Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 85

 1 hanyamāne bale tūrṇam anyonyaṃ te mahāmṛdhe
  sarasīva mahāgharme sūpakṣīṇe babhūvatuḥ
 2 svabalasya vighātena virūpākṣavadhena ca
  babhūva dviguṇaṃ kruddho rāvaṇo rākṣasādhipaḥ
 3 prakṣīṇaṃ tu balaṃ dṛṣṭvā vadhyamānaṃ valīmukhaiḥ
  babhūvāsya vyathā yuddhe prekṣya daivaviparyayam
 4 uvāca ca samīpasthaṃ mahodaram ariṃdamam
  asmin kāle mahābāho jayāśā tvayi me sthitā
 5 jahi śatrucamūṃ vīra darśayādya parākramam
  bhartṛpiṇḍasya kālo 'yaṃ nirveṣṭuṃ sādhu yudhyatām
 6 evam uktas tathety uktvā rākṣasendraṃ mahodaraḥ
  praviveśārisenāṃ sa pataṃga iva pāvakam
 7 tataḥ sa kadanaṃ cakre vānarāṇāṃ mahābalaḥ
  bhartṛvākyena tejasvī svena vīryeṇa coditaḥ
 8 prabhagnāṃ samare dṛṣṭvā vānarāṇāṃ mahācamūm
  abhidudrāva sugrīvo mahodaram anantaram
 9 pragṛhya vipulāṃ ghorāṃ mahīdhara samāṃ śilām
  cikṣepa ca mahātejās tad vadhāya harīśvaraḥ
 10 tām āpatantīṃ sahasā śilāṃ dṛṣṭvā mahodaraḥ
   asaṃbhrāntas tato bāṇair nirbibheda durāsadām
11 rakṣasā tena bāṇaughair nikṛttā sā sahasradhā
   nipapāta śilābhūmau gṛdhracakram ivākulam
12 tāṃ tu bhinnāṃ śilāṃ dṛṣṭvā sugrīvaḥ krodhamūrchitaḥ
   sālam utpāṭya cikṣepa rakṣase raṇamūrdhani
   śaraiś ca vidadārainaṃ śūraḥ parapuraṃjayaḥ
13 sa dadarśa tataḥ kruddhaḥ parighaṃ patitaṃ bhuvi
   āvidhya tu sa taṃ dīptaṃ parighaṃ tasya darśayan
   parighāgreṇa vegena jaghānāsya hayottamān
14 tasmād dhatahayād vīraḥ so 'vaplutya mahārathāt
   gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ
15 gadāparighahastau tau yudhi vīrau samīyatuḥ
   nardantau govṛṣaprakhyau ghanāv iva savidyutau
16 ājaghāna gadāṃ tasya parigheṇa harīśvaraḥ
   papāta sa gadodbhinnaḥ parighas tasya bhūtale
17 tato jagrāha tejasvī sugrīvo vasudhātalāt
   āyasaṃ musalaṃ ghoraṃ sarvato hemabhūṣitam
18 taṃ samudyamya cikṣepa so 'py anyāṃ vyākṣipad gadām
   bhinnāv anyonyam āsādya petatur dharaṇītale
19 tato bhagnapraharaṇau muṣṭibhyāṃ tau samīyatuḥ
   tejo balasamāviṣṭau dīptāv iva hutāśanau
20 jaghnatus tau tadānyonyaṃ nedatuś ca punaḥ punaḥ
   talaiś cānyonyam āhatya petatur dharaṇītale
21 utpetatus tatas tūrṇaṃ jaghnatuś ca parasparam
   bhujaiś cikṣepatur vīrāv anyonyam aparājitau
22 ājahāra tadā khagḍam adūraparivartinam
   rākṣasaś carmaṇā sārdhaṃ mahāvego mahodaraḥ
23 tathaiva ca mahākhaḍgaṃ carmaṇā patitaṃ saha
   jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ
24 tau tu roṣaparītāṅgau nardantāv abhyadhāvatām
   udyatāsī raṇe hṛṣṭau yudhi śastraviśāradau
25 dakṣiṇaṃ maṇḍalaṃ cobhau tau tūrṇaṃ saṃparīyatuḥ
   anyonyam abhisaṃkruddhau jaye praṇihitāv ubhau
26 sa tu śūro mahāvego vīryaślāghī mahodaraḥ
   mahācarmaṇi taṃ khaḍgaṃ pātayām āsa durmatiḥ
27 lagnam utkarṣataḥ khaḍgaṃ khaḍgena kapikuñjaraḥ
   jahāra saśiras trāṇaṃ kuṇḍalopahitaṃ śiraḥ
28 nikṛttaśirasas tasya patitasya mahītale
   tad balaṃ rākṣasendrasya dṛṣṭvā tatra na tiṣṭhati
29 hatvā taṃ vānaraiḥ sārdhaṃ nanāda mudito hariḥ
   cukrodha ca daśagrīvo babhau hṛṣṭaś ca rāghavaḥ
 1 हन्यमाने बले तूर्णम अन्यॊन्यं ते महामृधे
  सरसीव महाघर्मे सूपक्षीणे बभूवतुः
 2 सवबलस्य विघातेन विरूपाक्षवधेन च
  बभूव दविगुणं करुद्धॊ रावणॊ राक्षसाधिपः
 3 परक्षीणं तु बलं दृष्ट्वा वध्यमानं वलीमुखैः
  बभूवास्य वयथा युद्धे परेक्ष्य दैवविपर्ययम
 4 उवाच च समीपस्थं महॊदरम अरिंदमम
  अस्मिन काले महाबाहॊ जयाशा तवयि मे सथिता
 5 जहि शत्रुचमूं वीर दर्शयाद्य पराक्रमम
  भर्तृपिण्डस्य कालॊ ऽयं निर्वेष्टुं साधु युध्यताम
 6 एवम उक्तस तथेत्य उक्त्वा राक्षसेन्द्रं महॊदरः
  परविवेशारिसेनां स पतंग इव पावकम
 7 ततः स कदनं चक्रे वानराणां महाबलः
  भर्तृवाक्येन तेजस्वी सवेन वीर्येण चॊदितः
 8 परभग्नां समरे दृष्ट्वा वानराणां महाचमूम
  अभिदुद्राव सुग्रीवॊ महॊदरम अनन्तरम
 9 परगृह्य विपुलां घॊरां महीधर समां शिलाम
  चिक्षेप च महातेजास तद वधाय हरीश्वरः
 10 ताम आपतन्तीं सहसा शिलां दृष्ट्वा महॊदरः
   असंभ्रान्तस ततॊ बाणैर निर्बिभेद दुरासदाम
11 रक्षसा तेन बाणौघैर निकृत्ता सा सहस्रधा
   निपपात शिलाभूमौ गृध्रचक्रम इवाकुलम
12 तां तु भिन्नां शिलां दृष्ट्वा सुग्रीवः करॊधमूर्छितः
   सालम उत्पाट्य चिक्षेप रक्षसे रणमूर्धनि
   शरैश च विददारैनं शूरः परपुरंजयः
13 स ददर्श ततः करुद्धः परिघं पतितं भुवि
   आविध्य तु स तं दीप्तं परिघं तस्य दर्शयन
   परिघाग्रेण वेगेन जघानास्य हयॊत्तमान
14 तस्माद धतहयाद वीरः सॊ ऽवप्लुत्य महारथात
   गदां जग्राह संक्रुद्धॊ राक्षसॊ ऽथ महॊदरः
15 गदापरिघहस्तौ तौ युधि वीरौ समीयतुः
   नर्दन्तौ गॊवृषप्रख्यौ घनाव इव सविद्युतौ
16 आजघान गदां तस्य परिघेण हरीश्वरः
   पपात स गदॊद्भिन्नः परिघस तस्य भूतले
17 ततॊ जग्राह तेजस्वी सुग्रीवॊ वसुधातलात
   आयसं मुसलं घॊरं सर्वतॊ हेमभूषितम
18 तं समुद्यम्य चिक्षेप सॊ ऽपय अन्यां वयाक्षिपद गदाम
   भिन्नाव अन्यॊन्यम आसाद्य पेततुर धरणीतले
19 ततॊ भग्नप्रहरणौ मुष्टिभ्यां तौ समीयतुः
   तेजॊ बलसमाविष्टौ दीप्ताव इव हुताशनौ
20 जघ्नतुस तौ तदान्यॊन्यं नेदतुश च पुनः पुनः
   तलैश चान्यॊन्यम आहत्य पेततुर धरणीतले
21 उत्पेततुस ततस तूर्णं जघ्नतुश च परस्परम
   भुजैश चिक्षेपतुर वीराव अन्यॊन्यम अपराजितौ
22 आजहार तदा खग्डम अदूरपरिवर्तिनम
   राक्षसश चर्मणा सार्धं महावेगॊ महॊदरः
23 तथैव च महाखड्गं चर्मणा पतितं सह
   जग्राह वानरश्रेष्ठः सुग्रीवॊ वेगवत्तरः
24 तौ तु रॊषपरीताङ्गौ नर्दन्ताव अभ्यधावताम
   उद्यतासी रणे हृष्टौ युधि शस्त्रविशारदौ
25 दक्षिणं मण्डलं चॊभौ तौ तूर्णं संपरीयतुः
   अन्यॊन्यम अभिसंक्रुद्धौ जये परणिहिताव उभौ
26 स तु शूरॊ महावेगॊ वीर्यश्लाघी महॊदरः
   महाचर्मणि तं खड्गं पातयाम आस दुर्मतिः
27 लग्नम उत्कर्षतः खड्गं खड्गेन कपिकुञ्जरः
   जहार सशिरस तराणं कुण्डलॊपहितं शिरः
28 निकृत्तशिरसस तस्य पतितस्य महीतले
   तद बलं राक्षसेन्द्रस्य दृष्ट्वा तत्र न तिष्ठति
29 हत्वा तं वानरैः सार्धं ननाद मुदितॊ हरिः
   चुक्रॊध च दशग्रीवॊ बभौ हृष्टश च राघवः


Next: Chapter 86