Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 99

 1 tāsāṃ vilapamānānāṃ tathā rākṣasayoṣitām
  jyeṣṭhā patnī priyā dīnā bhartāraṃ samudaikṣata
 2 daśagrīvaṃ hataṃ dṛṣṭvā rāmeṇācintyakarmaṇā
  patiṃ mandodarī tatra kṛpaṇā paryadevayat
 3 nanu nāma mahābāho tava vaiśravaṇānuja
  kruddhasya pramukhe sthātuṃ trasyaty api puraṃdaraḥ
 4 ṛṣayaś ca mahīdevā gandharvāś ca yaśasvinaḥ
  nanu nāma tavodvegāc cāraṇāś ca diśo gatāḥ
 5 sa tvaṃ mānuṣamātreṇa rāmeṇa yudhi nirjitaḥ
  na vyapatrapase rājan kim idaṃ rākṣasarṣabha
 6 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam
  aviṣahyaṃ jaghāna tvaṃ mānuṣo vanagocaraḥ
 7 mānuṣāṇām aviṣaye carataḥ kāmarūpiṇaḥ
  vināśas tava rāmeṇa saṃyuge nopapadyate
 8 na caitat karma rāmasya śraddadhāmi camūmukhe
  sarvataḥ samupetasya tava tenābhimarśanam
 9 indriyāṇi purā jitvā jitaṃ tribhuvaṇaṃ tvayā
  smaradbhir iva tad vairam indriyair eva nirjitaḥ
 10 atha vā rāmarūpeṇa vāsavaḥ svayam āgataḥ
   māyāṃ tava vināśāya vidhāyāpratitarkitām
11 yadaiva hi janasthāne rākṣasair bahubhir vṛtaḥ
   kharas tava hato bhrātā tadaivāsau na mānuṣaḥ
12 yadaiva nagarīṃ laṅkāṃ duṣpraveṣāṃ surair api
   praviṣṭo hanumān vīryāt tadaiva vyathitā vayam
13 kriyatām avirodhaś ca rāghaveṇeti yan mayā
   ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā
14 akasmāc cābhikāmo 'si sītāṃ rākṣasapuṃgava
   aiśvaryasya vināśāya dehasya svajanasya ca
15 arundhatyā viśiṣṭāṃ tāṃ rohiṇyāś cāpi durmate
   sītāṃ dharṣayatā mānyāṃ tvayā hy asadṛśaṃ kṛtam
16 na kulena na rūpeṇa na dākṣiṇyena maithilī
   mayādhikā vā tulyā vā tvaṃ tu mohān na budhyase
17 sarvathā sarvabhūtānāṃ nāsti mṛtyur alakṣaṇaḥ
   tava tāvad ayaṃ mṛtyur maithilīkṛtalakṣaṇaḥ
18 maithilī saha rāmeṇa viśokā vihariṣyati
   alpapuṇyā tv ahaṃ ghore patitā śokasāgare
19 kailāse mandare merau tathā caitrarathe vane
   devodyāneṣu sarveṣu vihṛtya sahitā tvayā
20 vimānenānurūpeṇa yā yāmy atulayā śriyā
   paśyantī vividhān deśāṃs tāṃs tāṃś citrasragambarā
   bhraṃśitā kāmabhogebhyaḥ sāsmi vīravadhāt tava
21 satyavāk sa mahābhāgo devaro me yad abravīt
   ayaṃ rākṣasamukhyānāṃ vināśaḥ paryupasthitaḥ
22 kāmakrodhasamutthena vyasanena prasaṅginā
   tvayā kṛtam idaṃ sarvam anāthaṃ rakṣasāṃ kulam
23 na hi tvaṃ śocitavyo me prakhyātabalapauruṣaḥ
   strīsvabhāvāt tu me buddhiḥ kāruṇye parivartate
24 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ
   ātmānam anuśocāmi tvadviyogena duḥkhitām
25 nīlajīmūtasaṃkāśaḥ pītāmbaraśubhāṅgadaḥ
   sarvagātrāṇi vikṣipya kiṃ śeṣe rudhirāplutaḥ
   prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase
26 mahāvīryasya dakṣasya saṃyugeṣv apalāyinaḥ
   yātudhānasya dauhitrīṃ kiṃ tvaṃ māṃ nābhyudīkṣase
27 yena sūdayase śatrūn samare sūryavarcasā
   vajro vajradharasyeva so 'yaṃ te satatārcitaḥ
28 raṇe śatrupraharaṇo hemajālapariṣkṛtaḥ
29 parigho vyavakīrṇas te bāṇaiś chinnaḥ sahasradhā
   dhig astu hṛdayaṃ yasyā mamedaṃ na sahasradhā
   tvayi pañcatvam āpanne phalate śokapīḍitam
30 etasminn antare rāmo vibhīṣaṇam uvāca ha
   saṃskāraḥ kriyatāṃ bhrātuḥ striyaś caitā nivartaya
31 taṃ praśritas tato rāmaṃ śrutavākyo vibhīṣaṇaḥ
   vimṛśya buddhyā dharmajño dharmārthasahitaṃ vacaḥ
   rāmasyaivānuvṛttyartham uttaraṃ pratyabhāṣata
32 tyaktadharmavrataṃ krūraṃ nṛśaṃsam anṛtaṃ tathā
   nāham arho 'smi saṃskartuṃ paradārābhimarśakam
33 bhrātṛrūpo hi me śatrur eṣa sarvāhite rataḥ
   rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt
34 nṛśaṃsa iti māṃ rāma vakṣyanti manujā bhuvi
   śrutvā tasya guṇān sarve vakṣyanti sukṛtaṃ punaḥ
35 tac chrutvā paramaprīto rāmo dharmabhṛtāṃ varaḥ
   vibhīṣaṇam uvācedaṃ vākyajño vākyakovidam
36 tavāpi me priyaṃ kāryaṃ tvatprabhavāc ca me jitam
   avaśyaṃ tu kṣamaṃ vācyo mayā tvaṃ rākṣaseśvara
37 adharmānṛtasaṃyuktaḥ kāmam eṣa niśācaraḥ
   tejasvī balavāñ śūraḥ saṃgrāmeṣu ca nityaśaḥ
38 śatakratumukhair devaiḥ śrūyate na parājitaḥ
   mahātmā balasaṃpanno rāvaṇo lokarāvaṇaḥ
39 maraṇāntāni vairāṇi nirvṛttaṃ naḥ prayojanam
   kriyatām asya saṃskāro mamāpy eṣa yathā tava
40 tvatsakāśān mahābāho saṃskāraṃ vidhipūrvakam
   kṣipram arhati dharmajña tvaṃ yaśobhāg bhaviṣyasi
41 rāghavasya vacaḥ śrutvā tvaramāṇo vibhīṣaṇaḥ
   saṃskāreṇānurūpeṇa yojayām āsa rāvaṇam
42 sa dadau pāvakaṃ tasya vidhiyuktaṃ vibhīṣaṇaḥ
   tāḥ striyo 'nunayām āsa sāntvam uktvā punaḥ punaḥ
43 praviṣṭāsu ca sarvāsu rākṣasīṣu vibhīṣaṇaḥ
   rāmapārśvam upāgamya tadātiṣṭhad vinītavat
44 rāmo 'pi saha sainyena sasugrīvaḥ salakṣmaṇaḥ
   harṣaṃ lebhe ripuṃ hatvā yathā vṛtraṃ śatakratuḥ
 1 तासां विलपमानानां तथा राक्षसयॊषिताम
  जयेष्ठा पत्नी परिया दीना भर्तारं समुदैक्षत
 2 दशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा
  पतिं मन्दॊदरी तत्र कृपणा पर्यदेवयत
 3 ननु नाम महाबाहॊ तव वैश्रवणानुज
  करुद्धस्य परमुखे सथातुं तरस्यत्य अपि पुरंदरः
 4 ऋषयश च महीदेवा गन्धर्वाश च यशस्विनः
  ननु नाम तवॊद्वेगाच चारणाश च दिशॊ गताः
 5 स तवं मानुषमात्रेण रामेण युधि निर्जितः
  न वयपत्रपसे राजन किम इदं राक्षसर्षभ
 6 कथं तरैलॊक्यम आक्रम्य शरिया वीर्येण चान्वितम
  अविषह्यं जघान तवं मानुषॊ वनगॊचरः
 7 मानुषाणाम अविषये चरतः कामरूपिणः
  विनाशस तव रामेण संयुगे नॊपपद्यते
 8 न चैतत कर्म रामस्य शरद्दधामि चमूमुखे
  सर्वतः समुपेतस्य तव तेनाभिमर्शनम
 9 इन्द्रियाणि पुरा जित्वा जितं तरिभुवणं तवया
  समरद्भिर इव तद वैरम इन्द्रियैर एव निर्जितः
 10 अथ वा रामरूपेण वासवः सवयम आगतः
   मायां तव विनाशाय विधायाप्रतितर्किताम
11 यदैव हि जनस्थाने राक्षसैर बहुभिर वृतः
   खरस तव हतॊ भराता तदैवासौ न मानुषः
12 यदैव नगरीं लङ्कां दुष्प्रवेषां सुरैर अपि
   परविष्टॊ हनुमान वीर्यात तदैव वयथिता वयम
13 करियताम अविरॊधश च राघवेणेति यन मया
   उच्यमानॊ न गृह्णासि तस्येयं वयुष्टिर आगता
14 अकस्माच चाभिकामॊ ऽसि सीतां राक्षसपुंगव
   ऐश्वर्यस्य विनाशाय देहस्य सवजनस्य च
15 अरुन्धत्या विशिष्टां तां रॊहिण्याश चापि दुर्मते
   सीतां धर्षयता मान्यां तवया हय असदृशं कृतम
16 न कुलेन न रूपेण न दाक्षिण्येन मैथिली
   मयाधिका वा तुल्या वा तवं तु मॊहान न बुध्यसे
17 सर्वथा सर्वभूतानां नास्ति मृत्युर अलक्षणः
   तव तावद अयं मृत्युर मैथिलीकृतलक्षणः
18 मैथिली सह रामेण विशॊका विहरिष्यति
   अल्पपुण्या तव अहं घॊरे पतिता शॊकसागरे
19 कैलासे मन्दरे मेरौ तथा चैत्ररथे वने
   देवॊद्यानेषु सर्वेषु विहृत्य सहिता तवया
20 विमानेनानुरूपेण या याम्य अतुलया शरिया
   पश्यन्ती विविधान देशांस तांस तांश चित्रस्रगम्बरा
   भरंशिता कामभॊगेभ्यः सास्मि वीरवधात तव
21 सत्यवाक स महाभागॊ देवरॊ मे यद अब्रवीत
   अयं राक्षसमुख्यानां विनाशः पर्युपस्थितः
22 कामक्रॊधसमुत्थेन वयसनेन परसङ्गिना
   तवया कृतम इदं सर्वम अनाथं रक्षसां कुलम
23 न हि तवं शॊचितव्यॊ मे परख्यातबलपौरुषः
   सत्रीस्वभावात तु मे बुद्धिः कारुण्ये परिवर्तते
24 सुकृतं दुष्कृतं च तवं गृहीत्वा सवां गतिं गतः
   आत्मानम अनुशॊचामि तवद्वियॊगेन दुःखिताम
25 नीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः
   सर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः
   परसुप्त इव शॊकार्तां किं मां न परतिभाषसे
26 महावीर्यस्य दक्षस्य संयुगेष्व अपलायिनः
   यातुधानस्य दौहित्रीं किं तवं मां नाभ्युदीक्षसे
27 येन सूदयसे शत्रून समरे सूर्यवर्चसा
   वज्रॊ वज्रधरस्येव सॊ ऽयं ते सततार्चितः
28 रणे शत्रुप्रहरणॊ हेमजालपरिष्कृतः
29 परिघॊ वयवकीर्णस ते बाणैश छिन्नः सहस्रधा
   धिग अस्तु हृदयं यस्या ममेदं न सहस्रधा
   तवयि पञ्चत्वम आपन्ने फलते शॊकपीडितम
30 एतस्मिन्न अन्तरे रामॊ विभीषणम उवाच ह
   संस्कारः करियतां भरातुः सत्रियश चैता निवर्तय
31 तं परश्रितस ततॊ रामं शरुतवाक्यॊ विभीषणः
   विमृश्य बुद्ध्या धर्मज्ञॊ धर्मार्थसहितं वचः
   रामस्यैवानुवृत्त्यर्थम उत्तरं परत्यभाषत
32 तयक्तधर्मव्रतं करूरं नृशंसम अनृतं तथा
   नाहम अर्हॊ ऽसमि संस्कर्तुं परदाराभिमर्शकम
33 भरातृरूपॊ हि मे शत्रुर एष सर्वाहिते रतः
   रावणॊ नार्हते पूजां पूज्यॊ ऽपि गुरुगौरवात
34 नृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि
   शरुत्वा तस्य गुणान सर्वे वक्ष्यन्ति सुकृतं पुनः
35 तच छरुत्वा परमप्रीतॊ रामॊ धर्मभृतां वरः
   विभीषणम उवाचेदं वाक्यज्ञॊ वाक्यकॊविदम
36 तवापि मे परियं कार्यं तवत्प्रभवाच च मे जितम
   अवश्यं तु कषमं वाच्यॊ मया तवं राक्षसेश्वर
37 अधर्मानृतसंयुक्तः कामम एष निशाचरः
   तेजस्वी बलवाञ शूरः संग्रामेषु च नित्यशः
38 शतक्रतुमुखैर देवैः शरूयते न पराजितः
   महात्मा बलसंपन्नॊ रावणॊ लॊकरावणः
39 मरणान्तानि वैराणि निर्वृत्तं नः परयॊजनम
   करियताम अस्य संस्कारॊ ममाप्य एष यथा तव
40 तवत्सकाशान महाबाहॊ संस्कारं विधिपूर्वकम
   कषिप्रम अर्हति धर्मज्ञ तवं यशॊभाग भविष्यसि
41 राघवस्य वचः शरुत्वा तवरमाणॊ विभीषणः
   संस्कारेणानुरूपेण यॊजयाम आस रावणम
42 स ददौ पावकं तस्य विधियुक्तं विभीषणः
   ताः सत्रियॊ ऽनुनयाम आस सान्त्वम उक्त्वा पुनः पुनः
43 परविष्टासु च सर्वासु राक्षसीषु विभीषणः
   रामपार्श्वम उपागम्य तदातिष्ठद विनीतवत
44 रामॊ ऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः
   हर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः


Next: Chapter 100