Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 7

 1 nārāyaṇagiriṃ te tu garjanto rākṣasāmbudāḥ
  avarṣann iṣuvarṣeṇa varṣeṇādrim ivāmbudāḥ
 2 śyāmāvadātas tair viṣṇur nīlair naktaṃcarottamaiḥ
  vṛto 'ñjanagirīvāsīd varṣamāṇaiḥ payodharaiḥ
 3 śalabhā iva kedāraṃ maśakā iva parvatam
  yathāmṛtaghaṭaṃ jīvā makarā iva cārṇavam
 4 tathā rakṣodhanur muktā vajrānilamanojavāḥ
  hariṃ viśanti sma śarā lokāstam iva paryaye
 5 syandanaiḥ syandanagatā gajaiś ca gajadhūr gatāḥ
  aśvārohāḥ sadaśvaiś ca pādātāś cāmbare carāḥ
 6 rākṣasendrā girinibhāḥ śaraśaktyṛṣṭitomaraiḥ
  nirucchvāsaṃ hariṃ cakruḥ prāṇāyāma iva dvijam
 7 niśācarais tudyamāno mīnair iva mahātimiḥ
  śārṅgam āyamya gātrāṇi rākṣasānāṃ mahāhave
 8 śaraiḥ pūrṇāyatotsṛṣṭair vajravaktrair manojavaiḥ
  ciccheda tilaśo viṣṇuḥ śataśo 'tha sahasraśaḥ
 9 vidrāvya śaravarṣaṃ taṃ varṣaṃ vāyur ivotthitam
  pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ
 10 so 'mbujo hariṇā dhmātaḥ sarvaprāṇena śaṅkharāṭ
   rarāsa bhīmanihrādo yugānte jalado yathā
11 śaṅkharājavacaḥ so 'tha trāsayām āsa rākṣasān
   mṛgarāja ivāraṇye samadān iva kuñjarān
12 na śekur aśvāḥ saṃsthātuṃ vimadāḥ kuñjarābhavan
   syandanebhyaś cyutā yodhāḥ śaṅkharāvitadurbalāḥ
13 śārṅgacāpavinirmuktā vajratulyānanāḥ śarāḥ
   vidārya tāni rakṣāṃsi supuṅkhā viviśuḥ kṣitim
14 bhidyamānāḥ śaraiś cānye nārāyaṇadhanuścyutaiḥ
   nipetū rākṣasā bhīmāḥ śailā vajrahatā iva
15 vraṇair vraṇakarārīṇām adhokṣajaśarodbhavaiḥ
   asṛk kṣaranti dhārābhiḥ svarṇadhārām ivācalāḥ
16 śaṅkharājaravaś cāpi śārṅgacāparavas tathā
   rākṣasānāṃ ravāṃś cāpi grasate vaiṣṇavo ravaḥ
17 sūryād iva karā ghorā ūrmayaḥ sāgarād iva
   parvatād iva nāgendrā vāryoghā iva cāmbudāt
18 tathā bāṇā vinirmuktāḥ śārṅgān narāyaṇeritāḥ
   nirdhāvantīṣavas tūrṇaṃ śataśo 'tha sahasraśaḥ
19 śarabheṇa yathā siṃhāḥ siṃhena dviradā yathā
   dviradena yathā vyāghrā vyāghreṇa dvīpino yathā
20 dvīpinā ca yathā śvānaḥ śunā mārjarakā yathā
   mārjāreṇa yathā sarpāḥ sarpeṇa ca yathākhavaḥ
21 tathā te rākṣasā yuddhe viṣṇunā prabhaviṣṇunā
   dravanti drāvitāś caiva śāyitāś ca mahītale
22 rākṣasānāṃ sahasrāṇi nihatya madhusūdanaḥ
   vārijaṃ nādayām āsa toyadaṃ surarāḍ iva
23 nārāyaṇaśaragrastaṃ śaṅkhanādasuvihvalam
   yayau laṅkām abhimukhaṃ prabhagnaṃ rākṣasaṃ balam
24 prabhagne rākṣasabale nārāyaṇaśarāhate
   sumālī śaravarṣeṇa āvavāra raṇe harim
25 utkṣipya hemābharaṇaṃ karaṃ karam iva dvipaḥ
   rarāsa rākṣaso harṣāt sataḍit toyado yathā
26 sumāler nardatas tasya śiro jvalitakuṇḍalam
   ciccheda yantur aśvāś ca bhrāntās tasya tu rakṣasaḥ
27 tair aśvair bhrāmyate bhrāntaiḥ sumālī rākṣaseśvaraḥ
   indriyāśvair yathā bhrāntair dhṛtihīno yathā naraḥ
28 mālī cābhyadravad yuddhe pragṛhya saśaraṃ dhanuḥ
   māler dhanuścyutā bāṇāḥ kārtasvaravibhūṣitāḥ
   viviśur harim āsādya krauñcaṃ patrarathā iva
29 ardyamānaḥ śaraiḥ so 'tha mālimuktaiḥ sahasraśaḥ
   cukṣubhe na raṇe viṣṇur jitendriya ivādhibhiḥ
30 atha maurvī svanaṃ kṛtvā bhagavān bhūtabhāvanaḥ
   mālinaṃ prati bāṇaughān sasarjāsigadādharaḥ
31 te mālideham āsādya vajravidyutprabhāḥ śarāḥ
   pibanti rudhiraṃ tasya nāgā iva purāmṛtam
32 mālinaṃ vimukhaṃ kṛtvā mālimauliṃ harir balāt
   rathaṃ ca sadhvajaṃ cāpaṃ vājinaś ca nyapātayat
33 virathas tu gadāṃ gṛhya mālī naktaṃcarottamaḥ
   āpupluve gadāpāṇir giryagrād iva keṣarī
34 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ
   lalāṭadeśe 'bhyahanad vajreṇendro yathācalam
35 gadayābhihatas tena mālinā garuḍo bhṛśam
   raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ
36 parāṅmukhe kṛte deve mālinā garuḍena vai
   udatiṣṭhan mahānādo rakṣasām abhinardatām
37 rakṣasāṃ nadatāṃ nādaṃ śrutvā harihayānujaḥ
   parāṅmukho 'py utsasarja cakraṃ mālijighāṃsayā
38 tat sūryamaṇḍalābhāsaṃ svabhāsā bhāsayan nabhaḥ
   kālacakranibhaṃ cakraṃ māleḥ śīrṣam apātayat
39 tacchiro rākṣasendrasya cakrotkṛttaṃ vibhīṣaṇam
   papāta rudhirodgāri purā rāhuśiro yathā
40 tataḥ suraiḥ susaṃhṛṣṭaiḥ sarvaprāṇasamīritaḥ
   siṃhanādaravo muktaḥ sādhu deveti vādibhiḥ
41 mālinaṃ nihataṃ dṛṣṭvā sumālī malyavān api
   sabalau śokasaṃtaptau laṅkāaṃ prati vidhāvitau
42 garuṇas tu samāśvastaḥ saṃnivṛtya mahāmanāḥ
   rākṣasān drāvayām āsa pakṣavātena kopitaḥ
43 nārāyaṇo 'pīṣuvarāśanībhir; vidārayām āsa dhanuḥpramuktaiḥ
   naktaṃcarān muktavidhūtakeśān; yathāśanībhiḥ sataḍinmahendraḥ
44 bhinnātapatraṃ patamānaśastraṃ; śarair apadhvastaviśīrṇadeham
   viniḥsṛtāntraṃ bhayalolanetraṃ; balaṃ tad unmattanibhaṃ babhūva
45 siṃhārditānām iva kuñjarāṇāṃ; niśācarāṇāṃ saha kuñjarāṇām
   ravāś ca vegāś ca samaṃ babhūvuḥ; purāṇasiṃhena vimarditānām
46 saṃchādyamānā haribāṇajālaiḥ; svabāṇajāalāni samutsṛjantaḥ
   dhāvanti naktaṃcarakālameghā; vāyupraṇunnā iva kālameghāḥ
47 cakraprahārair vinikṛttaśīrṣāḥ; saṃcūrṇitāṅgāś ca gadāprahāraiḥ
   asiprahārair bahudhā vibhaktāḥ; patanti śailā iva rākṣasendrāḥ
48 cakrakṛttāsyakamalā gadāsaṃcūrṇitorasaḥ
   lāṅgalaglapitagrīvā musalair bhinnamastakāḥ
49 ke cic caivāsinā chinnās tathānye śaratāḍitāḥ
   nipetur ambarāt tūrṇaṃ rākṣasāḥ sāgarāmbhasi
50 tadāmbaraṃ vigalitahārakuṇḍalair; niśācarair nīlabalāhakopamaiḥ
   nipātyamānair dadṛśe nirantaraṃ; nipātyamānair iva nīlaparvataiḥ
 1 नारायणगिरिं ते तु गर्जन्तॊ राक्षसाम्बुदाः
  अवर्षन्न इषुवर्षेण वर्षेणाद्रिम इवाम्बुदाः
 2 शयामावदातस तैर विष्णुर नीलैर नक्तंचरॊत्तमैः
  वृतॊ ऽञजनगिरीवासीद वर्षमाणैः पयॊधरैः
 3 शलभा इव केदारं मशका इव पर्वतम
  यथामृतघटं जीवा मकरा इव चार्णवम
 4 तथा रक्षॊधनुर मुक्ता वज्रानिलमनॊजवाः
  हरिं विशन्ति सम शरा लॊकास्तम इव पर्यये
 5 सयन्दनैः सयन्दनगता गजैश च गजधूर गताः
  अश्वारॊहाः सदश्वैश च पादाताश चाम्बरे चराः
 6 राक्षसेन्द्रा गिरिनिभाः शरशक्त्यृष्टितॊमरैः
  निरुच्छ्वासं हरिं चक्रुः पराणायाम इव दविजम
 7 निशाचरैस तुद्यमानॊ मीनैर इव महातिमिः
  शार्ङ्गम आयम्य गात्राणि राक्षसानां महाहवे
 8 शरैः पूर्णायतॊत्सृष्टैर वज्रवक्त्रैर मनॊजवैः
  चिच्छेद तिलशॊ विष्णुः शतशॊ ऽथ सहस्रशः
 9 विद्राव्य शरवर्षं तं वर्षं वायुर इवॊत्थितम
  पाञ्चजन्यं महाशङ्खं परदध्मौ पुरुषॊत्तमः
 10 सॊ ऽमबुजॊ हरिणा धमातः सर्वप्राणेन शङ्खराट
   ररास भीमनिह्रादॊ युगान्ते जलदॊ यथा
11 शङ्खराजवचः सॊ ऽथ तरासयाम आस राक्षसान
   मृगराज इवारण्ये समदान इव कुञ्जरान
12 न शेकुर अश्वाः संस्थातुं विमदाः कुञ्जराभवन
   सयन्दनेभ्यश चयुता यॊधाः शङ्खरावितदुर्बलाः
13 शार्ङ्गचापविनिर्मुक्ता वज्रतुल्याननाः शराः
   विदार्य तानि रक्षांसि सुपुङ्खा विविशुः कषितिम
14 भिद्यमानाः शरैश चान्ये नारायणधनुश्च्युतैः
   निपेतू राक्षसा भीमाः शैला वज्रहता इव
15 वरणैर वरणकरारीणाम अधॊक्षजशरॊद्भवैः
   असृक कषरन्ति धाराभिः सवर्णधाराम इवाचलाः
16 शङ्खराजरवश चापि शार्ङ्गचापरवस तथा
   राक्षसानां रवांश चापि गरसते वैष्णवॊ रवः
17 सूर्याद इव करा घॊरा ऊर्मयः सागराद इव
   पर्वताद इव नागेन्द्रा वार्यॊघा इव चाम्बुदात
18 तथा बाणा विनिर्मुक्ताः शार्ङ्गान नरायणेरिताः
   निर्धावन्तीषवस तूर्णं शतशॊ ऽथ सहस्रशः
19 शरभेण यथा सिंहाः सिंहेन दविरदा यथा
   दविरदेन यथा वयाघ्रा वयाघ्रेण दवीपिनॊ यथा
20 दवीपिना च यथा शवानः शुना मार्जरका यथा
   मार्जारेण यथा सर्पाः सर्पेण च यथाखवः
21 तथा ते राक्षसा युद्धे विष्णुना परभविष्णुना
   दरवन्ति दराविताश चैव शायिताश च महीतले
22 राक्षसानां सहस्राणि निहत्य मधुसूदनः
   वारिजं नादयाम आस तॊयदं सुरराड इव
23 नारायणशरग्रस्तं शङ्खनादसुविह्वलम
   ययौ लङ्काम अभिमुखं परभग्नं राक्षसं बलम
24 परभग्ने राक्षसबले नारायणशराहते
   सुमाली शरवर्षेण आववार रणे हरिम
25 उत्क्षिप्य हेमाभरणं करं करम इव दविपः
   ररास राक्षसॊ हर्षात सतडित तॊयदॊ यथा
26 सुमालेर नर्दतस तस्य शिरॊ जवलितकुण्डलम
   चिच्छेद यन्तुर अश्वाश च भरान्तास तस्य तु रक्षसः
27 तैर अश्वैर भराम्यते भरान्तैः सुमाली राक्षसेश्वरः
   इन्द्रियाश्वैर यथा भरान्तैर धृतिहीनॊ यथा नरः
28 माली चाभ्यद्रवद युद्धे परगृह्य सशरं धनुः
   मालेर धनुश्च्युता बाणाः कार्तस्वरविभूषिताः
   विविशुर हरिम आसाद्य करौञ्चं पत्ररथा इव
29 अर्द्यमानः शरैः सॊ ऽथ मालिमुक्तैः सहस्रशः
   चुक्षुभे न रणे विष्णुर जितेन्द्रिय इवाधिभिः
30 अथ मौर्वी सवनं कृत्वा भगवान भूतभावनः
   मालिनं परति बाणौघान ससर्जासिगदाधरः
31 ते मालिदेहम आसाद्य वज्रविद्युत्प्रभाः शराः
   पिबन्ति रुधिरं तस्य नागा इव पुरामृतम
32 मालिनं विमुखं कृत्वा मालिमौलिं हरिर बलात
   रथं च सध्वजं चापं वाजिनश च नयपातयत
33 विरथस तु गदां गृह्य माली नक्तंचरॊत्तमः
   आपुप्लुवे गदापाणिर गिर्यग्राद इव केषरी
34 स तया गरुडं संख्ये ईशानम इव चान्तकः
   ललाटदेशे ऽभयहनद वज्रेणेन्द्रॊ यथाचलम
35 गदयाभिहतस तेन मालिना गरुडॊ भृशम
   रणात पराङ्मुखं देवं कृतवान वेदनातुरः
36 पराङ्मुखे कृते देवे मालिना गरुडेन वै
   उदतिष्ठन महानादॊ रक्षसाम अभिनर्दताम
37 रक्षसां नदतां नादं शरुत्वा हरिहयानुजः
   पराङ्मुखॊ ऽपय उत्ससर्ज चक्रं मालिजिघांसया
38 तत सूर्यमण्डलाभासं सवभासा भासयन नभः
   कालचक्रनिभं चक्रं मालेः शीर्षम अपातयत
39 तच्छिरॊ राक्षसेन्द्रस्य चक्रॊत्कृत्तं विभीषणम
   पपात रुधिरॊद्गारि पुरा राहुशिरॊ यथा
40 ततः सुरैः सुसंहृष्टैः सर्वप्राणसमीरितः
   सिंहनादरवॊ मुक्तः साधु देवेति वादिभिः
41 मालिनं निहतं दृष्ट्वा सुमाली मल्यवान अपि
   सबलौ शॊकसंतप्तौ लङ्कां परति विधावितौ
42 गरुणस तु समाश्वस्तः संनिवृत्य महामनाः
   राक्षसान दरावयाम आस पक्षवातेन कॊपितः
43 नारायणॊ ऽपीषुवराशनीभिर; विदारयाम आस धनुःप्रमुक्तैः
   नक्तंचरान मुक्तविधूतकेशान; यथाशनीभिः सतडिन्महेन्द्रः
44 भिन्नातपत्रं पतमानशस्त्रं; शरैर अपध्वस्तविशीर्णदेहम
   विनिःसृतान्त्रं भयलॊलनेत्रं; बलं तद उन्मत्तनिभं बभूव
45 सिंहार्दितानाम इव कुञ्जराणां; निशाचराणां सह कुञ्जराणाम
   रवाश च वेगाश च समं बभूवुः; पुराणसिंहेन विमर्दितानाम
46 संछाद्यमाना हरिबाणजालैः; सवबाणजालानि समुत्सृजन्तः
   धावन्ति नक्तंचरकालमेघा; वायुप्रणुन्ना इव कालमेघाः
47 चक्रप्रहारैर विनिकृत्तशीर्षाः; संचूर्णिताङ्गाश च गदाप्रहारैः
   असिप्रहारैर बहुधा विभक्ताः; पतन्ति शैला इव राक्षसेन्द्राः
48 चक्रकृत्तास्यकमला गदासंचूर्णितॊरसः
   लाङ्गलग्लपितग्रीवा मुसलैर भिन्नमस्तकाः
49 के चिच चैवासिना छिन्नास तथान्ये शरताडिताः
   निपेतुर अम्बरात तूर्णं राक्षसाः सागराम्भसि
50 तदाम्बरं विगलितहारकुण्डलैर; निशाचरैर नीलबलाहकॊपमैः
   निपात्यमानैर ददृशे निरन्तरं; निपात्यमानैर इव नीलपर्वतैः


Next: Chapter 8