Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 4

 1 śrutvāgastyeritaṃ vākyaṃ rāmo vismayam āgataḥ
  pūrvam āsīt tu laṅkāyāṃ rakṣasām iti saṃbhavaḥ
 2 tataḥ śiraḥ kampayitvā tretāgnisamavigraham
  agastyaṃ taṃ muhur dṛṣṭvā smayamāno 'bhyabhāṣata
 3 bhagavan pūrvam apy eṣā laṅkāsīt piśitāśinam
  itīdaṃ bhavataḥ śrutvā vismayo janito mama
 4 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam
  idānīm anyataś cāpi saṃbhavaḥ kīrtitas tvayā
 5 rāvaṇāt kumbhakarṇāc ca prahastād vikaṭād api
  rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ
 6 ka eṣāṃ pūrvako brahman kiṃnāmā kiṃtapobalaḥ
  aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā
 7 etad vistarataḥ sarvaṃ kathayasva mamānagha
  kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānur yathā tamaḥ
 8 rāghavasya tu tac chrutvā saṃskārālaṃkṛtaṃ vacaḥ
  īṣadvismayamānas tam agastyaḥ prāha rāghavam
 9 prajāpatiḥ purā sṛṣṭvā apaḥ salilasaṃbhavaḥ
  tāsāṃ gopāyano sattvān asṛjat padmasaṃbhavaḥ
 10 te sattvāḥ sattvakartāraṃ vinītavad upasthitāḥ
   kiṃ kurma iti bhāṣantaḥ kṣutpipāsā bhayārditāḥ
11 prajāpatis tu tāny āha sattvāhi prahasann iva
   ābhāṣya vācā yatnena rakṣadhvam iti mānadaḥ
12 rakṣāma iti tatrānyair yakṣāmeti tathāparaiḥ
   bhuṅkṣitābhuṅkṣitair uktas tatas tān āha bhūtakṛt
13 rakṣāma iti yair uktaṃ rākṣasās te bhavantu vaḥ
   yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ
14 tatra hetiḥ prahetiś ca bhrātarau rākṣasarṣabhau
   madhukaiṭabhasaṃkāśau babhūvatur ariṃdamau
15 prahetir dhārmikas tatra na dārān so 'bhikāṅkṣati
   hetir dārakriyārthaṃ tu yatnaṃ param athākarot
16 sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām
   udāvahad ameyātmā svayam eva mahāmatiḥ
17 sa tasyāṃ janayām āasa hetī rākṣasapuṃgavaḥ
   putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam
18 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ
   vyavardhata mahātejās toyamadhya ivāmbujam
19 sa yadā yauvanaṃ bhadram anuprāpto niśācaraḥ
   tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā
20 saṃdhyāduhitaraṃ so 'tha saṃdhyātulyāṃ prabhāvataḥ
   varayām āsa putrārthaṃ hetī rākṣasapuṃgavaḥ
21 avaśyam eva dātavyā parasmai seti saṃdhyayā
   cintayitvā sutā dattā vidyutkeśāya rāghava
22 saṃdhyāyās tanayāṃ labdhvā vidyutkṛṣo niśācaraḥ
   ramate sa tayā sārdhaṃ paulomyā maghavān iva
23 kena cit tv atha kālena rāma sālakaṭaṃkaṭā
   vidyutkeśād garbham āpa ghanarājir ivārṇavāt
24 tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham
   prabhūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam
25 tam utsṛjya tu sā garbhaṃ vidyutkeśād ratārthinī
   reme sā patinā sārdhaṃ vismṛtya sutam ātmajam
26 tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ
   pāṇim āsye samādhāya ruroda ghanarāḍ iva
27 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ
   apaśyad umayā sārdhaṃ rudantaṃ rākṣasātmajam
28 kāruṇyabhāvāt pārvatyā bhavas tripurahā tataḥ
   taṃ rākṣasātmajaṃ cakre mātur eva vayaḥ samam
29 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ
   puram ākāśagaṃ prādāt pārvatyāḥ priyakāmyayā
30 umayāpi varo datto rākṣasīnāṃ nṛpātmaja
   sadyopalabhir garbhasya prasūtiḥ sadya eva ca
   sadya eva vayaḥprāptir mātur eva vayaḥ samam
31 tataḥ sukeśo varadānagarvitaḥ; śriyaṃ prabhoḥ prāpya harasya pārśvataḥ
   cacāra sarvatra mahāmatiḥ khagaḥ; khagaṃ puraṃ prāpya puraṃdaro yathā
 1 शरुत्वागस्त्येरितं वाक्यं रामॊ विस्मयम आगतः
  पूर्वम आसीत तु लङ्कायां रक्षसाम इति संभवः
 2 ततः शिरः कम्पयित्वा तरेताग्निसमविग्रहम
  अगस्त्यं तं मुहुर दृष्ट्वा समयमानॊ ऽभयभाषत
 3 भगवन पूर्वम अप्य एषा लङ्कासीत पिशिताशिनम
  इतीदं भवतः शरुत्वा विस्मयॊ जनितॊ मम
 4 पुलस्त्यवंशाद उद्भूता राक्षसा इति नः शरुतम
  इदानीम अन्यतश चापि संभवः कीर्तितस तवया
 5 रावणात कुम्भकर्णाच च परहस्ताद विकटाद अपि
  रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः
 6 क एषां पूर्वकॊ बरह्मन किंनामा किंतपॊबलः
  अपराधं च कं पराप्य विष्णुना दराविताः पुरा
 7 एतद विस्तरतः सर्वं कथयस्व ममानघ
  कौतूहलं कृतं मह्यं नुद भानुर यथा तमः
 8 राघवस्य तु तच छरुत्वा संस्कारालंकृतं वचः
  ईषद्विस्मयमानस तम अगस्त्यः पराह राघवम
 9 परजापतिः पुरा सृष्ट्वा अपः सलिलसंभवः
  तासां गॊपायनॊ सत्त्वान असृजत पद्मसंभवः
 10 ते सत्त्वाः सत्त्वकर्तारं विनीतवद उपस्थिताः
   किं कुर्म इति भाषन्तः कषुत्पिपासा भयार्दिताः
11 परजापतिस तु तान्य आह सत्त्वाहि परहसन्न इव
   आभाष्य वाचा यत्नेन रक्षध्वम इति मानदः
12 रक्षाम इति तत्रान्यैर यक्षामेति तथापरैः
   भुङ्क्षिताभुङ्क्षितैर उक्तस ततस तान आह भूतकृत
13 रक्षाम इति यैर उक्तं राक्षसास ते भवन्तु वः
   यक्षाम इति यैर उक्तं ते वै यक्षा भवन्तु वः
14 तत्र हेतिः परहेतिश च भरातरौ राक्षसर्षभौ
   मधुकैटभसंकाशौ बभूवतुर अरिंदमौ
15 परहेतिर धार्मिकस तत्र न दारान सॊ ऽभिकाङ्क्षति
   हेतिर दारक्रियार्थं तु यत्नं परम अथाकरॊत
16 स कालभगिनीं कन्यां भयां नाम भयावहाम
   उदावहद अमेयात्मा सवयम एव महामतिः
17 स तस्यां जनयाम आस हेती राक्षसपुंगवः
   पुत्रं पुत्रवतां शरेष्ठॊ विद्युत्केश इति शरुतम
18 विद्युत्केशॊ हेतिपुत्रः परदीप्ताग्निसमप्रभः
   वयवर्धत महातेजास तॊयमध्य इवाम्बुजम
19 स यदा यौवनं भद्रम अनुप्राप्तॊ निशाचरः
   ततॊ दारक्रियां तस्य कर्तुं वयवसितः पिता
20 संध्यादुहितरं सॊ ऽथ संध्यातुल्यां परभावतः
   वरयाम आस पुत्रार्थं हेती राक्षसपुंगवः
21 अवश्यम एव दातव्या परस्मै सेति संध्यया
   चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव
22 संध्यायास तनयां लब्ध्वा विद्युत्कृषॊ निशाचरः
   रमते स तया सार्धं पौलॊम्या मघवान इव
23 केन चित तव अथ कालेन राम सालकटंकटा
   विद्युत्केशाद गर्भम आप घनराजिर इवार्णवात
24 ततः सा राक्षसी गर्भं घनगर्भसमप्रभम
   परभूता मन्दरं गत्वा गङ्गा गर्भम इवाग्निजम
25 तम उत्सृज्य तु सा गर्भं विद्युत्केशाद रतार्थिनी
   रेमे सा पतिना सार्धं विस्मृत्य सुतम आत्मजम
26 तयॊत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः
   पाणिम आस्ये समाधाय रुरॊद घनराड इव
27 अथॊपरिष्टाद गच्छन वै वृषभस्थॊ हरः परभुः
   अपश्यद उमया सार्धं रुदन्तं राक्षसात्मजम
28 कारुण्यभावात पार्वत्या भवस तरिपुरहा ततः
   तं राक्षसात्मजं चक्रे मातुर एव वयः समम
29 अमरं चैव तं कृत्वा महादेवॊ ऽकषयॊ ऽवययः
   पुरम आकाशगं परादात पार्वत्याः परियकाम्यया
30 उमयापि वरॊ दत्तॊ राक्षसीनां नृपात्मज
   सद्यॊपलभिर गर्भस्य परसूतिः सद्य एव च
   सद्य एव वयःप्राप्तिर मातुर एव वयः समम
31 ततः सुकेशॊ वरदानगर्वितः; शरियं परभॊः पराप्य हरस्य पार्श्वतः
   चचार सर्वत्र महामतिः खगः; खगं पुरं पराप्य पुरंदरॊ यथा


Next: Chapter 5