Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 29

 1 tatas tamasi saṃjāte rākṣasā daivataiḥ saha
  ayudhyanta balonmattāḥ sūdayantaḥ parasparam
 2 tatas tu devasainyena rākṣasānāṃ mahad balam
  daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam
 3 tasmiṃs tu tamasā naddhe sarve te devarākṣasāḥ
  anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam
 4 indraś ca rāvaṇaś caiva rāvaṇiś ca mahābalaḥ
  tasmiṃs tamojālavṛte moham īyur na te trayaḥ
 5 sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe
  krodham abhyāgamat tīvraṃ mahānādaṃ ca muktavān
 6 krodhāt sūtaṃ ca durdharṣaḥ syandanastham uvāca ha
  parasainyasya madhyena yāvadantaṃ nayasva mām
 7 adyaitāṃs tridaśān sarvān vikramaiḥ samare svayam
  nānāśastrair mahāsārair nāśayāmi nabhastalāt
 8 aham indraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam
  tridaśān vinihatyāśu svayaṃ sthāsyāmy athopari
 9 viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham
  dviḥ khalu tvāṃ bravīmy adya yāvadantaṃ nayasva mām
 10 ayaṃ sa nandanoddeśo yatra vartāmahe vayam
   naya mām adya tatra tvam udayo yatra parvataḥ
11 tasya tadvacanaṃ śrutvā turagān sa manojavān
   ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ
12 tasya taṃ niścayaṃ jñātvā śakro deveśvaras tadā
   rathasthaḥ samarasthāṃs tān devān vākyam athābravīt
13 surāḥ śṛṇuta madvākyaṃ yat tāvan mama rocate
   jīvann eva daśagrīvaḥ sādhu rakṣo nigṛhyatām
14 eṣa hy atibalaḥ sainye rathena pavanaujasā
   gamiṣyati pravṛddhormiḥ samudra iva parvaṇi
15 na hy eṣa hantuṃ śakyo 'dya varadānāt sunirbhayaḥ
   tad grahīṣyāmahe ratho yattā bhavata saṃyuge
16 yathā baliṃ nigṛhyaitat trailokyaṃ bhujyate mayā
   evam etasya pāpasya nigraho mama rocate
17 tato 'nyaṃ deśam āsthāya śakraḥ saṃtyajya rāvaṇam
   ayudhyata mahātejā rākṣasān nāśayan raṇe
18 uttareṇa daśagrīvaḥ praviveśānivartitaḥ
   dakṣiṇena tu pārśvena praviveśa śatakratuḥ
19 tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ
   devatānāṃ balaṃ kṛtsnaṃ śaravarṣair avākirat
20 tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam
   nyavartayad asaṃbhrāntaḥ samāvṛtya daśānanam
21 etasminn antare nādo mukto dānavarākṣasaiḥ
   hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam
22 tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ
   tat sainyam atisaṃkruddhaḥ praviveśa sudāruṇam
23 sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā
   adṛśyaḥ sarvabhūtānāṃ tat sanyaṃ samavākirat
24 tataḥ sa devān saṃtyajya śakram evābhyayād drutam
   mahendraś ca mahātejā na dadarśa sutaṃ ripoḥ
25 sa mātaliṃ hayāṃś caiva tāḍayitvā śarottamaiḥ
   mahendraṃ bāṇavarṣeṇa śīghrahasto hy avākirat
26 tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim
   airāvataṃ samāruhya mṛgayām āsa rāvaṇim
27 sa tu māyā balād rakṣaḥ saṃgrāme nābhyadṛśyata
   kiramāṇaḥ śaraughena mahendram amitaujasaṃ
28 sa taṃ yadā pariśrāntam indraṃ mene 'tha rāvaṇiḥ
   tadainaṃ māyayā baddhvā svasainyam abhito 'nayat
29 taṃ dṛṣṭvātha balāt tasmin māyayāpahṛtaṃ raṇe
   mahendram amarāḥ sarve kiṃ nv etad iti cukruśuḥ
   na hi dṛśyati vidyāvān māyayā yena nīyate
30 etasminn antare cāpi sarve suragaṇās tadā
   abhyadravan susaṃkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ
31 rāvaṇis tu samāsādya vasvādityamarudgaṇān
   na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ
32 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim
   rāvaṇiḥ pitaraṃ yuddhe 'darśanastho 'bravīd idam
33 āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat
   jitaṃ te viditaṃ bho 'stu svastho bhava gatajvaraḥ
34 ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ
   sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ
35 yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripum ojasā
   vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam
36 sa daivatabalāt tasmān nivṛtto raṇakarmaṇaḥ
   tac chrutvā rāvaṇer vākyaṃ svasthacetā daśānanaḥ
37 atha raṇavigatajvaraḥ prabhur; vijayam avāpya niśācarādhipaḥ
   bhavanam abhi tato jagāma hṛṣṭaḥ; svasutam avāpya ca vākyam abravīt
38 atibalasadṛśaiḥ parākramais tair; mama kulamānavivardhanaṃ kṛtam
   yad amarasamavikrama tvayā; tridaśapatis tridaśāś ca nirjitāḥ
39 tvaritam upanayasva vāsavaṃ; nagaram ito vraja sainyasaṃvṛtaḥ
   aham api tava gacchato drutaṃ; saha sacivair anuyāmi pṛṣṭhataḥ
40 atha sa balavṛtaḥ savāhanas; tridaśapatiṃ parigṛhya rāvaṇiḥ
   svabhavanam upagamya rākṣaso; muditamanā visasarja rākṣasān
 1 ततस तमसि संजाते राक्षसा दैवतैः सह
  अयुध्यन्त बलॊन्मत्ताः सूदयन्तः परस्परम
 2 ततस तु देवसैन्येन राक्षसानां महद बलम
  दशांशं सथापितं युद्धे शेषं नीतं यमक्षयम
 3 तस्मिंस तु तमसा नद्धे सर्वे ते देवराक्षसाः
  अन्यॊन्यं नाभ्यजानन्त युध्यमानाः परस्परम
 4 इन्द्रश च रावणश चैव रावणिश च महाबलः
  तस्मिंस तमॊजालवृते मॊहम ईयुर न ते तरयः
 5 स तु दृष्ट्वा बलं सर्वं निहतं रावणॊ रणे
  करॊधम अभ्यागमत तीव्रं महानादं च मुक्तवान
 6 करॊधात सूतं च दुर्धर्षः सयन्दनस्थम उवाच ह
  परसैन्यस्य मध्येन यावदन्तं नयस्व माम
 7 अद्यैतांस तरिदशान सर्वान विक्रमैः समरे सवयम
  नानाशस्त्रैर महासारैर नाशयामि नभस्तलात
 8 अहम इन्द्रं वधिष्यामि वरुणं धनदं यमम
  तरिदशान विनिहत्याशु सवयं सथास्याम्य अथॊपरि
 9 विषादॊ न च कर्तव्यः शीघ्रं वाहय मे रथम
  दविः खलु तवां बरवीम्य अद्य यावदन्तं नयस्व माम
 10 अयं स नन्दनॊद्देशॊ यत्र वर्तामहे वयम
   नय माम अद्य तत्र तवम उदयॊ यत्र पर्वतः
11 तस्य तद्वचनं शरुत्वा तुरगान स मनॊजवान
   आदिदेशाथ शत्रूणां मध्येनैव च सारथिः
12 तस्य तं निश्चयं जञात्वा शक्रॊ देवेश्वरस तदा
   रथस्थः समरस्थांस तान देवान वाक्यम अथाब्रवीत
13 सुराः शृणुत मद्वाक्यं यत तावन मम रॊचते
   जीवन्न एव दशग्रीवः साधु रक्षॊ निगृह्यताम
14 एष हय अतिबलः सैन्ये रथेन पवनौजसा
   गमिष्यति परवृद्धॊर्मिः समुद्र इव पर्वणि
15 न हय एष हन्तुं शक्यॊ ऽदय वरदानात सुनिर्भयः
   तद गरहीष्यामहे रथॊ यत्ता भवत संयुगे
16 यथा बलिं निगृह्यैतत तरैलॊक्यं भुज्यते मया
   एवम एतस्य पापस्य निग्रहॊ मम रॊचते
17 ततॊ ऽनयं देशम आस्थाय शक्रः संत्यज्य रावणम
   अयुध्यत महातेजा राक्षसान नाशयन रणे
18 उत्तरेण दशग्रीवः परविवेशानिवर्तितः
   दक्षिणेन तु पार्श्वेन परविवेश शतक्रतुः
19 ततः स यॊजनशतं परविष्टॊ राक्षसाधिपः
   देवतानां बलं कृत्स्नं शरवर्षैर अवाकिरत
20 ततः शक्रॊ निरीक्ष्याथ परविष्टं तं बलं सवकम
   नयवर्तयद असंभ्रान्तः समावृत्य दशाननम
21 एतस्मिन्न अन्तरे नादॊ मुक्तॊ दानवराक्षसैः
   हा हताः समेति तं दृष्ट्वा गरस्तं शक्रेण रावणम
22 ततॊ रथं समारुह्य रावणिः करॊधमूर्छितः
   तत सैन्यम अतिसंक्रुद्धः परविवेश सुदारुणम
23 स तां परविश्य मायां तु दत्तां गॊपतिना पुरा
   अदृश्यः सर्वभूतानां तत सन्यं समवाकिरत
24 ततः स देवान संत्यज्य शक्रम एवाभ्ययाद दरुतम
   महेन्द्रश च महातेजा न ददर्श सुतं रिपॊः
25 स मातलिं हयांश चैव ताडयित्वा शरॊत्तमैः
   महेन्द्रं बाणवर्षेण शीघ्रहस्तॊ हय अवाकिरत
26 ततः शक्रॊ रथं तयक्त्व विसृज्य च स मातलिम
   ऐरावतं समारुह्य मृगयाम आस रावणिम
27 स तु माया बलाद रक्षः संग्रामे नाभ्यदृश्यत
   किरमाणः शरौघेन महेन्द्रम अमितौजसं
28 स तं यदा परिश्रान्तम इन्द्रं मेने ऽथ रावणिः
   तदैनं मायया बद्ध्वा सवसैन्यम अभितॊ ऽनयत
29 तं दृष्ट्वाथ बलात तस्मिन माययापहृतं रणे
   महेन्द्रम अमराः सर्वे किं नव एतद इति चुक्रुशुः
   न हि दृश्यति विद्यावान मायया येन नीयते
30 एतस्मिन्न अन्तरे चापि सर्वे सुरगणास तदा
   अभ्यद्रवन सुसंक्रुद्धा रावणं शस्त्रवृष्टिभिः
31 रावणिस तु समासाद्य वस्वादित्यमरुद्गणान
   न शशाक रणे सथातुं न यॊद्धुं शस्त्रपीडितः
32 तं तु दृष्ट्वा परिश्रान्तं परहारैर जर्जरच्छविम
   रावणिः पितरं युद्धे ऽदर्शनस्थॊ ऽबरवीद इदम
33 आगच्छ तात गच्छावॊ निवृत्तं रणकर्म तत
   जितं ते विदितं भॊ ऽसतु सवस्थॊ भव गतज्वरः
34 अयं हि सुरसैन्यस्य तरैलॊक्यस्य च यः परभुः
   स गृहीतॊ मया शक्रॊ भग्नमानाः सुराः कृताः
35 यथेष्टं भुङ्क्ष्व तरैलॊक्यं निगृह्य रिपुम ओजसा
   वृथा ते किं शरमं कृत्वा युद्धं हि तव निष्फलम
36 स दैवतबलात तस्मान निवृत्तॊ रणकर्मणः
   तच छरुत्वा रावणेर वाक्यं सवस्थचेता दशाननः
37 अथ रणविगतज्वरः परभुर; विजयम अवाप्य निशाचराधिपः
   भवनम अभि ततॊ जगाम हृष्टः; सवसुतम अवाप्य च वाक्यम अब्रवीत
38 अतिबलसदृशैः पराक्रमैस तैर; मम कुलमानविवर्धनं कृतम
   यद अमरसमविक्रम तवया; तरिदशपतिस तरिदशाश च निर्जिताः
39 तवरितम उपनयस्व वासवं; नगरम इतॊ वरज सैन्यसंवृतः
   अहम अपि तव गच्छतॊ दरुतं; सह सचिवैर अनुयामि पृष्ठतः
40 अथ स बलवृतः सवाहनस; तरिदशपतिं परिगृह्य रावणिः
   सवभवनम उपगम्य राक्षसॊ; मुदितमना विससर्ज राक्षसान


Next: Chapter 30