Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 98

 1 rāvaṇaṃ nihataṃ śrutvā rāghaveṇa mahātmanā
  antaḥpurād viniṣpetū rākṣasyaḥ śokakarśitāḥ
 2 vāryamāṇāḥ subahuśo vṛṣṭantyaḥ kṣitipāṃsuṣu
  vimuktakeśyo duḥkhārtā gāvo vatsahatā yathā
 3 uttareṇa viniṣkramya dvāreṇa saha rākṣasaiḥ
  praviśyāyodhanaṃ ghoraṃ vicinvantyo hataṃ patim
 4 āryaputreti vādinyo hā nātheti ca sarvaśaḥ
  paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām
 5 tā bāṣpaparipūrṇākṣyo bhartṛśokaparājitāḥ
  kareṇva iva nardantyo vinedur hatayūthapāḥ
 6 dadṛśus tā mahākāyaṃ mahāvīryaṃ mahādyutim
  rāvaṇaṃ nihataṃ bhūmau nīlāñjanacayopamam
 7 tāḥ patiṃ sahasā dṛṣṭvā śayānaṃ raṇapāṃsuṣu
  nipetus tasya gātreṣu chinnā vanalatā iva
 8 bahumānāt pariṣvajya kā cid enaṃ ruroda ha
  caraṇau kā cid āliṅgya kā cit kaṇṭhe 'valambya ca
 9 uddhṛtya ca bhujau kā cid bhūmau sma parivartate
  hatasya vadanaṃ dṛṣṭvā kā cin moham upāgamat
 10 kā cid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī
   snāpayantī mukhaṃ bāṣpais tuṣārair iva paṅkajam
11 evam ārtāḥ patiṃ dṛṣṭvā rāvaṇaṃ nihataṃ bhuvi
   cukruśur bahudhā śokād bhūyas tāḥ paryadevayan
12 yena vitrāsitaḥ śakro yena vitrāsito yamaḥ
   yena vaiśravaṇo rājā puṣpakeṇa viyojitaḥ
13 gandharvāṇām ṛṣīṇāṃ ca surāṇāṃ ca mahātmanām
   bhayaṃ yena mahad dattaṃ so 'yaṃ śete raṇe hataḥ
14 asurebhyaḥ surebhyo vā pannagebhyo 'pi vā tathā
   na bhayaṃ yo vijānāti tasyedaṃ mānuṣād bhayam
15 avadhyo devatānāṃ yas tathā dānavarakṣasām
   hataḥ so 'yaṃ raṇe śete mānuṣeṇa padātinā
16 yo na śakyaḥ surair hantuṃ na yakṣair nāsurais tathā
   so 'yaṃ kaś cid ivāsattvo mṛtyuṃ martyena lambhitaḥ
17 evaṃ vadantyo bahudhā rurudus tasya tāḥ striyaḥ
   bhūya eva ca duḥkhārtā vilepuś ca punaḥ punaḥ
18 aśṛṇvatā tu suhṛdāṃ satataṃ hitavādinām
   etāḥ samam idānīṃ te vayam ātmā ca pātitāḥ
19 bruvāṇo 'pi hitaṃ vākyam iṣṭo bhrātā vibhīṣaṇaḥ
   dhṛṣṭaṃ paruṣito mohāt tvayātmavadhakāṅkṣiṇā
20 yadi niryātitā te syāt sītā rāmāya maithilī
   na naḥ syād vyasanaṃ ghoram idaṃ mūlaharaṃ mahat
21 vṛttakāmo bhaved bhrātā rāmo mitrakulaṃ bhavet
   vayaṃ cāvidhavāḥ sarvāḥ sakāmā na ca śatravaḥ
22 tvayā punar nṛśaṃsena sītāṃ saṃrundhatā balāt
   rākṣasā vayam ātmā ca trayaṃ tulaṃ nipātitam
23 na kāmakāraḥ kāmaṃ vā tava rākṣasapuṃgava
   daivaṃ ceṣṭayate sarvaṃ hataṃ daivena hanyate
24 vānarāṇāṃ vināśo 'yaṃ rākṣasānāṃ ca te raṇe
   tava caiva mahābāho daivayogād upāgataḥ
25 naivārthena na kāmena vikrameṇa na cājñayā
   śakyā daivagatir loke nivartayitum udyatā
26 vilepur evaṃ dīnās tā rākṣasādhipayoṣitaḥ
   kurarya iva duḥkhārtā bāṣpaparyākulekṣaṇāḥ
 1 रावणं निहतं शरुत्वा राघवेण महात्मना
  अन्तःपुराद विनिष्पेतू राक्षस्यः शॊककर्शिताः
 2 वार्यमाणाः सुबहुशॊ वृष्टन्त्यः कषितिपांसुषु
  विमुक्तकेश्यॊ दुःखार्ता गावॊ वत्सहता यथा
 3 उत्तरेण विनिष्क्रम्य दवारेण सह राक्षसैः
  परविश्यायॊधनं घॊरं विचिन्वन्त्यॊ हतं पतिम
 4 आर्यपुत्रेति वादिन्यॊ हा नाथेति च सर्वशः
  परिपेतुः कबन्धाङ्कां महीं शॊणितकर्दमाम
 5 ता बाष्पपरिपूर्णाक्ष्यॊ भर्तृशॊकपराजिताः
  करेण्व इव नर्दन्त्यॊ विनेदुर हतयूथपाः
 6 ददृशुस ता महाकायं महावीर्यं महाद्युतिम
  रावणं निहतं भूमौ नीलाञ्जनचयॊपमम
 7 ताः पतिं सहसा दृष्ट्वा शयानं रणपांसुषु
  निपेतुस तस्य गात्रेषु छिन्ना वनलता इव
 8 बहुमानात परिष्वज्य का चिद एनं रुरॊद ह
  चरणौ का चिद आलिङ्ग्य का चित कण्ठे ऽवलम्ब्य च
 9 उद्धृत्य च भुजौ का चिद भूमौ सम परिवर्तते
  हतस्य वदनं दृष्ट्वा का चिन मॊहम उपागमत
 10 का चिद अङ्के शिरः कृत्वा रुरॊद मुखम ईक्षती
   सनापयन्ती मुखं बाष्पैस तुषारैर इव पङ्कजम
11 एवम आर्ताः पतिं दृष्ट्वा रावणं निहतं भुवि
   चुक्रुशुर बहुधा शॊकाद भूयस ताः पर्यदेवयन
12 येन वित्रासितः शक्रॊ येन वित्रासितॊ यमः
   येन वैश्रवणॊ राजा पुष्पकेण वियॊजितः
13 गन्धर्वाणाम ऋषीणां च सुराणां च महात्मनाम
   भयं येन महद दत्तं सॊ ऽयं शेते रणे हतः
14 असुरेभ्यः सुरेभ्यॊ वा पन्नगेभ्यॊ ऽपि वा तथा
   न भयं यॊ विजानाति तस्येदं मानुषाद भयम
15 अवध्यॊ देवतानां यस तथा दानवरक्षसाम
   हतः सॊ ऽयं रणे शेते मानुषेण पदातिना
16 यॊ न शक्यः सुरैर हन्तुं न यक्षैर नासुरैस तथा
   सॊ ऽयं कश चिद इवासत्त्वॊ मृत्युं मर्त्येन लम्भितः
17 एवं वदन्त्यॊ बहुधा रुरुदुस तस्य ताः सत्रियः
   भूय एव च दुःखार्ता विलेपुश च पुनः पुनः
18 अशृण्वता तु सुहृदां सततं हितवादिनाम
   एताः समम इदानीं ते वयम आत्मा च पातिताः
19 बरुवाणॊ ऽपि हितं वाक्यम इष्टॊ भराता विभीषणः
   धृष्टं परुषितॊ मॊहात तवयात्मवधकाङ्क्षिणा
20 यदि निर्यातिता ते सयात सीता रामाय मैथिली
   न नः सयाद वयसनं घॊरम इदं मूलहरं महत
21 वृत्तकामॊ भवेद भराता रामॊ मित्रकुलं भवेत
   वयं चाविधवाः सर्वाः सकामा न च शत्रवः
22 तवया पुनर नृशंसेन सीतां संरुन्धता बलात
   राक्षसा वयम आत्मा च तरयं तुलं निपातितम
23 न कामकारः कामं वा तव राक्षसपुंगव
   दैवं चेष्टयते सर्वं हतं दैवेन हन्यते
24 वानराणां विनाशॊ ऽयं राक्षसानां च ते रणे
   तव चैव महाबाहॊ दैवयॊगाद उपागतः
25 नैवार्थेन न कामेन विक्रमेण न चाज्ञया
   शक्या दैवगतिर लॊके निवर्तयितुम उद्यता
26 विलेपुर एवं दीनास ता राक्षसाधिपयॊषितः
   कुरर्य इव दुःखार्ता बाष्पपर्याकुलेक्षणाः


Next: Chapter 99