Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 91

 1 tasya kruddhasya vadanaṃ dṛṣṭvā rāmasya dhīmataḥ
  sarvabhūtāni vitreṣuḥ prākampata ca medinī
 2 siṃhaśārdūlavāñ śailaḥ saṃcacālācaladrumaḥ
  babhūva cāpi kṣubhitaḥ samudraḥ saritāṃ patiḥ
 3 khagāś ca kharanirghoṣā gagane paruṣasvanāḥ
  autpātikā vinardantaḥ samantāt paricakramuḥ
 4 rāmaṃ dṛṣṭvā susaṃkruddham utpātāṃś ca sudāruṇān
  vitreṣuḥ sarvabhūtāni rāvaṇasyāviśad bhayam
 5 vimānasthās tadā devā gandharvāś ca mahoragāḥ
  ṛṣidānavadaityāś ca garutmantaś ca khecarāḥ
 6 dadṛśus te tadā yuddhaṃ lokasaṃvartasaṃsthitam
  nānāpraharaṇair bhīmaiḥ śūrayoḥ saṃprayudhyatoḥ
 7 ūcuḥ surāsurāḥ sarve tadā vigraham āgatāḥ
  prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat
 8 daśagrīvaṃ jayety āhur asurāḥ samavasthitāḥ
  devā rāmam athocus te tvaṃ jayeti punaḥ punaḥ
 9 etasminn antare krodhād rāghavasya sa rāvaṇaḥ
  prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat
 10 vajrasāraṃ mahānādaṃ sarvaśatrunibarhaṇam
   śailaśṛṅganibhaiḥ kūṭaiś citaṃ dṛṣṭibhayāvaham
11 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam
   atiraudram anāsādyaṃ kālenāpi durāsadam
12 trāsanaṃ sarvabhūtānāṃ dāraṇaṃ bhedanaṃ tathā
   pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ
13 tac chūlaṃ paramakruddho madhye jagrāha vīryavān
   anekaiḥ samare śūrai rākṣasaiḥ parivāritaḥ
14 samudyamya mahākāyo nanāda yudhi bhairavam
   saṃraktanayano roṣāt svasainyam abhiharṣayan
15 pṛthivīṃ cāntarikṣaṃ ca diśaś ca pradiśas tathā
   prākampayat tadā śabdo rākṣasendrasya dāruṇaḥ
16 atinādasya nādena tena tasya durātmanaḥ
   sarvabhūtāni vitreṣuḥ sāgaraś ca pracukṣubhe
17 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat
   vinadya sumahānādaṃ rāmaṃ paruṣam abravīt
18 śūlo 'yaṃ vajrasāras te rāma roṣān mayodyataḥ
   tava bhrātṛsahāyasya sadyaḥ prāṇān hariṣyati
19 rakṣasām adya śūrāṇāṃ nihatānāṃ camūmukhe
   tvāṃ nihatya raṇaślāghin karomi tarasā samam
20 tiṣṭhedānīṃ nihanmi tvām eṣa śūlena rāghava
   evam uktvā sa cikṣepa tac chūlaṃ rākṣasādhipaḥ
21 āpatantaṃ śaraugheṇa vārayām āsa rāghavaḥ
   utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ
22 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān
   rāvaṇasya mahāśūlaḥ pataṃgān iva pāvakaḥ
23 tān dṛṣṭvā bhasmasād bhūtāñ śūlasaṃsparśacūrṇitān
   sāyakān antarikṣasthān rāghavaḥ krodham āharat
24 sa tāṃ mātalinānītāṃ śaktiṃ vāsavanirmitām
   jagrāha paramakruddho rāghavo raghunandanaḥ
25 sā tolitā balavatā śaktir ghaṇṭākṛtasvanā
   nabhaḥ prajvālayām āsa yugāntoklena saprabhā
26 sā kṣiptā rākṣasendrasya tasmiñ śūle papāta ha
   bhinnaḥ śaktyā mahāñ śūlo nipapāta gatadyutiḥ
27 nirbibheda tato bāṇair hayān asya mahājavān
   rāmas tīkṣṇair mahāvegair vajrakalpaiḥ śitaiḥ śaraiḥ
28 nirbibhedorasi tadā rāvaṇaṃ niśitaiḥ śaraiḥ
   rāghavaḥ paramāyatto lalāṭe patribhis tribhiḥ
29 sa śarair bhinnasarvāṅgo gātraprasruta śoṇitaḥ
   rākṣasendraḥ samūhasthaḥ phullāśoka ivābabhau
30 sa rāmabāṇair atividdhagātro; niśācarendraḥ kṣatajārdragātraḥ
   jagāma khedaṃ ca samājamadhye; krodhaṃ ca cakre subhṛśaṃ tadānīm
 1 तस्य करुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः
  सर्वभूतानि वित्रेषुः पराकम्पत च मेदिनी
 2 सिंहशार्दूलवाञ शैलः संचचालाचलद्रुमः
  बभूव चापि कषुभितः समुद्रः सरितां पतिः
 3 खगाश च खरनिर्घॊषा गगने परुषस्वनाः
  औत्पातिका विनर्दन्तः समन्तात परिचक्रमुः
 4 रामं दृष्ट्वा सुसंक्रुद्धम उत्पातांश च सुदारुणान
  वित्रेषुः सर्वभूतानि रावणस्याविशद भयम
 5 विमानस्थास तदा देवा गन्धर्वाश च महॊरगाः
  ऋषिदानवदैत्याश च गरुत्मन्तश च खेचराः
 6 ददृशुस ते तदा युद्धं लॊकसंवर्तसंस्थितम
  नानाप्रहरणैर भीमैः शूरयॊः संप्रयुध्यतॊः
 7 ऊचुः सुरासुराः सर्वे तदा विग्रहम आगताः
  परेक्षमाणा महायुद्धं वाक्यं भक्त्या परहृष्टवत
 8 दशग्रीवं जयेत्य आहुर असुराः समवस्थिताः
  देवा रामम अथॊचुस ते तवं जयेति पुनः पुनः
 9 एतस्मिन्न अन्तरे करॊधाद राघवस्य स रावणः
  परहर्तुकामॊ दुष्टात्मा सपृशन परहरणं महत
 10 वज्रसारं महानादं सर्वशत्रुनिबर्हणम
   शैलशृङ्गनिभैः कूटैश चितं दृष्टिभयावहम
11 सधूमम इव तीक्ष्णाग्रं युगान्ताग्निचयॊपमम
   अतिरौद्रम अनासाद्यं कालेनापि दुरासदम
12 तरासनं सर्वभूतानां दारणं भेदनं तथा
   परदीप्त इव रॊषेण शूलं जग्राह रावणः
13 तच छूलं परमक्रुद्धॊ मध्ये जग्राह वीर्यवान
   अनेकैः समरे शूरै राक्षसैः परिवारितः
14 समुद्यम्य महाकायॊ ननाद युधि भैरवम
   संरक्तनयनॊ रॊषात सवसैन्यम अभिहर्षयन
15 पृथिवीं चान्तरिक्षं च दिशश च परदिशस तथा
   पराकम्पयत तदा शब्दॊ राक्षसेन्द्रस्य दारुणः
16 अतिनादस्य नादेन तेन तस्य दुरात्मनः
   सर्वभूतानि वित्रेषुः सागरश च परचुक्षुभे
17 स गृहीत्वा महावीर्यः शूलं तद रावणॊ महत
   विनद्य सुमहानादं रामं परुषम अब्रवीत
18 शूलॊ ऽयं वज्रसारस ते राम रॊषान मयॊद्यतः
   तव भरातृसहायस्य सद्यः पराणान हरिष्यति
19 रक्षसाम अद्य शूराणां निहतानां चमूमुखे
   तवां निहत्य रणश्लाघिन करॊमि तरसा समम
20 तिष्ठेदानीं निहन्मि तवाम एष शूलेन राघव
   एवम उक्त्वा स चिक्षेप तच छूलं राक्षसाधिपः
21 आपतन्तं शरौघेण वारयाम आस राघवः
   उत्पतन्तं युगान्ताग्निं जलौघैर इव वासवः
22 निर्ददाह स तान बाणान रामकार्मुकनिःसृतान
   रावणस्य महाशूलः पतंगान इव पावकः
23 तान दृष्ट्वा भस्मसाद भूताञ शूलसंस्पर्शचूर्णितान
   सायकान अन्तरिक्षस्थान राघवः करॊधम आहरत
24 स तां मातलिनानीतां शक्तिं वासवनिर्मिताम
   जग्राह परमक्रुद्धॊ राघवॊ रघुनन्दनः
25 सा तॊलिता बलवता शक्तिर घण्टाकृतस्वना
   नभः परज्वालयाम आस युगान्तॊक्लेन सप्रभा
26 सा कषिप्ता राक्षसेन्द्रस्य तस्मिञ शूले पपात ह
   भिन्नः शक्त्या महाञ शूलॊ निपपात गतद्युतिः
27 निर्बिभेद ततॊ बाणैर हयान अस्य महाजवान
   रामस तीक्ष्णैर महावेगैर वज्रकल्पैः शितैः शरैः
28 निर्बिभेदॊरसि तदा रावणं निशितैः शरैः
   राघवः परमायत्तॊ ललाटे पत्रिभिस तरिभिः
29 स शरैर भिन्नसर्वाङ्गॊ गात्रप्रस्रुत शॊणितः
   राक्षसेन्द्रः समूहस्थः फुल्लाशॊक इवाबभौ
30 स रामबाणैर अतिविद्धगात्रॊ; निशाचरेन्द्रः कषतजार्द्रगात्रः
   जगाम खेदं च समाजमध्ये; करॊधं च चक्रे सुभृशं तदानीम


Next: Chapter 92