः
 4 राघवस्य वचः शरुत्वा अगस्त्यॊ भगवान ऋषिः
  उवाच रामं परहसन पितामह इवेश्वरम
 5 स एवं बाधमानस तु पार्थिवान पार्थिवर्षभ
  चचार रावणॊ राम पृथिव्यां पृथिवीपते
 6 ततॊ माहिष्मतीं नाम पुरीं सवर्गपुरीप्रभाम
  संप्राप्तॊ यत्र साम्निध्यं परमं वसुरेतसः
 7 तुल्य आसीन नृपस तस्य परतापाद वसुरेतसः
  अर्जुनॊ नाम यस्याग्निः शरकुण्डे शयः सदा
 8 तम एव दिवसं सॊ ऽथ हैहयाधिपतिर बली
  अर्जुनॊ नर्मदां रन्तुं गतः सत्रीभिः सहेश्वरः
 9 रावणॊ राक्षसेन्द्रस तु तस्यामात्यान अपृच्छत
  कवार्जुनॊ वॊ नृपः सॊ ऽदय शीघ्रम आख्यातुम अर्हथ
 10 रावणॊ ऽहम अनुप्राप्तॊ युद्धेप्सुर नृवरेण तु
   ममागमनम अव्यग्रैर युष्माभिः संनिवेद्यताम
11 इत्य एवं रावणेनॊक्तास ते ऽमात्याः सुविपश्चितः
   अब्रुवन राक्षसपतिम असाम्निध्यं महीपतेः
12 शरुत्वा विश्रवसः पुत्रः पौराणाम अर्जुनं गतम
   अपसृत्यागतॊ विन्ध्यं हिमवत्संनिभं गिरिम
13 स तम अभ्रम इवाविष्टम उद्भ्रान्तम इव मेदिनीम
   अपश्यद रावणॊ विन्ध्यम आलिखन्तम इवाम्बरम
14 सहस्रशिखरॊपेतं सिंहाध्युषितकन्दरम
   परपात पतितैः शीतैः साट्टहासम इवाम्बुभिः
15 देवदानवगन्धर्वैः साप्सरॊगणकिंनरैः
   साह सत्रीभिः करीडमानैः सवर्गभूतं महॊच्छ्रयम
16 नदीभिः सयन्दमानाभिर अगतिप्रतिमं जलम
   सफुटीभिश चलजिह्वाभिर वमन्तम इव विष्ठितम
17 उल्कावन्तं दरीवन्तं हिमवत्संनिभं गिरिम
   पश्यमानस ततॊ विन्ध्यं रावणॊ नर्मदां ययौ
18 चलॊपलजलां पुण्यां पश्चिमॊदधिगामिनीम
   महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजॊत्तमैः
   उष्णाभितप्तैस तृषितैः संक्षॊभितजलाशयाम
19 चक्रवाकैः सकारण्डैः सहंसजलकुक्कुटैः
   सारसैश च सदामत्तैः कॊकूजद्भिः समावृताम
20 फुल्लद्रुमकृतॊत्तंसां चक्रवाकयुगस्तनीम
   विस्तीर्णपुलिनश्रॊणीं हंसावलिसुमेखलाम
21 पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम
   जलावगाहसंस्पर्शां फुल्लॊत्पलशुभेक्षणाम
22 पुष्पकाद अवरुह्याशु नर्मदां सरितां वराम
   इष्टाम इव वरां नारीम अवगाह्य दशाननः
23 स तस्याः पुलिने रम्ये नानाकुसुमशॊभिते
   उपॊपविष्टः सचिवैः सार्धं राक्षसपुंगवः
   नर्मदा दर्शजं हर्षम आप्तवान राक्षसेश्वरः
24 ततः सलीलं परहसान रावणॊ राक्षसाधिपः
   उवाच सचिवांस तत्र मारीचशुकसारणान
25 एष रश्मिसहस्रेण जगत कृत्वेव काञ्चनम
   तीक्ष्णतापकरः सूर्यॊ नभसॊ मध्यम आस्थितः
   माम आसीनं विदित्वेह चन्द्रायाति दिवाकरः
26 नर्मदा जलशीतश च सुगन्धिः शरमनाशनः
   मद्भयाद अनिलॊ हय एष वात्य असौ सुसमाहितः
27 इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्म वर्धिनी
   लीनमीनविहंगॊर्मिः सभयेवाङ्गना सथिता
28 तद भवन्तः कषताः शस्त्रैर नृपैर इन्द्रसमैर युधि
   चन्दनस्य रसेनेव रुधिरेण समुक्षिताः
29 ते यूयम अवगाहध्वं नर्मदां शर्मदां नृणाम
   महापद्ममुखा मत्ता गङ्गाम इव महागजाः
30 अस्यां सनात्वा महानद्यां पाप्मानं विप्रमॊक्ष्यथ
31 अहम अप्य अत्र पुलिने शरदिन्दुसमप्रभे
   पुष्पॊपहरं शनकैः करिष्यामि उमापतेः
32 रावणेनैवम उक्तास तु मारीचशुकसारणाः
   समहॊदरधूम्राक्षा नर्मदाम अवगाहिरे
33 राक्षसेन्द्रगजैस तैस तु कषॊभ्यते नर्मदा नदी
   वामनाञ्जनपद्माद्यैर गङ्गा इव महागजैः
34 ततस ते राक्षसाः सनात्वा नर्मदाया वराम्भसि
   उत्तीर्य पुष्पाण्य आजह्रुर बल्यर्थं रावणस्य तु
35 नर्मदा पुलिने रम्ये शुभ्राभ्रसदृशप्रभे
   राक्षसेन्द्रैर मुहूर्तेन कृतः पुष्पमयॊ गिरिः
36 पुष्पेषूपहृतेष्व एव रावणॊ राक्षसेश्वरः
   अवतीर्णॊ नदीं सनातुं गङ्गाम इव महागजः
37 तत्र सनात्वा च विधिवज जप्त्वा जप्यम अनुत्तमम
   नर्मदा सलिलात तस्माद उत्ततार स रावणः
38 रावणं पराञ्जलिं यान्तम अन्वयुः सप्तराक्षसाः
   यत्र यत्र स याति सम रावणॊ राक्षसाधिपः
   जाम्बूनदमयं लिङ्गं तत्र तत्र सम नीयते
39 वालुकवेदिमध्ये तु तल लिङ्गं सथाप्य रावणः
   अर्चयाम आस गन्धैश च पुष्पैश चामृतगन्धिभिः
40 ततः सताम आर्तिहरं हरं परं; वरप्रदं चन्द्रमयूखभूषणम
   समर्चयित्वा स निशाचरॊ जगौ; परसार्य हस्तान परणनर्त चायतान


Next: Chapter 32