Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 13

 1 atha lokeśvarotsṛṣṭā tatra kālena kena cit
  nidrā samabhavat tīvrā kumbhakarṇasya rūpiṇī
 2 tato bhrātaram āsīnaṃ kumbhakarṇo 'bravīd vacaḥ
  nidrā māṃ bādhate rājan kārayasva mamālayam
 3 viniyuktās tato rājñā śilpino viśvakarmavat
  akurvan kumbhakarṇasya kailāsasamam ālayam
 4 vistīrṇaṃ yojanaṃ śubhraṃ tato dviguṇam āyatam
  darśanīyaṃ nirābādhaṃ kumbhakarṇasya cakrire
 5 sphāṭikaiḥ kāñcanaiś citraiḥ stambhaiḥ sarvatra śobhitam
  vaidūryakṛtaśobhaṃ ca kiṅkiṇījālakaṃ tathā
 6 dantatoraṇavinyastaṃ vajrasphaṭikavedikam
  sarvartusukhadaṃ nityaṃ meroḥ puṇyāṃ guhām iva
 7 tatra nidrāṃ samāviṣṭaḥ kumbhakarṇo niśācaraḥ
  bahūny abdasahasrāṇi śayāno nāvabudhyate
 8 nidrābhibhūte tu tadā kumbhakarṇe daśānanaḥ
  devarṣiyakṣagandharvān bādhate sma sa nityaśaḥ
 9 udyānāni vicitrāṇi nandanādīni yāni ca
  tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ
 10 nadīṃ gaja iva krīḍan vṛkṣān vāyur iva kṣipan
   nagān vajra iva sṛṣṭo vidhvaṃsayati nityaśaḥ
11 tathā vṛttaṃ tu vijñāya daśagrīvaṃ dhaneśvaraḥ
   kulānurūpaṃ dharmajña vṛttaṃ saṃsmṛtya cātmanaḥ
12 saubhrātradarśanārthaṃ tu dūtaṃ vaiśvaraṇas tadā
   laṅkāṃ saṃpreṣayām āsa daśagrīvasya vai hitam
13 sa gatvā nagarīṃ laṅkām āsasāda vibhīṣaṇam
   mānitas tena dharmeṇa pṛṣṭhaś cāgamanaṃ prati
14 pṛṣṭvā ca kuśalaṃ rājño jñātīn api ca bāndhavān
   sabhāyāṃ darśayām āsa tam āsīnaṃ daśānanam
15 sa dṛṣṭvā tatra rājānaṃ dīpyamānaṃ svatejasā
   jayena cābhisaṃpūjya tūṣṇīm āsīn muhūrtakam
16 tasyopanīte paryaṅke varāstaraṇasaṃvṛte
   upaviśya daśagrīvaṃ dūto vākyam athābravīt
17 rājan vadāmi te sarvaṃ bhrātā tava yad abravīt
   ubhayoḥ sadṛśaṃ saumya vṛttasya ca kulasya ca
18 sādhu paryāptam etāvat kṛtaś cāritrasaṃgrahaḥ
   sādhu dharme vyavasthānaṃ kriyatāṃ yadi śakyate
19 dṛṣṭaṃ me nandanaṃ bhagnam ṛṣayo nihatāḥ śrutāḥ
   devānāṃ tu samudyogas tvatto rājañ śrutaś ca me
20 nirākṛtaś ca bahuśas tvayāhaṃ rākṣasādhipa
   aparāddhā hi bālyāc ca rakṣaṇīyāḥ svabāndhavāḥ
21 ahaṃ tu himavatpṛṣṭhaṃ gato dharmam upāsitum
   raudraṃ vrataṃ samāsthāya niyato niyatendriyaḥ
22 tatra devo mayā dṛṣṭaḥ saha devyomayā prabhuḥ
   savyaṃ cakṣur mayā caiva tatra devyāṃ nipātitam
23 kā nv iyaṃ syād iti śubhā na khalv anyena hetunā
   rūpaṃ hy anupamaṃ kṛtvā tatra krīḍati pārvatī
24 tato devyāḥ prabhāvena dagdhaṃ savyaṃ mamekṣaṇam
   reṇudhvastam iva jyotiḥ piṅgalatvam upāgatam
25 tato 'ham anyad vistīrṇaṃ gatvā tasya gires taṭam
   pūrṇaṃ varṣaśatāny aṣṭau samavāpa mahāvratam
26 samāpte niyame tasmiṃs tatra devo maheśvaraḥ
   prītaḥ prītena manasā prāha vākyam idaṃ prabhuḥ
27 prīto 'smi tava dharmajña tapasānena suvrata
   mayā caitad vrataṃ cīrṇaṃ tvayā caiva dhanādhipa
28 tṛtīyaḥ puruṣo nāsti yaś cared vratam īdṛśam
   vrataṃ suduścaraṃ hy etan mayaivotpāditaṃ purā
29 tat sakhitvaṃ mayā sārdhaṃ rocayasva dhaneśvara
   tapasā nirjitatvād dhi sakhā bhava mamānagha
30 devyā dagdhaṃ prabhāvena yac ca sāvyaṃ tavekṣaṇam
   ekākṣi piṅgalety eva nāma sthāsyati śāśvatam
31 evaṃ tena sakhitvaṃ ca prāpyānujñāṃ ca śaṃkarāt
   āgamya ca śruto 'yaṃ me tava pāpaviniścayaḥ
32 tadadharmiṣṭhasaṃyogān nivarta kuladūṣaṇa
   cintyate hi vadhopāyaḥ sarṣisaṃghaiḥ surais tava
33 evam ukto daśagrīvaḥ kruddhaḥ saṃraktalocanaḥ
   hastān dantāṃś a saṃpīḍya vākyam etad uvāca ha
34 vijñātaṃ te mayā dūta vākyaṃ yat tvaṃ prabhāṣase
   naiva tvam asi naivāsau bhrātrā yenāsi preṣitaḥ
35 hitaṃ na sa mamaitad dhi bravīti dhanarakṣakaḥ
   maheśvarasakhitvaṃ tu mūḍha śrāvayase kila
36 na hantavyo gurur jyeṣṭho mamāyam iti manyate
   tasya tv idānīṃ śrutvā me vākyam eṣā kṛtā matiḥ
37 trīṁl lokān api jeṣyāmi bāhuvīryam upāśritaḥ
   etan muhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai
   caturo lokapālāṃs tān nayiṣyāmi yamakṣayam
38 evam uktvā tu laṅkeśo dūtaṃ khaḍgena jaghnivān
   dadau bhakṣayituṃ hy enaṃ rākṣasānāṃ durātmanām
39 tataḥ kṛtasvastyayano ratham āruhya rāvaṇaḥ
   trailokyavijayākāṅkṣī yayau tatra dhaneśvaraḥ
 1 अथ लॊकेश्वरॊत्सृष्टा तत्र कालेन केन चित
  निद्रा समभवत तीव्रा कुम्भकर्णस्य रूपिणी
 2 ततॊ भरातरम आसीनं कुम्भकर्णॊ ऽबरवीद वचः
  निद्रा मां बाधते राजन कारयस्व ममालयम
 3 विनियुक्तास ततॊ राज्ञा शिल्पिनॊ विश्वकर्मवत
  अकुर्वन कुम्भकर्णस्य कैलाससमम आलयम
 4 विस्तीर्णं यॊजनं शुभ्रं ततॊ दविगुणम आयतम
  दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे
 5 सफाटिकैः काञ्चनैश चित्रैः सतम्भैः सर्वत्र शॊभितम
  वैदूर्यकृतशॊभं च किङ्किणीजालकं तथा
 6 दन्ततॊरणविन्यस्तं वज्रस्फटिकवेदिकम
  सर्वर्तुसुखदं नित्यं मेरॊः पुण्यां गुहाम इव
 7 तत्र निद्रां समाविष्टः कुम्भकर्णॊ निशाचरः
  बहून्य अब्दसहस्राणि शयानॊ नावबुध्यते
 8 निद्राभिभूते तु तदा कुम्भकर्णे दशाननः
  देवर्षियक्षगन्धर्वान बाधते सम स नित्यशः
 9 उद्यानानि विचित्राणि नन्दनादीनि यानि च
  तानि गत्वा सुसंक्रुद्धॊ भिनत्ति सम दशाननः
 10 नदीं गज इव करीडन वृक्षान वायुर इव कषिपन
   नगान वज्र इव सृष्टॊ विध्वंसयति नित्यशः
11 तथा वृत्तं तु विज्ञाय दशग्रीवं धनेश्वरः
   कुलानुरूपं धर्मज्ञ वृत्तं संस्मृत्य चात्मनः
12 सौभ्रात्रदर्शनार्थं तु दूतं वैश्वरणस तदा
   लङ्कां संप्रेषयाम आस दशग्रीवस्य वै हितम
13 स गत्वा नगरीं लङ्काम आससाद विभीषणम
   मानितस तेन धर्मेण पृष्ठश चागमनं परति
14 पृष्ट्वा च कुशलं राज्ञॊ जञातीन अपि च बान्धवान
   सभायां दर्शयाम आस तम आसीनं दशाननम
15 स दृष्ट्वा तत्र राजानं दीप्यमानं सवतेजसा
   जयेन चाभिसंपूज्य तूष्णीम आसीन मुहूर्तकम
16 तस्यॊपनीते पर्यङ्के वरास्तरणसंवृते
   उपविश्य दशग्रीवं दूतॊ वाक्यम अथाब्रवीत
17 राजन वदामि ते सर्वं भराता तव यद अब्रवीत
   उभयॊः सदृशं सौम्य वृत्तस्य च कुलस्य च
18 साधु पर्याप्तम एतावत कृतश चारित्रसंग्रहः
   साधु धर्मे वयवस्थानं करियतां यदि शक्यते
19 दृष्टं मे नन्दनं भग्नम ऋषयॊ निहताः शरुताः
   देवानां तु समुद्यॊगस तवत्तॊ राजञ शरुतश च मे
20 निराकृतश च बहुशस तवयाहं राक्षसाधिप
   अपराद्धा हि बाल्याच च रक्षणीयाः सवबान्धवाः
21 अहं तु हिमवत्पृष्ठं गतॊ धर्मम उपासितुम
   रौद्रं वरतं समास्थाय नियतॊ नियतेन्द्रियः
22 तत्र देवॊ मया दृष्टः सह देव्यॊमया परभुः
   सव्यं चक्षुर मया चैव तत्र देव्यां निपातितम
23 का नव इयं सयाद इति शुभा न खल्व अन्येन हेतुना
   रूपं हय अनुपमं कृत्वा तत्र करीडति पार्वती
24 ततॊ देव्याः परभावेन दग्धं सव्यं ममेक्षणम
   रेणुध्वस्तम इव जयॊतिः पिङ्गलत्वम उपागतम
25 ततॊ ऽहम अन्यद विस्तीर्णं गत्वा तस्य गिरेस तटम
   पूर्णं वर्षशतान्य अष्टौ समवाप महाव्रतम
26 समाप्ते नियमे तस्मिंस तत्र देवॊ महेश्वरः
   परीतः परीतेन मनसा पराह वाक्यम इदं परभुः
27 परीतॊ ऽसमि तव धर्मज्ञ तपसानेन सुव्रत
   मया चैतद वरतं चीर्णं तवया चैव धनाधिप
28 तृतीयः पुरुषॊ नास्ति यश चरेद वरतम ईदृशम
   वरतं सुदुश्चरं हय एतन मयैवॊत्पादितं पुरा
29 तत सखित्वं मया सार्धं रॊचयस्व धनेश्वर
   तपसा निर्जितत्वाद धि सखा भव ममानघ
30 देव्या दग्धं परभावेन यच च साव्यं तवेक्षणम
   एकाक्षि पिङ्गलेत्य एव नाम सथास्यति शाश्वतम
31 एवं तेन सखित्वं च पराप्यानुज्ञां च शंकरात
   आगम्य च शरुतॊ ऽयं मे तव पापविनिश्चयः
32 तदधर्मिष्ठसंयॊगान निवर्त कुलदूषण
   चिन्त्यते हि वधॊपायः सर्षिसंघैः सुरैस तव
33 एवम उक्तॊ दशग्रीवः करुद्धः संरक्तलॊचनः
   हस्तान दन्तांश अ संपीड्य वाक्यम एतद उवाच ह
34 विज्ञातं ते मया दूत वाक्यं यत तवं परभाषसे
   नैव तवम असि नैवासौ भरात्रा येनासि परेषितः
35 हितं न स ममैतद धि बरवीति धनरक्षकः
   महेश्वरसखित्वं तु मूढ शरावयसे किल
36 न हन्तव्यॊ गुरुर जयेष्ठॊ ममायम इति मन्यते
   तस्य तव इदानीं शरुत्वा मे वाक्यम एषा कृता मतिः
37 तरीँल लॊकान अपि जेष्यामि बाहुवीर्यम उपाश्रितः
   एतन मुहूर्तम एषॊ ऽहं तस्यैकस्य कृते च वै
   चतुरॊ लॊकपालांस तान नयिष्यामि यमक्षयम
38 एवम उक्त्वा तु लङ्केशॊ दूतं खड्गेन जघ्निवान
   ददौ भक्षयितुं हय एनं राक्षसानां दुरात्मनाम
39 ततः कृतस्वस्त्ययनॊ रथम आरुह्य रावणः
   तरैलॊक्यविजयाकाङ्क्षी ययौ तत्र धनेश्वरः


Next: Chapter 14