Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 5

 1 sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ
  grāmaṇīr nāma gandharvo viśvāvasusamaprabhaḥ
 2 tasya devavatī nāma dvitīyā śrīr ivātmajā
  tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā
 3 varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam
  āsīd devavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ
 4 sa tayā saha saṃyukto rarāja rajanīcaraḥ
  añjanād abhiniṣkrāntaḥ kareṇveva mahāgajaḥ
 5 devavatyāṃ sukeśas tu janayām āsa rāghava
  trīṃs triṇetra samān putrān rākṣasān rākṣasādhipaḥ
  mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam
 6 trayo lokā ivāvyagrāḥ sthitās traya ivāgnayaḥ
  trayo mantrā ivātyugrās trayo ghorā ivāmayāḥ
 7 trayaḥ sukeśasya sutās tretāgnisamavarcasaḥ
  vivṛddhim agamaṃs tatra vyādhayopekṣitā iva
 8 varaprāptiṃ pitus te tu jñātvaiśvaryaṃ tato mahat
  tapas taptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ
 9 pragṛhya niyamān ghorān rākṣasā nṛpasattama
  vicerus te tapo ghoraṃ sarvabhūtabhayāvaham
 10 satyārjava damopetais tapobhir bhuvi duṣkaraiḥ
   saṃtāpayantas trīṁl lokān sadevāsuramānuṣān
11 tato vibhuś caturvaktro vimānavaram āsthitaḥ
   sukeśaputrān āmantrya varado 'smīty abhāṣata
12 brahmāṇaṃ varadaṃ jñātvā sendrair devagaṇair vṛtam
   ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ
13 tapasārādhito devayadi no diśase varam
   ajeyāḥ śatruhantāras tathaiva cirajīvinaḥ
   prabhaviṣṇavo bhavāmeti parasparam anuvratāḥ
14 evaṃ bhaviṣyatīty uktvā sukeśatanayān prabhuḥ
   prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ
15 varaṃ labdhvā tataḥ sarve rāma rātriṃcarās tadā
   surāsurān prabādhante varadānāt sunirbhayāḥ
16 tair vadhyamānās tridaśāḥ sarṣisaṃghāḥ sacāraṇāḥ
   trātāraṃ nādhigacchanti nirayasthā yathā narāḥ
17 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam
   ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama
18 gṛhakartā bhavān eva devānāṃ hṛdayepsitam
   asmākam api tāvat tvaṃ gṛhaṃ kuru mahāmate
19 himavantaṃ samāśritya meruṃ mandaram eva vā
   maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat
20 viśvakarmā tatas teṣāṃ rākṣasānāṃ mahābhujaḥ
   nivāsaṃ kathayām āsa śakrasyevāmarāvatīm
21 dakṣiṇasyodadhes tīre trikūṭo nāma parvataḥ
   śikhare tasya śailasya madhyame 'mbudasaṃnibhe
   śakunair api duṣprāpe ṭaṅkacchinnacaturdiśi
22 triṃśadyojanavistīrṇā svarṇaprākāratoraṇā
   mayā laṅketi nagarī śakrājñaptena nirmitā
23 tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ
   amarāvatīṃ samāsādya sendrā iva divaukasaḥ
24 laṅkā durgaṃ samāsādya rākṣasair bahubhir vṛtāḥ
   bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ
25 viśvakarmavacaḥ śrutvā tatas te rāma rākṣasāḥ
   sahasrānucarā gatvā laṅkāṃ tām avasan purīm
26 dṛḍhaprākāraparikhāṃ haimair gṛhaśatair vṛtām
   laṅkām avāpya te hṛṣṭā viharanti niśācarāḥ
27 narmadā nāma gandharvī nānādharmasamedhitā
   tasyāḥ kanyā trayaṃ hy āsīd dhīśrīkīrtisamadyuti
28 jyeṣṭhakrameṇa sā teṣāṃ rākṣasānām arākṣasī
   kanyās tāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ
29 trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ
   mātrā dattā mahābhāgā nakṣatre bhagadaivate
30 kṛtadārās tu te rāma sukeśatanayāḥ prabho
   bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ
31 tatra mālyavato bhāryā sundarī nāma sundarī
   sa tasyāṃ janayām āsa yad apatyaṃ nibodha tat
32 vajramuṣṭir virūpākṣo durmukhaś caiva rākṣasaḥ
   suptaghno yajñakopaś ca mattonmattau tathaiva ca
   analā cābhavat kanyā sundaryāṃ rāma sundarī
33 sumālino 'pi bhāryāsīt pūrṇacandranibhānanā
   nāmnā ketumatī nāma prāṇebhyo 'pi garīyasī
34 sumālī janayām āsa yad apatyaṃ niśācaraḥ
   ketumatyāṃ mahārāja tan nibodhānupūrvaśaḥ
35 prahasto 'kampanaiś caiva vikaṭaḥ kālakārmukaḥ
   dhūmrākśaś cātha daṇḍaś ca supārśvaś ca mahābalaḥ
36 saṃhrādiḥ praghasaś caiva bhāsakarṇaś ca rākṣasaḥ
   rākā puṣpotkaṭā caiva kaikasī ca śucismitā
   kumbhīnasī ca ity ete sumāleḥ prasavāḥ smṛtāḥ
37 māles tu vasudā nāma gandharvī rūpaśālinī
   bhāryāsīt padmapatrākṣī svakṣī yakṣī varopamā
38 sumāler anujas tasyāṃ janayām āsa yat prabho
   apatyaṃ kathyamānaṃ tan mayā tvaṃ śṛṇu rāghava
39 analaś cānilaś caiva haraḥ saṃpātir eva ca
   ete vibhīṣaṇāmātyā māleyās te niśācarāḥ
40 tatas tu te rākṣasapuṃgavās trayo; niśācaraiḥ putraśataiś ca saṃvṛtāḥ
   surān sahendrān ṛṣināgadānavān; babādhire te balavīryadarpitāḥ
41 jagad bhramanto 'nilavad durāsadā; raṇe ca mṛtyupratimāḥ samāhitāḥ
   varapradānād abhigarvitā bhṛśaṃ; kratukriyāṇāṃ praśamaṃ karāḥ sadā
 1 सुकेशं धार्मिकं दृष्ट्वा वरलब्धं च राक्षसं
  गरामणीर नाम गन्धर्वॊ विश्वावसुसमप्रभः
 2 तस्य देववती नाम दवितीया शरीर इवात्मजा
  तां सुकेशाय धर्मेण ददौ दक्षः शरियं यथा
 3 वरदानकृतैश्वर्यं सा तं पराप्य पतिं परियम
  आसीद देववती तुष्टा धनं पराप्येव निर्धनः
 4 स तया सह संयुक्तॊ रराज रजनीचरः
  अञ्जनाद अभिनिष्क्रान्तः करेण्वेव महागजः
 5 देववत्यां सुकेशस तु जनयाम आस राघव
  तरींस तरिणेत्र समान पुत्रान राक्षसान राक्षसाधिपः
  माल्यवन्तं सुमालिं च मालिं च बलिनां वरम
 6 तरयॊ लॊका इवाव्यग्राः सथितास तरय इवाग्नयः
  तरयॊ मन्त्रा इवात्युग्रास तरयॊ घॊरा इवामयाः
 7 तरयः सुकेशस्य सुतास तरेताग्निसमवर्चसः
  विवृद्धिम अगमंस तत्र वयाधयॊपेक्षिता इव
 8 वरप्राप्तिं पितुस ते तु जञात्वैश्वर्यं ततॊ महत
  तपस तप्तुं गता मेरुं भरातरः कृतनिश्चयाः
 9 परगृह्य नियमान घॊरान राक्षसा नृपसत्तम
  विचेरुस ते तपॊ घॊरं सर्वभूतभयावहम
 10 सत्यार्जव दमॊपेतैस तपॊभिर भुवि दुष्करैः
   संतापयन्तस तरीँल लॊकान सदेवासुरमानुषान
11 ततॊ विभुश चतुर्वक्त्रॊ विमानवरम आस्थितः
   सुकेशपुत्रान आमन्त्र्य वरदॊ ऽसमीत्य अभाषत
12 बरह्माणं वरदं जञात्वा सेन्द्रैर देवगणैर वृतम
   ऊचुः पराञ्जलयः सर्वे वेपमाना इव दरुमाः
13 तपसाराधितॊ देवयदि नॊ दिशसे वरम
   अजेयाः शत्रुहन्तारस तथैव चिरजीविनः
   परभविष्णवॊ भवामेति परस्परम अनुव्रताः
14 एवं भविष्यतीत्य उक्त्वा सुकेशतनयान परभुः
   परययौ बरह्मलॊकाय बरह्मा बराह्मणवत्सलः
15 वरं लब्ध्वा ततः सर्वे राम रात्रिंचरास तदा
   सुरासुरान परबाधन्ते वरदानात सुनिर्भयाः
16 तैर वध्यमानास तरिदशाः सर्षिसंघाः सचारणाः
   तरातारं नाधिगच्छन्ति निरयस्था यथा नराः
17 अथ ते विश्वकर्माणं शिल्पिनां वरम अव्ययम
   ऊचुः समेत्य संहृष्टा राक्षसा रघुसत्तम
18 गृहकर्ता भवान एव देवानां हृदयेप्सितम
   अस्माकम अपि तावत तवं गृहं कुरु महामते
19 हिमवन्तं समाश्रित्य मेरुं मन्दरम एव वा
   महेश्वरगृहप्रख्यं गृहं नः करियतां महत
20 विश्वकर्मा ततस तेषां राक्षसानां महाभुजः
   निवासं कथयाम आस शक्रस्येवामरावतीम
21 दक्षिणस्यॊदधेस तीरे तरिकूटॊ नाम पर्वतः
   शिखरे तस्य शैलस्य मध्यमे ऽमबुदसंनिभे
   शकुनैर अपि दुष्प्रापे टङ्कच्छिन्नचतुर्दिशि
22 तरिंशद्यॊजनविस्तीर्णा सवर्णप्राकारतॊरणा
   मया लङ्केति नगरी शक्राज्ञप्तेन निर्मिता
23 तस्यां वसत दुर्धर्षाः पुर्यां राक्षससत्तमाः
   अमरावतीं समासाद्य सेन्द्रा इव दिवौकसः
24 लङ्का दुर्गं समासाद्य राक्षसैर बहुभिर वृताः
   भविष्यथ दुराधर्षाः शत्रूणां शत्रुसूदनाः
25 विश्वकर्मवचः शरुत्वा ततस ते राम राक्षसाः
   सहस्रानुचरा गत्वा लङ्कां ताम अवसन पुरीम
26 दृढप्राकारपरिखां हैमैर गृहशतैर वृताम
   लङ्काम अवाप्य ते हृष्टा विहरन्ति निशाचराः
27 नर्मदा नाम गन्धर्वी नानाधर्मसमेधिता
   तस्याः कन्या तरयं हय आसीद धीश्रीकीर्तिसमद्युति
28 जयेष्ठक्रमेण सा तेषां राक्षसानाम अराक्षसी
   कन्यास ताः परददौ हृष्टा पूर्णचन्द्रनिभाननाः
29 तरयाणां राक्षसेन्द्राणां तिस्रॊ गन्धर्वकन्यकाः
   मात्रा दत्ता महाभागा नक्षत्रे भगदैवते
30 कृतदारास तु ते राम सुकेशतनयाः परभॊ
   भार्याभिः सह चिक्रीडुर अप्सरॊभिर इवामराः
31 तत्र माल्यवतॊ भार्या सुन्दरी नाम सुन्दरी
   स तस्यां जनयाम आस यद अपत्यं निबॊध तत
32 वज्रमुष्टिर विरूपाक्षॊ दुर्मुखश चैव राक्षसः
   सुप्तघ्नॊ यज्ञकॊपश च मत्तॊन्मत्तौ तथैव च
   अनला चाभवत कन्या सुन्दर्यां राम सुन्दरी
33 सुमालिनॊ ऽपि भार्यासीत पूर्णचन्द्रनिभानना
   नाम्ना केतुमती नाम पराणेभ्यॊ ऽपि गरीयसी
34 सुमाली जनयाम आस यद अपत्यं निशाचरः
   केतुमत्यां महाराज तन निबॊधानुपूर्वशः
35 परहस्तॊ ऽकम्पनैश चैव विकटः कालकार्मुकः
   धूम्राक्शश चाथ दण्डश च सुपार्श्वश च महाबलः
36 संह्रादिः परघसश चैव भासकर्णश च राक्षसः
   राका पुष्पॊत्कटा चैव कैकसी च शुचिस्मिता
   कुम्भीनसी च इत्य एते सुमालेः परसवाः समृताः
37 मालेस तु वसुदा नाम गन्धर्वी रूपशालिनी
   भार्यासीत पद्मपत्राक्षी सवक्षी यक्षी वरॊपमा
38 सुमालेर अनुजस तस्यां जनयाम आस यत परभॊ
   अपत्यं कथ्यमानं तन मया तवं शृणु राघव
39 अनलश चानिलश चैव हरः संपातिर एव च
   एते विभीषणामात्या मालेयास ते निशाचराः
40 ततस तु ते राक्षसपुंगवास तरयॊ; निशाचरैः पुत्रशतैश च संवृताः
   सुरान सहेन्द्रान ऋषिनागदानवान; बबाधिरे ते बलवीर्यदर्पिताः
41 जगद भरमन्तॊ ऽनिलवद दुरासदा; रणे च मृत्युप्रतिमाः समाहिताः
   वरप्रदानाद अभिगर्विता भृशं; करतुक्रियाणां परशमं कराः सदा


Next: Chapter 6