Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 92

 1 sa tu tena tadā krodhāt kākutsthenārdito raṇe
  rāvaṇaḥ samaraślāghī mahākrodham upāgamat
 2 sa dīptanayano roṣāc cāpam āyamya vīryavān
  abhyardayat susaṃkruddho rāghavaṃ paramāhave
 3 bāṇadhārā sahasrais tu sa toyada ivāmbarāt
  rāghavaṃ rāvaṇo bāṇais taṭākam iva pūrayat
 4 pūritaḥ śarajālena dhanurmuktena saṃyuge
  mahāgirir ivākampyaḥ kākustho na prakampate
 5 sa śaraiḥ śarajālāni vārayan samare sthitaḥ
  gabhastīn iva sūryasya pratijagrāha vīryavān
 6 tataḥ śarasahasrāṇi kṣiprahasto niśācaraḥ
  nijaghānorasi kruddho rāghavasya mahātmanaḥ
 7 sa śoṇita samādigdhaḥ samare lakṣmaṇāgrajaḥ
  dṛṣṭaḥ phulla ivāraṇye sumahān kiṃśukadrumaḥ
 8 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān
  kākutsthaḥ sumahātejā yugāntādityavarcasaḥ
 9 tato 'nyonyaṃ susaṃrabdhāv ubhau tau rāmarāvaṇau
  śarāndhakāre samare nopālakṣayatāṃ tadā
 10 tataḥ krodhasamāviṣṭo rāmo daśarathātmajaḥ
   uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ
11 mama bhāryā janasthānād ajñānād rākṣasādhama
   hṛtā te vivaśā yasmāt tasmāt tvaṃ nāsi vīryavān
12 mayā virahitāṃ dīnāṃ vartamānāṃ mahāvane
   vaidehīṃ prasabhaṃ hṛtvā śūro 'ham iti manyase
13 strīṣu śūra vināthāsu paradārābhimarśake
   kṛtvā kāpuruṣaṃ karma śūro 'ham iti manyase
14 bhinnamaryāda nirlajja cāritreṣv anavasthita
   darpān mṛtyum upādāya śūro 'ham iti manyase
15 śūreṇa dhanadabhrātrā balaiḥ samuditena ca
   ślāghanīyaṃ yaśasyaṃ ca kṛtaṃ karma mahat tvayā
16 utsekenābhipannasya garhitasyāhitasya ca
   karmaṇaḥ prāpnuhīdānīṃ tasyādya sumahat phalam
17 śūro 'ham iti cātmānam avagacchasi durmate
   naiva lajjāsti te sītāṃ coravad vyapakarṣataḥ
18 yadi matsaṃnidhau sītā dharṣitā syāt tvayā balāt
   bhrātaraṃ tu kharaṃ paśyes tadā matsāyakair hataḥ
19 diṣṭyāsi mama duṣṭātmaṃś cakṣurviṣayam āgataḥ
   adya tvāṃ sāyakais tīkṣṇair nayāmi yamasādanam
20 adya te maccharaiś chinnaṃ śiro jvalitakuṇḍalam
   kravyādā vyapakarṣantu vikīrṇaṃ raṇapāṃsuṣu
21 nipatyorasi gṛdhrās te kṣitau kṣiptasya rāvaṇa
   pibantu rudhiraṃ tarṣād bāṇaśalyāntarothitam
22 adya madbāṇābhinnasya gatāsoḥ patitasya te
   karṣantv antrāṇi patagā garutmanta ivoragān
23 ity evaṃ sa vadan vīro rāmaḥ śatrunibarhaṇaḥ
   rākṣasendraṃ samīpasthaṃ śaravarṣair avākirat
24 babhūva dviguṇaṃ vīryaṃ balaṃ harṣaś ca saṃyuge
   rāmasyāstrabalaṃ caiva śatror nidhanakāṅkṣiṇaḥ
25 prādurbabhūvur astrāṇi sarvāṇi viditātmanaḥ
   praharṣāc ca mahātejāḥ śīghrahastataro 'bhavat
26 śubhāny etāni cihnāni vijñāyātmagatāni saḥ
   bhūya evārdayad rāmo rāvaṇaṃ rākṣasāntakṛt
27 harīṇāṃ cāśmanikaraiḥ śaravarṣaiś ca rāghavāt
   hanyamāno daśagrīvo vighūrṇahṛdayo 'bhavat
28 yadā ca śastraṃ nārebhe na vyakarṣac charāsanam
   nāsya pratyakarod vīryaṃ viklavenāntarātmanā
29 kṣiptāś cāpi śarās tena śastrāṇi vividhāni ca
   na raṇārthāya vartante mṛtyukāle 'bhivartataḥ
30 sūtas tu rathanetāsya tadavasthaṃ nirīkṣya tam
   śanair yuddhād asaṃbhānto rathaṃ tasyāpavāhayat
 1 स तु तेन तदा करॊधात काकुत्स्थेनार्दितॊ रणे
  रावणः समरश्लाघी महाक्रॊधम उपागमत
 2 स दीप्तनयनॊ रॊषाच चापम आयम्य वीर्यवान
  अभ्यर्दयत सुसंक्रुद्धॊ राघवं परमाहवे
 3 बाणधारा सहस्रैस तु स तॊयद इवाम्बरात
  राघवं रावणॊ बाणैस तटाकम इव पूरयत
 4 पूरितः शरजालेन धनुर्मुक्तेन संयुगे
  महागिरिर इवाकम्प्यः काकुस्थॊ न परकम्पते
 5 स शरैः शरजालानि वारयन समरे सथितः
  गभस्तीन इव सूर्यस्य परतिजग्राह वीर्यवान
 6 ततः शरसहस्राणि कषिप्रहस्तॊ निशाचरः
  निजघानॊरसि करुद्धॊ राघवस्य महात्मनः
 7 स शॊणित समादिग्धः समरे लक्ष्मणाग्रजः
  दृष्टः फुल्ल इवारण्ये सुमहान किंशुकद्रुमः
 8 शराभिघातसंरब्धः सॊ ऽपि जग्राह सायकान
  काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः
 9 ततॊ ऽनयॊन्यं सुसंरब्धाव उभौ तौ रामरावणौ
  शरान्धकारे समरे नॊपालक्षयतां तदा
 10 ततः करॊधसमाविष्टॊ रामॊ दशरथात्मजः
   उवाच रावणं वीरः परहस्य परुषं वचः
11 मम भार्या जनस्थानाद अज्ञानाद राक्षसाधम
   हृता ते विवशा यस्मात तस्मात तवं नासि वीर्यवान
12 मया विरहितां दीनां वर्तमानां महावने
   वैदेहीं परसभं हृत्वा शूरॊ ऽहम इति मन्यसे
13 सत्रीषु शूर विनाथासु परदाराभिमर्शके
   कृत्वा कापुरुषं कर्म शूरॊ ऽहम इति मन्यसे
14 भिन्नमर्याद निर्लज्ज चारित्रेष्व अनवस्थित
   दर्पान मृत्युम उपादाय शूरॊ ऽहम इति मन्यसे
15 शूरेण धनदभ्रात्रा बलैः समुदितेन च
   शलाघनीयं यशस्यं च कृतं कर्म महत तवया
16 उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च
   कर्मणः पराप्नुहीदानीं तस्याद्य सुमहत फलम
17 शूरॊ ऽहम इति चात्मानम अवगच्छसि दुर्मते
   नैव लज्जास्ति ते सीतां चॊरवद वयपकर्षतः
18 यदि मत्संनिधौ सीता धर्षिता सयात तवया बलात
   भरातरं तु खरं पश्येस तदा मत्सायकैर हतः
19 दिष्ट्यासि मम दुष्टात्मंश चक्षुर्विषयम आगतः
   अद्य तवां सायकैस तीक्ष्णैर नयामि यमसादनम
20 अद्य ते मच्छरैश छिन्नं शिरॊ जवलितकुण्डलम
   करव्यादा वयपकर्षन्तु विकीर्णं रणपांसुषु
21 निपत्यॊरसि गृध्रास ते कषितौ कषिप्तस्य रावण
   पिबन्तु रुधिरं तर्षाद बाणशल्यान्तरॊथितम
22 अद्य मद्बाणाभिन्नस्य गतासॊः पतितस्य ते
   कर्षन्त्व अन्त्राणि पतगा गरुत्मन्त इवॊरगान
23 इत्य एवं स वदन वीरॊ रामः शत्रुनिबर्हणः
   राक्षसेन्द्रं समीपस्थं शरवर्षैर अवाकिरत
24 बभूव दविगुणं वीर्यं बलं हर्षश च संयुगे
   रामस्यास्त्रबलं चैव शत्रॊर निधनकाङ्क्षिणः
25 परादुर्बभूवुर अस्त्राणि सर्वाणि विदितात्मनः
   परहर्षाच च महातेजाः शीघ्रहस्ततरॊ ऽभवत
26 शुभान्य एतानि चिह्नानि विज्ञायात्मगतानि सः
   भूय एवार्दयद रामॊ रावणं राक्षसान्तकृत
27 हरीणां चाश्मनिकरैः शरवर्षैश च राघवात
   हन्यमानॊ दशग्रीवॊ विघूर्णहृदयॊ ऽभवत
28 यदा च शस्त्रं नारेभे न वयकर्षच छरासनम
   नास्य परत्यकरॊद वीर्यं विक्लवेनान्तरात्मना
29 कषिप्ताश चापि शरास तेन शस्त्राणि विविधानि च
   न रणार्थाय वर्तन्ते मृत्युकाले ऽभिवर्ततः
30 सूतस तु रथनेतास्य तदवस्थं निरीक्ष्य तम
   शनैर युद्धाद असंभान्तॊ रथं तस्यापवाहयत


Next: Chapter 93