Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 81

 1 sa praviśya sabhāṃ rājā dīnaḥ paramaduḥkhitaḥ
  niṣasādāsane mukhye siṃhaḥ kruddha iva śvasan
 2 abravīc ca tadā sarvān balamukhyān mahābalaḥ
  rāvaṇaḥ prāñjalīn vākyaṃ putravyasanakarśitaḥ
 3 sarve bhavantaḥ sarveṇa hastyaśvena samāvṛtāḥ
  niryāntu rathasaṃghaiś ca pādātaiś copaśobhitāḥ
 4 ekaṃ rāmaṃ parikṣipya samare hantum arhatha
  prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ
 5 atha vāhaṃ śarair tīṣkṇair bhinnagātraṃ mahāraṇe
  bhavadbhiḥ śvo nihantāsmi rāmaṃ lokasya paśyataḥ
 6 ity evaṃ rākṣasendrasya vākyam ādāya rākṣasāḥ
  niryayus te rathaiḥ śīghraṃ nāgānīkaiś ca saṃvṛtāḥ
 7 sa saṃgrāmo mahābhīmaḥ sūryasyodayanaṃ prati
  rakṣasāṃ vānarāṇāṃ ca tumulaḥ samapadyata
 8 te gadābhir vicitrābhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
  anyonyaṃ samare jaghnus tadā vānararākṣasāḥ
 9 mātaṃgarathakūlasya vājimatsyā dhvajadrumāḥ
  śarīrasaṃghāṭavahāḥ prasasruḥ śoṇitāpagāḥ
 10 dhvajavarmarathān aśvān nānāpraharaṇāni ca
   āplutyāplutya samare vānarendrā babhañjire
11 keśān karṇalalāṭāṃś ca nāsikāś ca plavaṃgamāḥ
   rakṣasāṃ daśanais tīkṣṇair nakhaiś cāpi vyakartayan
12 ekaikaṃ rākṣasaṃ saṃkhye śataṃ vānarapuṃgavāḥ
   abhyadhāvanta phalinaṃ vṛkṣaṃ śakunayo yathā
13 tathā gadābhir gurvībhiḥ prāsaiḥ khaḍgaiḥ paraśvadhaiḥ
   nirjaghnur vānarān ghorān rākṣasāḥ parvatopamāḥ
14 rākṣasair vadhyamānānāṃ vānarāṇāṃ mahācamūḥ
   śaraṇyaṃ śaraṇaṃ yātā rāmaṃ daśarathātmajam
15 tato rāmo mahātejā dhanur ādāya vīryavān
   praviśya rākṣasaṃ sainyaṃ śaravarṣaṃ vavarṣa ha
16 praviṣṭaṃ tu tadā rāmaṃ meghāḥ sūryam ivāmbare
   nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā
17 kṛtāny eva sughorāṇi rāmeṇa rajanīcarāḥ
   raṇe rāmasya dadṛśuḥ karmāṇy asukarāṇi ca
18 cālayantaṃ mahānīkaṃ vidhamantaṃ mahārathān
   dadṛśus te na vai rāmaṃ vātaṃ vanagataṃ yathā
19 chinnaṃ bhinnaṃ śarair dagdhaṃ prabhagnaṃ śastrapīḍitam
   balaṃ rāmeṇa dadṛśur na ramaṃ śīghrakāriṇam
20 praharantaṃ śarīreṣu na te paśyanti rābhavam
   indriyārtheṣu tiṣṭhantaṃ bhūtātmānam iva prajāḥ
21 eṣa hanti gajānīkam eṣa hanti mahārathān
   eṣa hanti śarais tīkṣṇaiḥ padātīn vājibhiḥ saha
22 iti te rākṣasāḥ sarve rāmasya sadṛśān raṇe
   anyonyakupitā jaghnuḥ sādṛśyād rāghavasya te
23 na te dadṛśire rāmaṃ dahantam arivāhinīm
   mohitāḥ paramāstreṇa gāndharveṇa mahātmanā
24 te tu rāma sahasrāṇi raṇe paśyanti rākṣasāḥ
   punaḥ paśyanti kākutstham ekam eva mahāhave
25 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ
   alātacakrapratimāṃ dadṛśus te na rāghavam
26 śarīranābhisattvārciḥ śarāraṃ nemikārmukam
   jyāghoṣatalanirghoṣaṃ tejobuddhiguṇaprabham
27 divyāstraguṇaparyantaṃ nighnantaṃ yudhi rākṣasān
   dadṛśū rāmacakraṃ tat kālacakram iva prajāḥ
28 anīkaṃ daśasāhasraṃ rathānāṃ vātaraṃhasām
   aṣṭādaśasahasrāṇi kuñjarāṇāṃ tarasvinām
29 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām
   pūrṇe śatasahasre dve rākṣasānāṃ padātinām
30 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ
   hatāny ekena rāmeṇa rakṣasāṃ kāmarūpiṇām
31 te hatāśvā hatarathāḥ śrāntā vimathitadhvajāḥ
   abhipetuḥ purīṃ laṅkāṃ hataśeṣā niśācarāḥ
32 hatair gajapadāty aśvais tad babhūva raṇājiram
   ākrīḍabhūmī rudrasya kruddhasyeva pinākinaḥ
33 tato devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   sādhu sādhv iti rāmasya tat karma samapūjayan
34 abravīc ca tadā rāmaḥ sugrīvaṃ pratyanantaram
   etad astrabalaṃ divyaṃ mama vā tryambakasya vā
35 nihatya tāṃ rākṣasavāhinīṃ tu; rāmas tadā śakrasamo mahātmā
   astreṣu śastreṣu jitaklamaś ca; saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ
 1 स परविश्य सभां राजा दीनः परमदुःखितः
  निषसादासने मुख्ये सिंहः करुद्ध इव शवसन
 2 अब्रवीच च तदा सर्वान बलमुख्यान महाबलः
  रावणः पराञ्जलीन वाक्यं पुत्रव्यसनकर्शितः
 3 सर्वे भवन्तः सर्वेण हस्त्यश्वेन समावृताः
  निर्यान्तु रथसंघैश च पादातैश चॊपशॊभिताः
 4 एकं रामं परिक्षिप्य समरे हन्तुम अर्हथ
  परहृष्टा शरवर्षेण परावृट्काल इवाम्बुदाः
 5 अथ वाहं शरैर तीष्क्णैर भिन्नगात्रं महारणे
  भवद्भिः शवॊ निहन्तास्मि रामं लॊकस्य पश्यतः
 6 इत्य एवं राक्षसेन्द्रस्य वाक्यम आदाय राक्षसाः
  निर्ययुस ते रथैः शीघ्रं नागानीकैश च संवृताः
 7 स संग्रामॊ महाभीमः सूर्यस्यॊदयनं परति
  रक्षसां वानराणां च तुमुलः समपद्यत
 8 ते गदाभिर विचित्राभिः परासैः खड्गैः परश्वधैः
  अन्यॊन्यं समरे जघ्नुस तदा वानरराक्षसाः
 9 मातंगरथकूलस्य वाजिमत्स्या धवजद्रुमाः
  शरीरसंघाटवहाः परसस्रुः शॊणितापगाः
 10 धवजवर्मरथान अश्वान नानाप्रहरणानि च
   आप्लुत्याप्लुत्य समरे वानरेन्द्रा बभञ्जिरे
11 केशान कर्णललाटांश च नासिकाश च पलवंगमाः
   रक्षसां दशनैस तीक्ष्णैर नखैश चापि वयकर्तयन
12 एकैकं राक्षसं संख्ये शतं वानरपुंगवाः
   अभ्यधावन्त फलिनं वृक्षं शकुनयॊ यथा
13 तथा गदाभिर गुर्वीभिः परासैः खड्गैः परश्वधैः
   निर्जघ्नुर वानरान घॊरान राक्षसाः पर्वतॊपमाः
14 राक्षसैर वध्यमानानां वानराणां महाचमूः
   शरण्यं शरणं याता रामं दशरथात्मजम
15 ततॊ रामॊ महातेजा धनुर आदाय वीर्यवान
   परविश्य राक्षसं सैन्यं शरवर्षं ववर्ष ह
16 परविष्टं तु तदा रामं मेघाः सूर्यम इवाम्बरे
   नाभिजग्मुर महाघॊरं निर्दहन्तं शराग्निना
17 कृतान्य एव सुघॊराणि रामेण रजनीचराः
   रणे रामस्य ददृशुः कर्माण्य असुकराणि च
18 चालयन्तं महानीकं विधमन्तं महारथान
   ददृशुस ते न वै रामं वातं वनगतं यथा
19 छिन्नं भिन्नं शरैर दग्धं परभग्नं शस्त्रपीडितम
   बलं रामेण ददृशुर न रमं शीघ्रकारिणम
20 परहरन्तं शरीरेषु न ते पश्यन्ति राभवम
   इन्द्रियार्थेषु तिष्ठन्तं भूतात्मानम इव परजाः
21 एष हन्ति गजानीकम एष हन्ति महारथान
   एष हन्ति शरैस तीक्ष्णैः पदातीन वाजिभिः सह
22 इति ते राक्षसाः सर्वे रामस्य सदृशान रणे
   अन्यॊन्यकुपिता जघ्नुः सादृश्याद राघवस्य ते
23 न ते ददृशिरे रामं दहन्तम अरिवाहिनीम
   मॊहिताः परमास्त्रेण गान्धर्वेण महात्मना
24 ते तु राम सहस्राणि रणे पश्यन्ति राक्षसाः
   पुनः पश्यन्ति काकुत्स्थम एकम एव महाहवे
25 भरमन्तीं काञ्चनीं कॊटिं कार्मुकस्य महात्मनः
   अलातचक्रप्रतिमां ददृशुस ते न राघवम
26 शरीरनाभिसत्त्वार्चिः शरारं नेमिकार्मुकम
   जयाघॊषतलनिर्घॊषं तेजॊबुद्धिगुणप्रभम
27 दिव्यास्त्रगुणपर्यन्तं निघ्नन्तं युधि राक्षसान
   ददृशू रामचक्रं तत कालचक्रम इव परजाः
28 अनीकं दशसाहस्रं रथानां वातरंहसाम
   अष्टादशसहस्राणि कुञ्जराणां तरस्विनाम
29 चतुर्दशसहस्राणि सारॊहाणां च वाजिनाम
   पूर्णे शतसहस्रे दवे राक्षसानां पदातिनाम
30 दिवसस्याष्टमे भागे शरैर अग्निशिखॊपमैः
   हतान्य एकेन रामेण रक्षसां कामरूपिणाम
31 ते हताश्वा हतरथाः शरान्ता विमथितध्वजाः
   अभिपेतुः पुरीं लङ्कां हतशेषा निशाचराः
32 हतैर गजपदात्य अश्वैस तद बभूव रणाजिरम
   आक्रीडभूमी रुद्रस्य करुद्धस्येव पिनाकिनः
33 ततॊ देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   साधु साध्व इति रामस्य तत कर्म समपूजयन
34 अब्रवीच च तदा रामः सुग्रीवं परत्यनन्तरम
   एतद अस्त्रबलं दिव्यं मम वा तर्यम्बकस्य वा
35 निहत्य तां राक्षसवाहिनीं तु; रामस तदा शक्रसमॊ महात्मा
   अस्त्रेषु शस्त्रेषु जितक्लमश च; संस्तूयते देवगणैः परहृष्टैः


Next: Chapter 82