Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 22

 1 sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ
  śatruṃ vijayinaṃ mene svabalasya ca saṃkṣayam
 2 sa tu yodhān hatān matvā krodhaparyākulekṣaṇaḥ
  abravīt tvaritaṃ sūtaṃ rathaḥ samupanīyatām
 3 tasya sūto rathaṃ divyam upasthāpya mahāsvanam
  sthitaḥ sa ca mahātejā āruroha mahāratham
 4 pāśamudgarahastaś ca mṛtyus tasyāgrato sthitaḥ
  yena saṃkṣipyate sarvaṃ trailokyaṃ sacarācaram
 5 kāladaṇḍaś ca pārśvastho mūrtimān syandane sthitaḥ
  yamapraharaṇaṃ divyaṃ prajvalann iva tejasā
 6 tato lokās trayas trastāḥ kampante ca divaukasaḥ
  kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham
 7 dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam
  sacivā rākṣasendrasya sarvalokabhayāvaham
 8 laghusattvatayā sarve naṣṭasaṃjhā bhayārditāḥ
  nātra yoddhuṃ samarthāḥ sma ity uktvā vipradudruvuḥ
 9 sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham
  nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat
 10 sa tu rāvaṇam āsādya visṛjañ śaktitomarān
   yamo marmāṇi saṃkruddho rākṣasasya nyakṛntata
11 rāvaṇas tu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha
   tasmin vaivasvatarathe toyavarṣam ivāmbudaḥ
12 tato mahāśaktiśataiḥ pātyamānair mahorasi
   pratikartuṃ sa nāśaknod rākṣasaḥ śalyapīḍitaḥ
13 nānāpraharaṇair evaṃ yamenāmitrakarśinā
   saptarātraṃ kṛte saṃkhye na bhagno vijito 'pi vā
14 tato 'bhavat punar yuddhaṃ yamarākṣasayos tadā
   vijayākāṅkṣiṇos tatra samareṣv anivartinoḥ
15 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   prajāpatiṃ puraskṛtya dadṛśus tad raṇājiram
16 saṃvarta iva lokānām abhavad yudhyatos tayoḥ
   rākṣasānāṃ ca mukhyasya pretānām īśvarasya ca
17 rākṣasendras tataḥ kruddhaś cāpam āyamya saṃyuge
   nirantaram ivākāśaṃ kurvan bāṇān mumoca ha
18 mṛtyuṃ caturbhir viśikhaiḥ sūtaṃ saptabhir ardayat
   yamaṃ śarasahasreṇa śīghraṃ marmasv atāḍayat
19 tataḥ kruddhasya sahasā yamasyābhiniviḥsṛtaḥ
   jvālāmālo viniśvāso vadanāt krodhapāvakaḥ
20 tato 'paśyaṃs tadāścaryaṃ devadānavarākṣasāḥ
   krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ ripor balam
21 mṛtyus tu paramakruddho vaivasvatam athābravīt
   muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum
22 narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī
   namucir virocanaś caiva tāv ubhau madhukaiṭabhau
23 ete cānye ca bahavo balavanto durāsadāḥ
   vinipannā mayā dṛṣṭāḥ kā cintāsmin niśācare
24 muñca māṃ sādhu dharmajña yāvad enaṃ nihanmy aham
   na hi kaś cin mayā dṛṣṭo muhūrtam api jīvati
25 balaṃ mama na khalv etan maryādaiṣā nisargataḥ
   saṃspṛṣṭo hi mayā kaś cin na jīved iti niścayaḥ
26 etat tu vacanaṃ śrutvā dharmarājaḥ pratāpavān
   abravīt tatra taṃ mṛtyumayam enaṃ nihanmy aham
27 tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ
   kāladaṇḍam amoghaṃ taṃ tolayām āsa pāṇinā
28 yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ
   pāvakasparśasaṃkāśo mudgaro mūrtimān sthitaḥ
29 darśanād eva yaḥ prāṇān prāṇinām uparudhyati
   kiṃ punas tāḍanād vāpi pīḍanād vāpi dehinaḥ
30 sa jvālāparivāras tu pibann iva niśācaram
   karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ
31 tato vidudruvuḥ sarve sattvās tasmād raṇājirāt
   surāś ca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam
32 tasmin prahartukāme tu daṇḍam udyamya rāvaṇam
   yamaṃ pitāmahaḥ sākṣād darśayitvedam abravīt
33 vaivasvata mahābāho na khalv atulavikramaḥ
   prahartavyaṃ tvayaitena daṇḍenāsmin niśācare
34 varaḥ khalu mayā dattas tasya tridaśapuṃgava
   tat tvayā nānṛtaṃ kāryaṃ yan mayā vyāhṛtaṃ vacaḥ
35 amogho hy eṣa sarvāsāṃ prajānāṃ vinipātane
   kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ
36 tan na khalv eṣa te saumya pātyo rākṣasamūrdhani
   na hy asmin patite kaś cin muhūrtam api jīvati
37 yadi hy asmin nipatite na mriyetaiṣa rākṣasaḥ
   mriyeta vā daśagrīvas tathāpy ubhayato 'nṛtam
38 rākṣasendrān niyacchādya daṇḍam enaṃ vadhodyatam
   satyaṃ mama kuruṣvedaṃ lokāṃs tvaṃ samavekṣya ca
39 evam uktas tu dharmātmā pratyuvāca yamas tadā
   eṣa vyāvartito daṇḍaḥ prabhaviṣṇur bhavān hi naḥ
40 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ raṇagatena hi
   yan mayā yan na hantavyo rākṣaso varadarpitaḥ
41 eṣa tasmāt praṇaśyāmi darśanād asya rakṣasaḥ
   ity uktvā sarathaḥ sāśvas tatraivāntaradhīyata
42 daśagrīvas tu taṃ jitvā nāma viśrāvya cātmanaḥ
   puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt
43 tato vaivasvato devaiḥ saha brahmapurogamaiḥ
   jagāma tridivaṃ hṛṣṭo nāradaś ca mahāmuniḥ
 1 स तु तस्य महानादं शरुत्वा वैवस्वतॊ यमः
  शत्रुं विजयिनं मेने सवबलस्य च संक्षयम
 2 स तु यॊधान हतान मत्वा करॊधपर्याकुलेक्षणः
  अब्रवीत तवरितं सूतं रथः समुपनीयताम
 3 तस्य सूतॊ रथं दिव्यम उपस्थाप्य महास्वनम
  सथितः स च महातेजा आरुरॊह महारथम
 4 पाशमुद्गरहस्तश च मृत्युस तस्याग्रतॊ सथितः
  येन संक्षिप्यते सर्वं तरैलॊक्यं सचराचरम
 5 कालदण्डश च पार्श्वस्थॊ मूर्तिमान सयन्दने सथितः
  यमप्रहरणं दिव्यं परज्वलन्न इव तेजसा
 6 ततॊ लॊकास तरयस तरस्ताः कम्पन्ते च दिवौकसः
  कालं करुद्धं तदा दृष्ट्वा लॊकत्रयभयावहम
 7 दृष्ट्वा तु ते तं विकृतं रथं मृत्युसमन्वितम
  सचिवा राक्षसेन्द्रस्य सर्वलॊकभयावहम
 8 लघुसत्त्वतया सर्वे नष्टसंझा भयार्दिताः
  नात्र यॊद्धुं समर्थाः सम इत्य उक्त्वा विप्रदुद्रुवुः
 9 स तु तं तादृशं दृष्ट्वा रथं लॊकभयावहम
  नाक्षुभ्यत तदा रक्षॊ वयथा चैवास्य नाभवत
 10 स तु रावणम आसाद्य विसृजञ शक्तितॊमरान
   यमॊ मर्माणि संक्रुद्धॊ राक्षसस्य नयकृन्तत
11 रावणस तु सथितः सवस्थः शरवर्षं मुमॊच ह
   तस्मिन वैवस्वतरथे तॊयवर्षम इवाम्बुदः
12 ततॊ महाशक्तिशतैः पात्यमानैर महॊरसि
   परतिकर्तुं स नाशक्नॊद राक्षसः शल्यपीडितः
13 नानाप्रहरणैर एवं यमेनामित्रकर्शिना
   सप्तरात्रं कृते संख्ये न भग्नॊ विजितॊ ऽपि वा
14 ततॊ ऽभवत पुनर युद्धं यमराक्षसयॊस तदा
   विजयाकाङ्क्षिणॊस तत्र समरेष्व अनिवर्तिनॊः
15 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   परजापतिं पुरस्कृत्य ददृशुस तद रणाजिरम
16 संवर्त इव लॊकानाम अभवद युध्यतॊस तयॊः
   राक्षसानां च मुख्यस्य परेतानाम ईश्वरस्य च
17 राक्षसेन्द्रस ततः करुद्धश चापम आयम्य संयुगे
   निरन्तरम इवाकाशं कुर्वन बाणान मुमॊच ह
18 मृत्युं चतुर्भिर विशिखैः सूतं सप्तभिर अर्दयत
   यमं शरसहस्रेण शीघ्रं मर्मस्व अताडयत
19 ततः करुद्धस्य सहसा यमस्याभिनिविःसृतः
   जवालामालॊ विनिश्वासॊ वदनात करॊधपावकः
20 ततॊ ऽपश्यंस तदाश्चर्यं देवदानवराक्षसाः
   करॊधजं पावकं दीप्तं दिधक्षन्तं रिपॊर बलम
21 मृत्युस तु परमक्रुद्धॊ वैवस्वतम अथाब्रवीत
   मुञ्च मां देव शीघ्रं तवं निहन्मि समरे रिपुम
22 नरकः शम्बरॊ वृत्रः शम्भुः कार्तस्वरॊ बली
   नमुचिर विरॊचनश चैव ताव उभौ मधुकैटभौ
23 एते चान्ये च बहवॊ बलवन्तॊ दुरासदाः
   विनिपन्ना मया दृष्टाः का चिन्तास्मिन निशाचरे
24 मुञ्च मां साधु धर्मज्ञ यावद एनं निहन्म्य अहम
   न हि कश चिन मया दृष्टॊ मुहूर्तम अपि जीवति
25 बलं मम न खल्व एतन मर्यादैषा निसर्गतः
   संस्पृष्टॊ हि मया कश चिन न जीवेद इति निश्चयः
26 एतत तु वचनं शरुत्वा धर्मराजः परतापवान
   अब्रवीत तत्र तं मृत्युमयम एनं निहन्म्य अहम
27 ततः संरक्तनयनः करुद्धॊ वैवस्वतः परभुः
   कालदण्डम अमॊघं तं तॊलयाम आस पाणिना
28 यस्य पार्श्वेषु निश्छिद्राः कालपाशाः परतिष्ठिताः
   पावकस्पर्शसंकाशॊ मुद्गरॊ मूर्तिमान सथितः
29 दर्शनाद एव यः पराणान पराणिनाम उपरुध्यति
   किं पुनस ताडनाद वापि पीडनाद वापि देहिनः
30 स जवालापरिवारस तु पिबन्न इव निशाचरम
   करस्पृष्टॊ बलवता दण्डः करुद्धः सुदारुणः
31 ततॊ विदुद्रुवुः सर्वे सत्त्वास तस्माद रणाजिरात
   सुराश च कषुभिता दृष्ट्वा कालदण्डॊद्यतं यमम
32 तस्मिन परहर्तुकामे तु दण्डम उद्यम्य रावणम
   यमं पितामहः साक्षाद दर्शयित्वेदम अब्रवीत
33 वैवस्वत महाबाहॊ न खल्व अतुलविक्रमः
   परहर्तव्यं तवयैतेन दण्डेनास्मिन निशाचरे
34 वरः खलु मया दत्तस तस्य तरिदशपुंगव
   तत तवया नानृतं कार्यं यन मया वयाहृतं वचः
35 अमॊघॊ हय एष सर्वासां परजानां विनिपातने
   कालदण्डॊ मया सृष्टः पूर्वं मृत्युपुरस्कृतः
36 तन न खल्व एष ते सौम्य पात्यॊ राक्षसमूर्धनि
   न हय अस्मिन पतिते कश चिन मुहूर्तम अपि जीवति
37 यदि हय अस्मिन निपतिते न मरियेतैष राक्षसः
   मरियेत वा दशग्रीवस तथाप्य उभयतॊ ऽनृतम
38 राक्षसेन्द्रान नियच्छाद्य दण्डम एनं वधॊद्यतम
   सत्यं मम कुरुष्वेदं लॊकांस तवं समवेक्ष्य च
39 एवम उक्तस तु धर्मात्मा परत्युवाच यमस तदा
   एष वयावर्तितॊ दण्डः परभविष्णुर भवान हि नः
40 किं तव इदानीं मया शक्यं कर्तुं रणगतेन हि
   यन मया यन न हन्तव्यॊ राक्षसॊ वरदर्पितः
41 एष तस्मात परणश्यामि दर्शनाद अस्य रक्षसः
   इत्य उक्त्वा सरथः साश्वस तत्रैवान्तरधीयत
42 दशग्रीवस तु तं जित्वा नाम विश्राव्य चात्मनः
   पुष्पकेण तु संहृष्टॊ निष्क्रान्तॊ यमसादनात
43 ततॊ वैवस्वतॊ देवैः सह बरह्मपुरॊगमैः
   जगाम तरिदिवं हृष्टॊ नारदश च महामुनिः


Next: Chapter 23